समाचारं

अस्मिन् मासे macbook pro सामूहिकनिर्माणं प्रकाशितम्: m4 pro तथा m4 max इत्येतयोः विश्वप्रीमियरम्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य २९ दिनाङ्के ज्ञापितं यत् एप्पल् न केवलं अस्मिन् वर्षे उत्तरार्धे iphone श्रृङ्खलां अपडेट् करिष्यति, अपितु नूतनानि mac श्रृङ्खलानि उत्पादानि अपि प्रक्षेपयिष्यति।

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं .एप्पल्-कम्पनीयाः आपूर्तिशृङ्खला अस्मिन् मासे मैकबुक्-प्रो-इत्यस्य सामूहिक-उत्पादनं आरब्धवती, यत् १४-, १६-इञ्च्-आकारयोः उपलभ्यते ।

एतत् यन्त्रं प्रथमवारं m4 pro, m4 max चिप्स् इत्यनेन सुसज्जितं भविष्यति, अक्टोबर् मासे च नूतनस्य उत्पादस्य आधिकारिकरूपेण अनावरणं भविष्यति ।

सार्वजनिकसूचनाः दर्शयति यत् m4 श्रृङ्खलायाः मानकसंस्करणं सामूहिकरूपेण उत्पादितं व्यावसायिकरूपेण च उपलब्धं भवति एतत् चिप् प्रथमवारं ipad pro इत्यत्र स्थापितं आसीत् तथा च tsmc इत्यस्य द्वितीयपीढीयाः 3nm प्रक्रियाप्रौद्योगिक्याः (n3e) उपयोगः भवति

पूर्वपीढीयाः m3 इत्यस्य तुलने m4 इत्यस्य बहुकोरप्रदर्शने २५% सुधारः अभवत् ।अपेक्षा अस्ति यत् m4 pro तथा m4 max इत्येतयोः बहु-कोर-प्रदर्शने अपि प्रायः २५% सुधारः भविष्यति ।

ज्ञातव्यं यत् m4 pro तथा m4 max इत्येतयोः अपि apple इत्यस्य नूतनं न्यूरल नेटवर्क् इञ्जिन् एकीकृत्य apple intelligence इत्यस्य कम्प्यूटिंग् पावर समर्थनं प्रदास्यति ।

एतत् अवगम्यते यत् एप्पल् इंटेलिजेन्स् इति व्यक्तिगतबुद्धिप्रणाली अस्ति या उपयोक्तृणां अनेकानाम् आवश्यकतानां पूर्तये iphone, ipad, mac उपकरणेषु शक्तिशालिनः जननात्मकमाडलाः स्थापयति।