समाचारं

हुबेई-नगरस्य व्यापार-अनुदानं प्रमुखक्षेत्रेषु दुगुणं जातम्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २७ दिनाङ्के हुबेई-प्रान्ते उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं सुदृढं कर्तुं उपायानां विषये पत्रकारसम्मेलनं कृतम् । सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​एकः संवाददाता पत्रकारसम्मेलनात् ज्ञातवान् यत् उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनार्थं राज्येन हुबेई प्रान्ते च कुलम् ६.६६६ अरब युआन् विनियोजितम्, यत् कदम- अप मापाः ।

अस्मिन् वर्षे उपभोक्तृवस्तूनाम् व्यापारनीत्या चालितः हुबेई-प्रान्तस्य उपभोगक्षमता मुक्ता अस्ति । अस्मिन् वर्षे जनवरीतः जुलाईपर्यन्तं हुबेईप्रान्ते अष्टसु प्रमुखक्षेत्रेषु उपकरणेषु, उपकरणेषु च कुलनिवेशः २२५ अरब युआन् आसीत्, यत् प्रतिबन्धितवाहनानां, गृहोपकरणानाम्, श्रव्यदृश्यानां च खुदराविक्रये वर्षे वर्षे २४.१% वृद्धिः अभवत् उपकरणेषु वर्षे वर्षे क्रमशः ५.८%, १६.६% च वृद्धिः अभवत्, उभयत्र राष्ट्रियसरासरीतः अधिकम् ।

हुबेई-प्रान्तीयविकास-सुधार-आयोगस्य प्रभारी सम्बन्धित-व्यक्तिः अवदत् यत् पुरातन-उपभोक्तृ-वस्तूनाम् व्यापाराय अस्य अतिरिक्त-समर्थन-उपायस्य आरम्भेण वर्षस्य उत्तरार्धे उपभोगे निवेशे च सकारात्मकः प्रभावः भविष्यति |.

बल्क उपभोक्तृवस्तूनाम् यथा वाहनम्, गृहोपकरणं च हुबेई प्रान्ते एकः महत्त्वपूर्णः स्तम्भ-उद्योगः अस्ति तथा च अस्मिन् स्टेप-अप-उपाये समर्थनस्य प्रमुखः क्षेत्रः अस्ति तेषु वाहन-वर्गः ३.१३ अरब युआन् अस्ति, यत्र ४७ भवन्ति %, तथा च गृहोपकरणवर्गः १.७ अर्ब युआन् अस्ति, यस्य भागः २५.५% अस्ति । रिपोर्ट्-अनुसारं अतिरिक्त-उपायानां कार्यान्वयनेन अस्य वर्षस्य अन्ते यावत् हुबेई-प्रान्ते ४५,००० वाहनानि स्क्रैपिंग-प्रतिस्थापनार्थं, १२५,००० प्रतिस्थापनार्थं च, १७ लक्षं गृह-उपकरणानाम् सेट्-समूहाः नूतनानां कृते च आदान-प्रदानं भविष्यति इति अपेक्षा अस्ति एकाः ।

ज्ञातव्यं यत् हुबेई-नगरेण वाहन-गृह-उपकरणानाम् इत्यादीनां प्रमुखक्षेत्राणां नवीकरणाय अनुदानं अधिकं वर्धितम्, अनेके क्षेत्राणि दुगुणाधिकानि सन्ति

कार-स्क्रैपेज-नवीकरणस्य दृष्ट्या योग्यकार-स्क्रैपेज-नवीनीकरणस्य कृते अनुदान-मानकं नूतन-ऊर्जा-यात्रीकार-क्रयणार्थं १०,००० युआन्-इत्यस्य पूर्व-अनुदानात्, ईंधन-यात्रीकार-क्रयणाय ७,००० युआन्-रूप्यकाणां च अनुदानात् २०,००० युआन्-१५,००० युआन्-पर्यन्तं वर्धयिष्यते क्रमशः . ये उपभोक्तारः अनुदानस्य शर्ताः पूरयन्ति ते राष्ट्रीयवाहनसञ्चारसूचनाप्रबन्धनप्रणालीजालस्थले अथवा wechat, alipay, douyin, तथा cloud quickpass इत्यत्र "old car trade-in" एप्लेट् इत्यत्र प्रवेशं कर्तुं शक्नुवन्ति, तथा च प्रणाल्याः संकेतानां अनुसरणं कृत्वा पूरयितुं प्रस्तुतुं च शक्नुवन्ति आवेदनसहायतासूचना पूर्णतया, सटीकतया, स्पष्टतया च।

यात्रीकारानाम् प्रतिस्थापनस्य नवीकरणस्य च दृष्ट्या ईंधनयात्रीकारानाम् अनुदानमानकं पूर्वस्य २००० तः ६,००० युआन् यावत् ७,००० तः १३,००० युआन् यावत् वर्धितम् अस्ति, तथा च नूतन ऊर्जायात्रीकारानाम् अनुदानस्य मानकं पूर्वस्य ३,००० यावत् वर्धितम् अस्ति ७,००० युआन् तः ८,००० तः १६,००० युआन् यावत् । ये उपभोक्तारः अनुदानस्य शर्ताः पूरयन्ति ते dianchedi app इत्यस्य माध्यमेन "hubei automobile replacement and update service platform" इत्यत्र प्रवेशं कर्तुं शक्नुवन्ति तथा च अनुदानस्य आवेदनस्य सूचनां पूर्णतया, सटीकतया, स्पष्टतया च पूर्णं कर्तुं, प्रस्तुतुं च प्रणाल्याः संकेतानां अनुसरणं कर्तुं शक्नुवन्ति।

पुरातनगृहउपकरणानाम् स्थाने नूतनानां उपकरणानां स्थाने, स्तर-१ ऊर्जा-दक्षतायाः अथवा जल-दक्षता-मानकानां क्रयणार्थं विगत-१०% तः २०% यावत्, तथा च स्तर-२ ऊर्जा-दक्षतायाः अथवा जल-दक्षतायाः क्रयणार्थं १५% यावत् अनुदान-मानकं वर्धितम् अस्ति मानकानि प्रत्येकं उपभोक्ता प्रति प्रकारस्य उत्पादस्य अनुदानं प्राप्तुं शक्नोति, प्रत्येकस्य खण्डस्य अनुदानं 2,000 युआन् अधिकं न भविष्यति।

समाचारानुसारं अगस्तमासस्य २५ दिनाङ्कपर्यन्तं हुबेईप्रान्ते वाहनस्य स्क्रैपिंगस्य नवीकरणस्य च अनुदानस्य १५,७०० आवेदनानि, वाहनप्रतिस्थापनस्य नवीकरणस्य च ३८,९०० आवेदनानि, ३९७,००० गृहसाधनव्यापार-इन् च प्राप्तानि आसन् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं हुबेई-प्रान्ते ११३,००० स्क्रैप्ड्-काराः पुनः प्रयुक्ताः, येन वर्षे वर्षे ५४.८% वृद्धिः अभवत् । विशेषतः वाहन-स्क्रैपेज-नवीकरण-अनुदान-नीतेः कार्यान्वयनानन्तरं वाहन-स्क्रैपेज्-मात्रायां तीव्रगत्या वृद्धिः अभवत् । जूनमासे हुबेईप्रान्ते स्क्रैप्ड्कारानाम् पुनःप्रयोगस्य परिमाणं वर्षे वर्षे ८३.६% वर्धितम्, जुलैमासे च वर्षे वर्षे ८९.७% वृद्धिः अभवत्

गृहउपकरणानाम् दृष्ट्या अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं निर्धारितआकारात् उपरि गृहोपकरणानाम्, श्रव्यदृश्यवस्तूनाञ्च खुदराविक्रयः ५०.०१९ अरब युआन् आसीत्, यत् वर्षे वर्षे १६.६% वृद्धिः, ११.८ प्रतिशताङ्कानां त्वरणं गतवर्षस्य एव अवधिः, येन प्रान्तस्य उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः वर्षे वर्षे ५.३% वर्धितः, यत् राष्ट्रियसरासरीतः १.८ अधिकम् अस्ति

अस्मिन् समये हुबेई-प्रान्ते अस्मिन् वर्षे डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनार्थं प्रयत्नाः वर्धिताः । यथार्थधनं यथाशीघ्रं प्रत्यक्षतया उपभोक्तृभ्यः प्राप्नुयात् इति सुनिश्चित्य, तत्सहकालं च धनं प्रवर्तयितुं परिसञ्चरणकम्पनीषु दबावं न्यूनीकर्तुं हुबेई इत्यनेन स्वस्य कार्यप्रक्रियायाः अनुकूलनं अपि कृतम् अस्ति यथा, पूर्वं यदा उपभोक्तारः गृहोपकरणानाम् अनुदानं प्राप्नुवन्ति स्म तदा तेषां "नवीनानि क्रेतुं" "पुराणानि च प्रेषयितुं" एकस्मिन् समये एव भवति स्म, परन्तु अधुना ते नूतनक्रयणानां कृते अपि अनुदानं प्राप्नुवन्ति तदतिरिक्तं उपभोक्तृ-अनुभवं वर्धयितुं ऑनलाइन-अफलाइन-समीक्षा-प्रगतिः त्वरिता भविष्यति ।

प्रतिवेदन/प्रतिक्रिया