समाचारं

apple ipad कृते अनन्यः: ipados 18 कस्टम् ट्याब् बार विशेषता apple music कृते व्यक्तिगतम् अनुभवं आनयति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन अगस्तमासस्य २९ दिनाङ्के ज्ञापितं यत् यद्यपि ipados 18 इत्यनेन बहवः अनन्यविशेषताः न आनयन्ति ये ipad इत्यत्र एव सीमिताः सन्ति तथापि ipad इत्यस्य अनन्यः कस्टम् ट्याब् बार फीचर इत्यनेन apple music इत्यत्र महत्त्वपूर्णाः सुधाराः कृताः, येन ipad उपयोक्तृणां अनुभवः अधिकः व्यक्तिगतः अभवत्

यद्यपि ipados 18 इत्यस्मिन् प्रवर्तितं नूतनं टैब् बार डिजाइनं अगोचरं दृश्यते तथापि वस्तुतः उपयोक्तृभ्यः अधिकं परिचालनस्वतन्त्रतां प्रदाति the apple music app इति सर्वोत्तमम् उदाहरणम् अस्ति।

it house इत्यनेन अवलोकितं यत् apple music इत्यस्मिन् उपयोक्तारः स्वस्य प्राधान्यानुसारं tab bar इत्यस्य अनुकूलनं कर्तुं शक्नुवन्ति । पूर्वनिर्धारितरूपेण, ट्याब्-पट्टिकायां "गृहम्", "नवीनगीतानि", "अन्वेषणम्" इत्यादयः सामान्यविकल्पाः सन्ति । तथापि उपयोक्तारः अधिकानि सामग्रीनि योजयितुं शक्नुवन्ति ।

ट्याब्-पट्टिकां दीर्घकालं यावत् दबावन् उपयोक्तारः पार्श्वपट्टिकातः ट्याब्-पट्टिकां प्रति विविधान् संगीतपुस्तकालयविकल्पान् कर्षितुं शक्नुवन्ति, यथा "सद्यः एव योजिताः", "कलाकाराः", "एल्बम्", "गीतानि", "भवतः कृते अनुशंसितम्", " "संगीतम् विडियो", "विधा", "डाउनलोड", इत्यादि। तदतिरिक्तं द्रुतप्रवेशार्थं उपयोक्तारः व्यक्तिगतप्लेलिस्ट्, प्लेलिस्ट्-पुटं च ट्याब्-बार-मध्ये योजयितुं शक्नुवन्ति ।

apple music app इत्यस्य tab bar customization feature इत्यनेन ipados 18 apps इत्यस्य कृते उत्तमं उदाहरणं स्थापितं वयम् आशास्महे यत् अन्ये apps अपि तस्य अनुसरणं करिष्यन्ति तथा च उपयोक्तृभ्यः अधिकलचीलाः अनुकूलनविकल्पाः प्रदास्यन्ति।