समाचारं

२०२४ तमस्य वर्षस्य प्रथमार्धे हैमा मोटरस्य राजस्वं "आर्धं" अभवत्: हानिः १५२ मिलियन युआन् यावत् विस्तारिता, यत् अर्धवर्षे ५,००० यूनिट् विक्रीतस्य न्यूनम्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २९ दिनाङ्के ज्ञापितं यत् हैमा ऑटोमोबाइल कम्पनी लिमिटेड् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं २७ अगस्त दिनाङ्के प्रकाशितम्, यस्मिन् ज्ञातं यत् कम्पनीयाः परिचालन-आयः प्रायः ५९६ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ६४.५५% न्यूनता अस्ति हानिः प्रायः १५२ मिलियन युआन् आसीत्, यस्य विस्तारः २०२३ तमे वर्षे एव ६३.६४ मिलियन युआन् हानिः अभवत् । परिचालनक्रियाकलापैः उत्पन्नः शुद्धनगदप्रवाहः १९ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ८३.८३% न्यूनता अभवत् ।

अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं हैमा ऑटोमोबाइलस्य सञ्चितविक्रयः ४,५८९ यूनिट् आसीत्, यत् वर्षे वर्षे ७३.२७% न्यूनता अभवत् । हैमा मोटर इत्यनेन स्वस्य वित्तीयप्रतिवेदने उक्तं यत् परिचालनआयस्य शुद्धनगदप्रवाहस्य च न्यूनता प्रतिवेदनकालस्य निर्यातविक्रये आवधिकक्षयस्य कारणेन अभवत्।

it home इत्यनेन अवलोकितं यत् विदेशेषु विक्रयः अद्यापि haima automobile इत्यस्य मुख्यः राजस्वस्य स्रोतः अस्ति । २०२४ तमे वर्षे प्रथमार्धे हैमा ऑटोमोबाइलस्य विदेशेषु राजस्वं प्रायः ४६० मिलियन युआन् आसीत्, यत् २०२३ तमस्य वर्षस्य प्रथमार्धे हैमा ऑटोमोबाइलस्य विदेशेषु राजस्वं प्रायः १.४५२ अरब युआन् आसीत्, यत् कुलराजस्वस्य ८६.३३% भागः आसीत्

२०२४ तमे वर्षे प्रथमार्धे विदेशविक्रयात् हैमा ऑटोमोबाइलस्य सकललाभमार्जिनं १२.५५% आसीत्, यत् वर्षे वर्षे ३.०४% वृद्धिः अभवत् । परन्तु समग्रनिर्यातविक्रये न्यूनता अभवत्, यस्य परिणामेण विदेशेषु विक्रयराजस्वस्य वर्षे वर्षे ६८.३३% न्यूनता अभवत् ।