समाचारं

सहसा "गोताखोरीमूल्यानि" प्रादुर्भूताः १३६,००० युआन् मूल्यस्य टिकटं केवलं १६,००० युआन् मूल्येन विक्रीतम्, ३०० जनाः तत् गृहीतवन्तः ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टिकटप्रणाल्यां कोडिंग्-दोषस्य कारणात् ऑस्ट्रेलिया-देशस्य क्वाण्टस्-प्रथमश्रेणी-टिकट-मूल्यानि अकस्मात् अन्तिमेषु दिनेषु अस्थायी-"ड्रिफ्ट्" अनुभवन्ति स्म प्रायः ३०० जनाः एतानि दुर्लभानि अल्पमूल्यकटिकटानि क्रीतवन्तः।

सीएनएन-संस्थायाः २७ दिनाङ्के अस्य मासस्य २२ दिनाङ्के प्रातःकाले क्वाण्टस्-जालस्थले आस्ट्रेलिया-देशात् अमेरिका-देशं प्रति प्रथमश्रेणीयाः गोलयात्रायाः टिकटस्य मूल्यं अचानकं परिवर्तितम् प्रायः २८,००० आस्ट्रेलिया-डॉलर् (प्रायः १३६,००० युआन्) इत्यस्य सामान्यमूल्यं ३,४०० आस्ट्रेलिया-डॉलर् (१६,५०० युआन्) यावत् न्यूनीकृतम् अस्ति । अल्पकालं यावत् एव एषा त्रुटिः अभवत्, ततः प्रायः ३०० जनाः शीघ्रमेव अल्पमूल्यानां टिकटं गृहीतवन्तः ।

चित्रस्य स्रोतः : दृश्य चीन (दत्तांशमानचित्रम्)

क्वाण्टस् इत्यनेन घटनादिने एकं वक्तव्यं प्रकाशितम् यत् "दुर्भाग्येन एतत् टिकटमूल्यं अतीव उत्तमम् अस्ति तथापि कम्पनी टिकटं अमान्यं न घोषयिष्यति, अपितु तस्य स्थाने नियमितरूपेण प्रथमश्रेणीयाः टिकटं स्थापयिष्यति" इति free "out of goodwill" केबिनस्य आधा भागः व्यापारिकवर्गः भविष्यति, तथा च चालनेन दुःखिताः यात्रिकाः पूर्णं धनवापसीं प्राप्तुं शक्नुवन्ति।

पूर्वं क्वाण्टस्-संस्थायाः स्वकीया टिकट-घटना अपि अभवत् - तया ८,००० तः अधिकानां रद्दीकृतानां विमानानाम् टिकटं विक्रीतम्, येन ८६,००० तः अधिकाः यात्रिकाः प्रभाविताः अभवन् । फलतः गतवर्षस्य अगस्तमासे क्वाण्टस्-संस्था मुकदमेषु उलझितः, अस्मिन् वर्षे मे-मासे च निपटनं प्राप्तुं उच्चं क्षतिपूर्तिं दातुं सहमतः अभवत् ।

अवगम्यते यत् क्वाण्टस् इत्यस्य स्थापना १९२० तमे वर्षे आउटबैक् क्वीन्सलैण्ड्-नगरे अभवत्, अधुना सा ऑस्ट्रेलिया-देशस्य प्रमुखा घरेलु-अन्तर्राष्ट्रीय-विमानसेवारूपेण विकसिता अस्ति । वर्षेषु उत्तमविमानयानस्य अभिलेखस्य कारणात् क्वाण्टस्-नगरं विश्वस्य सुरक्षिततमासु विमानसेवासु अन्यतमम् इति अपि मूल्याङ्कितम् अस्ति ।