समाचारं

टेस्ला साइबर्ट्ट्रक् विद्युत् पिकअप ट्रकः अग्निकुण्डे दुर्घटनाम् अकुर्वत्, तत्र अग्निः भवति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २९ दिनाङ्के ज्ञातं यत् टेक्सास्-देशस्य हार्लिङ्गेन्-नगरे अग्निकुण्डे प्रहारं कृत्वा टेस्ला-साइबर्ट्ट्रक्-इत्येतत् विद्युत्-पिकअप-वाहने अग्निः प्रज्वलितः ।

आईटी हाउस् इत्यस्य अनुसारं स्थानीयसमये २८ अगस्तदिनाङ्के अपराह्णे टेक्सास्-देशस्य हार्लिन्गेन्-नगरस्य सैम्स् क्लब्-बास्-प्रो-शॉप्-इत्येतयोः मध्ये दुर्घटना अभवत् । हार्लिन्गेन् अग्निशामकविभागस्य उपप्रमुखः रुबेन् बाल्बोआ तथा स्थानीयपुलिसस्य अनुसारं साइबर्ट्ट्रक् इत्यस्य चालकः स्पर् ५४ तथा बास् प्रो ड्राइव् इत्येतयोः चौराहस्य समीपे अग्निकुण्डस्य उपरि प्रहारं कृतवान्।

अग्निशामकविभागः त्वरितरूपेण घटनास्थलं गत्वा अग्निम् अवाप्तवान्, परन्तु स्थानीयवार्तासंस्था वैली सेण्ट्रल् इत्यनेन ज्ञापितं यत् अग्निशामकाः प्रारम्भे साइबर्ट्-वाहने अग्निम् अनिवारितवन्तः इति चिन्तयन्ति स्म, परन्तु बैटरी-उपरि जलस्य सिञ्चनं त्यक्तवन्तः ततः किञ्चित्कालानन्तरं अग्निः पुनः प्रज्वलितः

यद्यपि आधिकारिकसांख्यिकी दर्शयति यत् विद्युत्वाहनानां अग्निदरः पारम्परिक-इन्धनवाहनानां अपेक्षया अधिकः नास्ति तथापि विद्युत्वाहनानां भिन्न-अग्निकारणानां, दहन-लक्षणानाञ्च कारणात् अग्निशामकानाम् भिन्न-भिन्न-प्रतिक्रिया-उपायानां आवश्यकता वर्तते

दुर्घटने कोऽपि घातितः नास्ति इति अधिकारिणः अवदन्।

अस्मिन् मासे पूर्वमेव साइबर्ट्ट्रक् इत्यस्य घातकः दुर्घटना अभवत्, यस्मिन् वाहनस्य अपि अग्निः अभवत् ।