समाचारं

सूर्य यिंगशा अद्यापि अवसरः अस्ति! टेबलटेनिस्-जगति ६ "ग्राण्ड् मन्या"-क्रीडकानां सूची: ४ सफलतया ग्राण्डस्लैम्-क्रीडां प्राप्तवन्तः

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेबलटेनिसजगत् अनुसरणं कुर्वन्तः मित्राणि जानन्ति यत् ये क्रीडकाः ओलम्पिकक्रीडायां, विश्वमेजटेनिसचैम्पियनशिपेषु, विश्वकपेषु च एकलचैम्पियनशिपं संगृहीतवन्तः ते प्रायः "ग्राण्ड्स्लैम्" इति उच्यन्ते, यत् सम्प्रति ११ जनाः एतां उपलब्धिम् अवाप्तवन्तः, यत् क अस्माकं स्वयुगे "ग्रांड् स्लैम्" ते ग्रहस्य सशक्ततमाः टेबलटेनिसक्रीडकाः सन्ति, झाङ्ग यिनिङ्ग्, मा लाङ्ग च "डबल ग्राण्डस्लैम्" इत्यस्य महत् पराक्रमं प्राप्तवन्तौ ।

"ग्राण्ड् स्लैम्" इत्यस्य अस्तित्वस्य कारणात् एव तथाकथितं "ग्राण्ड् स्लैम्" कालान्तरे प्रादुर्भूतम्, अर्थात् ये टेबलटेनिस् क्रीडकाः प्रमुखत्रयेषु एकल-उपविजेता अभवन्, ते वस्तुतः बहवः सदस्याः सन्ति of this group.

वाल्डनरः - प्रथमः ग्राण्डस्लैम् प्रथमः ग्राण्ड् उन्मादः च ।

प्रसिद्धः स्वीडिशक्रीडकः वाल्डनरः टेबलटेनिसजगति एकः आख्यायिका अस्ति सः असंख्यप्रशंसकानां तारकाणां च मूर्तिः अस्ति सः १९८० तमे दशके आरभ्य अस्य शताब्द्याः आरम्भपर्यन्तं बहुवारं पराजितवान् । सः सफलतया त्रीणि एकल-चैम्पियनशिप्स् संगृहीतवान् सः टेबलटेनिस-क्रीडायाः इतिहासे प्रथमः ग्राण्डस्लैम्-क्रीडकः अभवत् तथापि यत् बहुभिः जनाभिः न लक्षितम् तत् अस्ति यत् लाओ वा वस्तुतः "बृहत् मान्या" इति खिलाडी अस्ति ।

१९८३ तमे वर्षे १९९६ तमे वर्षे च विश्वकपस्य पुरुषैकलक्रीडायां लाओ वा क्रमशः स्वस्य सङ्गणकस्य सहचरः एपे यिलेन्, राष्ट्रियटेबलटेनिस्क्रीडकः लियू गुओलियाङ्ग् इत्यनेन च पराजितः अभवत्, १९८७ तमे वर्षे १९९१ तमे वर्षे च विश्वमेज टेनिस् प्रतियोगितायां सः राष्ट्रियतालिकायां पराजितः पुरुषाणां एकल-अन्तिम-क्रीडायां टेनिस-क्रीडकाः २००० तमे वर्षे सिड्नी-ओलम्पिक-क्रीडायाः पुरुष-एकल-अन्तिम-क्रीडायां सः कठिन-युद्धे कोङ्ग्-लिङ्हुइ-इत्यनेन सह पराजितः, अतः सः त्रयोः प्रमुखेषु एकल-स्पर्धासु रजतपदकानि संग्रहितवान्

वाङ्ग नान् - मम समृद्धः करियर-अनुभवः अस्ति तथा च त्रयेषु प्रमुखेषु स्पर्धासु एकल-चैम्पियनशिपं उपविजेता च प्राप्तवान्।

वाङ्ग नान् राष्ट्रिय टेबलटेनिसमहिलादलस्य इतिहासे एकमात्रः क्रीडकः अस्ति यया अन्येषु स्पर्धासु अपि तस्याः प्रदर्शनम् अतीव उत्कृष्टम् अस्ति, परन्तु सा... तस्याः करियरस्य मध्यभागे केचन गर्ताः आसन्, परन्तु उत्तरार्धे अहं पुनः मम बलं दर्शितवान् परन्तु शीर्षस्थानं प्रति प्रत्यागन्तुं असफलः अभवम् ।

लाओ वा इव वाङ्ग नान् अपि मन्याविजेता आसीत्: सा १९९७ तमे वर्षे विश्वमेज टेनिस् प्रतियोगितायाः महिला एकलक्रीडायाः अन्तिमपक्षे वरिष्ठभगिन्या डेङ्ग यापिङ्ग इत्यनेन सह पराजिता, २००० तमे वर्षे महिला एकलक्रीडायाः अन्तिमपक्षे च सङ्गणकस्य सहचरौ ली जू, झाङ्ग यिनिङ्ग् च सह पराजिता अभवत् २००४ तमे वर्षे विश्वकपः क्रमशः २००८ तमे वर्षे ओलम्पिकक्रीडायाः महिलानां एकलक्रीडायाः अन्तिमपक्षे झाङ्ग यिनिंग् इत्यनेन सह पराजितः सन् तत्क्षणमेव निवृत्तः अभवत्, ततः त्रीणि अपि एकलविजेतृत्वस्य अवसरं चूकितवान्

वाङ्ग हाओ : सः पुरुषाणां एकलक्रीडायाः अन्तिमपक्षे १२ वारं त्रिषु प्रमुखेषु प्रविष्टवान्, परन्तु तदपि ग्राण्डस्लैम्-क्रीडां त्यक्तवान् ।

वाङ्ग हाओ वर्तमानकाले सर्वेषु "बृहत् मान्या" मध्ये सर्वाधिकं खेदजनकः व्यक्तिः अस्ति सः १० वर्षेषु १२ वारं त्रयाणां प्रमुखानां एकल-अन्तिम-क्रीडासु प्राप्तवान्, परन्तु अन्ते सः केवलं ४ चॅम्पियनशिप्-विजेतारः, ८ उपविजेताः च प्राप्तवान् , अर्थात् : १.

२००४ तमे वर्षे ओलम्पिकक्रीडा (र्यु सेउङ्ग्-मिन इत्यनेन सह पराजितः), २००५ तमे वर्षे विश्वकपः (बोल् इत्यनेन सह पराजितः), २००६ तमे वर्षे विश्वकपः (मा लिन् इत्यनेन सह पराजितः), २००८ तमे वर्षे ओलम्पिकक्रीडा (मा लिन् इत्यनेन सह पराजितः), २०११ तमे वर्षे विश्वमेज टेनिस् प्रतियोगिता (झाङ्ग इत्यनेन सह पराजितः) जिके) तथा विश्वकप (झाङ्ग जिके इत्यनेन सह पराजितः), २०१२ २०१३ ओलम्पिकक्रीडा (झाङ्ग जिके इत्यनेन सह पराजितः), २०१३ विश्वमेज टेनिस् प्रतियोगिता (झाङ्ग जिके इत्यनेन सह पराजितः) च ।

सेवानिवृत्तिपर्यन्तं वाङ्ग हाओ अष्टसु आन्तरिकविदेशीयस्पर्धासु एकलस्वर्णपदकं प्राप्तवान् आसीत्, यत्र विश्वमेज टेनिसचैम्पियनशिप्स्, विश्वकपः, एशियाईक्रीडाः, एशियाईचैम्पियनशिप्स्, एशियाईकपः, राष्ट्रियक्रीडाः, राष्ट्रियचैम्पियनशिप्स् च सन्ति तथापि एतत् क दुःखं यत् सः त्रयः ओलम्पिकक्रीडासु एकलक्रीडायां द्वितीयस्थानं प्राप्तवान् ।

ली क्षियाओक्सिया : "परस्परं प्रेम्णा पतित्वा" स्वसहयोगिभिः सह परस्परं सफलतां प्राप्नुवन्तु ।

ली क्षियाओक्सिया टेबलटेनिसजगति विलम्बेन पुष्पिता अस्ति यद्यपि सा अतीव प्राक् प्रसिद्धा अभवत् तथापि तस्याः पदार्पणानन्तरं स्वसहचरयोः गुओ युए तथा कनिष्ठभगिनयोः दमनस्य सामना अभवत् २००७ तमे वर्षे २०११ तमे वर्षे च विश्वमेज टेनिस् प्रतियोगितायां सा २०११ तमे वर्षे विश्वकपस्य महिलानां एकलक्रीडायाः अन्तिमपक्षे अपि हारितवती ।

परन्तु २०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायाः महिला-एकल-अन्तिम-क्रीडायां डिङ्ग-निङ्ग्-इत्यस्य उपरि विजयात् आरभ्य ली-जिओक्सिया-इत्यनेन स्वस्य शिखर-कालस्य आरम्भः कृतः, ततः २०१३ तमे वर्षे विश्व-टेबल-टेनिस्-प्रतियोगितायां ग्राण्ड-स्लैम्-क्रीडां प्राप्तवती (सा पूर्वमेव विश्वकप-महिला-क्रीडायां विजयं प्राप्तवती आसीत् २००८ तमे वर्षे एकल-विजेतृत्वं प्राप्तवती), परन्तु २०१६ तमे वर्षे ओलम्पिक-क्रीडायां महिलानां एकल-अन्तिम-क्रीडायां सा पुनः डिङ्ग-निङ्ग्-इत्यनेन सह पराजिता अभवत्

प्रशंसकः झेण्डोङ्गः : पदे पदे अग्रे गच्छतु, अन्ते च राष्ट्रिय-टेबलटेनिसस्य "डिंग्हाइशेनपिन्" भवतु ।

प्रशंसकः झेण्डोङ्गः राष्ट्रिय-टेबलटेनिस्-क्रीडायां अन्यः प्रतिभाशाली क्रीडकः अस्ति, २०१३ तमे वर्षे यदा सः केवलं १६ वर्षीयः आसीत्, तदा सः राष्ट्रियक्रीडायाः पुरुषाणां एकल-अन्तिम-क्रीडायां प्राप्तवान्, ततः सः स्वस्य सङ्गणकस्य सहचरः मा लाङ्ग-इत्यनेन सह पराजितः अभवत् कप, २०१७ विश्वमेज टेनिस प्रतियोगिता, २०२१ विश्वमेज टेनिस प्रतियोगिता च सः २००८ तमे वर्षे ओलम्पिकक्रीडायाः पुरुष एकलक्रीडायाः अन्तिमस्पर्धायां प्रतिद्वन्द्विना सह पराजितः भूत्वा मनन्यविजेता अभवत् ।

परन्तु विघ्नानाम् अनुभवानन्तरं फैन् झेण्डोङ्ग् क्रमेण राष्ट्रिय टेबलटेनिस् पुरुषदलस्य मेरुदण्डं स्वीकृत्य अष्टसु घरेलुविदेशीयस्पर्धासु महत् परिणामं प्राप्तवान् अन्ते सः दबावं सहित्वा पुरुषपुरुष टेबलटेनिस् चॅम्पियनशिपं प्राप्तवान् यदा तस्य सङ्गणकस्य सहचरः वाङ्ग चुकिन् २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां अप्रत्याशितरूपेण पराजितः सः एकस्मिन् स्पर्धायां स्वर्णपदकं प्राप्तवान् तथा च अद्यावधि ग्राण्डस्लैम्-क्रीडायां अन्तिमः टेबल-टेनिस्-क्रीडकः अभवत् ।

सूर्य यिंगशा - भविष्ये अद्यापि आशा अस्ति, लॉस एन्जल्स-नगरं ग्राण्डस्लैम्-क्रीडायां निरन्तरं प्रहारं करिष्यति ।

सन यिंगशा इत्यस्याः स्थितिः किञ्चित् फॅन् झेण्डोङ्ग इत्यस्याः सदृशी अस्ति, ततः सा अपि स्वसहयोगिभिः सह बहुवारं पराजिता अभवत् , २०२१ ओलम्पिक, २०२४ ओलम्पिक) , एकवारं वाङ्ग मन्यु इत्यनेन सह पराजितः (२०२१ विश्वमेज टेनिस् प्रतियोगिता) ।

परन्तु यथा पूर्वं उक्तं, टेबलटेनिसजगति ५ निवृत्तानां ग्राण्डस्लैम्-क्रीडकानां मध्ये ४ ग्राण्डस्लैम्-क्रीडां प्राप्तवन्तः, केवलं वाङ्ग-हाओ-इत्यस्य खेदः अस्ति, अस्मिन् वर्षे च सन यिंगशा केवलं २४ वर्षीयः अस्ति, सः त्रयाणां प्रमुखानां मध्ये द्वौ विजयं प्राप्तवान् एकलविजेता, २०२८ तमस्य वर्षस्य लॉस एन्जल्स-ओलम्पिक-क्रीडायां ग्राण्ड-स्लैम्-क्रीडायाः प्रहारस्य अवसरः अद्यापि अस्ति, अतः प्रतीक्षामहे, पश्यामः च!