समाचारं

पोज्जिमस्की - दलं आशास्ति यत् आगामिषु सत्रेषु अहं प्रतिक्रीडायां ८-१० त्रि-पॉइण्टर्-सङ्ख्यानां सरासरीं करिष्यामि

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये अगस्तमासस्य २९ दिनाङ्के द एथलेटिक-पत्रिकायाः ​​अनुसारं वारियर्स्-क्लबस्य रक्षकः ब्रैण्डिन् पोजिम्स्की-महोदयः एकस्मिन् साक्षात्कारे स्पष्टतया अवदत् यत् सः ऋतुकाले वर्धितं दबावं न अनुभविष्यति तथा च विश्वसिति यत् तस्मिन् दलस्य विश्वासः न्याय्यः अस्ति।

"अहं क्रीडायाः समये तस्य विषये न चिन्तयामि" इति पोज्जिमस्की अवदत् "अहं केवलं जानामि यत् अहं सर्वं ऑफसीजनं किं कृतवान् तथा च अहं जानामि यत् अहं उत्तमः खिलाडी भविष्यामि। स्पष्टतया, अहं मम प्रदर्शनस्य अपेक्षाः भवितुं मम कार्यम् अस्ति , परन्तु अपेक्षां अतिक्रम्य किमपि तंत्रिकाः न सन्ति इति मन्ये।”

तदतिरिक्तं पोजिम्स्की इत्यनेन नूतने सत्रे आक्रामक-अन्ते सामरिक-परिवर्तनानि अपि प्रकाशितानि ।

"दलम् इच्छति यत् अहं एकस्मिन् क्रीडने अष्टतः १० यावत् त्रीणि गृह्णामि, तदेव ते मां वदन्ति" इति पोज्जिमस्की अजोडत् "सर्वे भिन्नाः प्रकाराः त्रिः: कन्दुकात् बहिः हस्तप्रस्तावः, कन्दुकात् बहिः पटलः इत्यादयः । तत्र कैचः, शॉट् च आसन्

उल्लेखनीयं यत् गतसीजनस्य लीगस्य केवलं ८ खिलाडयः प्रतिक्रीडायां ८ त्रि-पॉइण्टर्-अधिकं सरासरीकृतवन्तः, ३ क्रीडकाः च ९ तः अधिकान् (क्ले-करी-सहिताः) सरासरीकृतवन्तः

"तेषां वचनस्य कारणं यत् अहं गतसीजनस्य प्रत्येकं क्रीडायाः अनन्तरं टेपं पश्यामि स्म तथा च एतत् सर्वदा आगच्छति स्म यत् अहं त्रिबिन्दुनाम् अवसरान् चूकितवान् यत् अहं न गृहीतवान्" इति पोज्जिमस्की २ तः ४ वारं चूकितवान् यदि भवान् पश्यति it, i could have taken 5 to 7 three-pointers a game इदानीं यदा क्ले गतः तथा च क्रिस (पॉल) गतः, कस्यचित् कन्दुकं अधिकं सम्भालितुं आवश्यकता अस्ति अहं मन्ये अहं तत् कर्तुं अधिकतया समर्थः अस्मि चिन्तयतु यत् तत् मम अधिकानि त्रि-सूचकानि ग्रहीतुं प्रेरयिष्यति।"

(एनबीए आधिकारिकजालस्थलम्)

प्रतिवेदन/प्रतिक्रिया