समाचारं

२०२४ तमे वर्षे डिजिटल एक्स्पो इत्यत्र ध्यानं दत्तव्यम् |

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मम विश्वासः अस्ति यत् भविष्यस्य बृहत् आँकडा-अनुप्रयोगानाम् आधारः आँकडा-साझेदारी अस्ति, यत् कृत्रिम-गुप्तचर-सेवानां आधारः अपि अस्ति ।" अन्तर्राष्ट्रीयविश्वविद्यालयः आँकडा एक्स्पो इत्यस्य उद्घाटनसमारोहे मुख्यभाषणं कुर्वन् सः अवदत् यत् यदा आँकडानां साझेदारी कर्तुं शक्यते तदा एव एल्गोरिदम् प्रभावी भवितुम् अर्हति, यत् सर्वेषां कम्पनीनां उद्योगानां च कृते अतीव महत्त्वपूर्णम् अस्ति।
थोर्स्टेन् टोल्समैन् इत्यस्य मतं यत् आँकडासाझेदारी कर्तुं विश्वासस्य आवश्यकता वर्तते । दत्तांशस्थानम् एकः आधारभूतसंरचना अस्ति ।
"अन्तर्राष्ट्रीयदत्तांश-अन्तरिक्ष-सङ्घस्य विश्वस्य सर्वेभ्यः भागेभ्यः प्रायः २०० सदस्याः सन्ति, चीनदेशस्य सदस्याः च अतीव सक्रियः सन्ति। हुवावे अस्माकं सदस्येषु अन्यतमः अस्ति तथा च अन्तर्राष्ट्रीय-मानक-निर्धारण-क्रियाकलापयोः दीर्घकालं यावत् सक्रियरूपेण संलग्नः अस्ति past few years, अस्मिन् वर्षे अधिकाः संयोजकाः कम्पनयः च भागं गृह्णन्ति।
तस्य दृष्ट्या इदानीं आव्हानं अस्ति यत् संयोजकाः पक्षाः परस्परं अवगन्तुं शक्नुवन्ति, समानमानकाधारितदत्तांशस्य साझेदारी, सहकार्यं च कर्तुं शक्नुवन्ति, दत्तांशस्थानप्रोटोकॉलं च कार्यान्वितुं शक्नुवन्ति "एतत् अस्माकं विश्वसनीयदत्तांशसाझेदारीप्रवर्धनार्थं साहाय्यं कर्तुं शक्नोति
अन्तिमेषु वर्षेषु अन्तर्राष्ट्रीयदत्तांश-अन्तरिक्ष-सङ्घः आँकडा-अन्तरिक्ष-प्रोटोकॉलस्य अन्तर्राष्ट्रीय-मानकरूपेण विकासं प्रवर्धयति । "चीनदेशेन राष्ट्रियमानककार्यसमूहः अपि स्थापितः अस्ति तथा च एससी ३८ तथा एससी ४२ मानकानां विषये शोधं कृतम् अस्ति। वयं मुख्यतया एससी ३८ इत्यस्य विषये केन्द्रीक्रियन्ते, यत्र क्लाउड् कम्प्यूटिंग्, डाटा स्पेस, डाटा डिस्ट्रीब्यूशन प्लेटफॉर्म इत्यादयः सन्ति टोल्स्मैन् इत्यनेन उक्तं यत् अद्यत्वे अन्तर्राष्ट्रीयदत्तांशस्थानसङ्घः वैश्विकमानकानां प्रति गच्छति, “अहम् आशासे यत् वयं मिलित्वा विश्वसनीयदत्तांशं साझां कर्तुं, वैश्विकमानकानां विकासाय, सर्वेषां उद्यमानाम् समग्ररूपेण समाजस्य च धनं मूल्यं च वर्धयितुं शक्नुमः
गुइझोउ दैनिक तियानन न्यूज रिपोर्टर मिन जी पांगबो
डुपोन्ट् सिटीझोउ यामेंग, झोउ रुई, झोउ जियान
चेन ज़ुजिया ली सेन जिया झी लियू यिपेंग
सम्पादक ली जुआन
द्वितीय परीक्षण यांग ताओ
झोउ वेन्जुन् इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया