समाचारं

2024 डिजिटल एक्स्पो |

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-बृहत्-आँकडा-उद्योग-प्रदर्शनस्य आधिकारिक-उद्घाटनस्य पूर्वसंध्यायां अगस्त-मासस्य २७ दिनाङ्के "नवीन-उत्पादकता-विमोचनार्थं आँकडा-तत्त्वानां सम्भावनायाः सक्रियीकरणं" इति विषये आदान-प्रदान-कार्यक्रमः आयोजितः डिजिटल एक्स्पो इत्यस्य कार्यकारी समितिः अस्य आयोजनस्य आयोजनं कृतवान् तथा च qi'anxin group इत्यनेन अन्यैः इकाइभिः च समर्थितः अस्य उद्देश्यं आसीत् यत् आँकडातत्त्वानां क्षमतां सक्रियीकरणस्य रणनीतिकमहत्त्वस्य, मार्गाणां, पद्धतीनां च विषये गहनविमर्शः करणीयः तथा च नूतनानां उत्पादकानां विमोचनं करणीयम् बलानि, मम देशस्य दत्तांशतत्त्वविपणनस्य विकासाय सैद्धान्तिकसमर्थनं च प्रदास्यन्ति।
चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः सदस्यः, सर्वचीन-उद्योग-वाणिज्य-सङ्घस्य उपाध्यक्षः, qi'anxin-समूहस्य अध्यक्षः च qi xiangdong इत्यनेन संवादस्य समये प्रस्तावः कृतः यत् उत्पादनस्य, अनुप्रयोगस्य, प्रसारणस्य च दत्तांशः "दत्तांशत्रिकोणं" निर्माति "दत्तांशत्रिकोणम्" इति कृत्वा दत्तांशतत्त्वानां मूल्यस्य त्वरितविमोचनं प्रवर्तयन्ति ।
बृहत् आँकडानां युगे दत्तांशस्य साझेदारी प्रसारणं च अधिकं मूल्यं जनयितुं शक्नोति, परन्तु आँकडाचोरीद्वारा उद्यमानाम् मूलप्रतिस्पर्धायाः हानिः भविष्यति अतः अङ्कीय अर्थव्यवस्थायाः आँकडाव्यवहारस्य च मूलविषयः आँकडासुरक्षा अस्ति यदा सुरक्षाचिन्तानां समाधानं भवति तदा एव अङ्कीय अर्थव्यवस्थायाः तीव्रविकासः भवितुम् अर्हति । अस्मिन् विषये qi xiangdong इत्यनेन "दत्तांशत्रिकोणस्य" अवधारणा प्रस्ताविता, यत्र उत्पादनक्षेत्रं, अनुप्रयोगक्षेत्रं, आँकडानां परिसञ्चरणक्षेत्रं च समाविष्टम्, येषु प्रत्येकं भिन्नसुरक्षाविषयाणां सामनां करोति
क्यूई क्षियाङ्गडोङ्ग् इत्यनेन व्याख्यातं यत् "दत्तांशत्रिकोणम्" उत्पादनक्षेत्रं, अनुप्रयोगक्षेत्रं, परिसञ्चरणक्षेत्रं च भवति ।
उत्पादनक्षेत्रजालवातावरणं तुल्यकालिकरूपेण बन्दं भवति सर्वाधिकं जोखिमं "अन्तःस्थैः" चोरी अस्ति तथा च सर्वाधिकं गुप्तं खतरा "त्रयः जनाः" सन्ति: प्रशासकाः, तकनीकिणः, संचालकाः च "त्रयस्य सदस्यानां" विशेषाधिकारयुक्तानि खातानि सन्ति, ते स्वप्रयासेन सहजतया रहस्यं लीकं कर्तुं शक्नुवन्ति, अथवा घूसं दत्तुं वा शोषणं कर्तुं वा शक्नुवन्ति । तदतिरिक्तं iot-यन्त्राणि, विविधाः संवेदकाः, it-प्रणाल्याः च ये आँकडानां उत्पादनं कुर्वन्ति, ते अपि गोपनीयसञ्चारस्य, आँकडा-छेदनस्य च साधनानि भवितुम् अर्हन्ति ।
अनुप्रयोगक्षेत्रस्य अनुप्रयोगवातावरणं पूर्णतया उद्घाटितम् अस्ति । आँकडानुसारं ८०% अधिकानि हैकर-आक्रमणानि ९०% अधिकं च पृष्ठद्वाराणि एपिआइ-अन्तरफलकद्वारा कार्यान्विताः भवन्ति, एपिआइ-अन्तरफलकेषु यावन्तः अधिकाः सन्ति, तावत् अधिकं दुर्बलताः, पृष्ठद्वारस्य जोखिमाः च भवन्ति
परिसञ्चरणक्षेत्रं तृतीयपक्षीयमञ्चेषु तुल्यकालिकरूपेण निर्भरं भवति सर्वाधिकं जोखिमं डिजिटलव्यापारस्य उल्लङ्घनम् अस्ति, तथा च सर्वाधिकं गुप्तं खतरा प्रौद्योगिकीमञ्चस्य दुर्बलता अस्ति । वैश्विकदत्तांशः, महत्त्वपूर्णदत्तांशः, संवेदनशीलदत्तांशः, सामान्यदत्तांशः च सर्वेषां व्यावसायिकपरिदृश्यानां उन्मुखीकरणस्य आवश्यकता वर्तते तथा च दत्तांशस्वामिनः इच्छायाः उल्लङ्घनं, व्यक्तिगतसूचनासंरक्षणकायदानानां उल्लङ्घनं, राष्ट्रहितस्य हानिः वा न कर्तव्या उपर्युक्तसिद्धान्ताः सामान्यतया तकनीकीमञ्चानां माध्यमेन गारण्टीकृताः भवन्ति एकदा लूपहोल् भवति तदा प्रमुखा दत्तांशसुरक्षाघटना भविष्यति ।
यतः “दत्तांशत्रिकोणः” परस्परं समर्थयति, प्रभावं च करोति, तस्य सुरक्षाविषयाणि एकान्ते समाधानं कर्तुं न शक्यन्ते । क्यूई क्षियाङ्गडोङ्ग इत्यनेन प्रस्तावितं यत् "आँकडात्रिकोणस्य" प्रत्येकं "क्षेत्रं" आच्छादयन् एकीकृतं व्यवस्थितं च सुरक्षाप्रणालीं निर्मातुं आँकडासुरक्षां सुनिश्चित्य कुञ्जी अस्ति
"वयं नूतनानां समस्यानां आविष्कारं कुर्वन्तः, अमूर्तरूपेण सारांशं च निरन्तरं करिष्यामः, डिजिटल अर्थव्यवस्थायाः परिदृश्यानां आधारेण च उत्तमजालसुरक्षासमाधानं, प्रौद्योगिकीनां, उत्पादानाम् च प्रारम्भं करिष्यामः।" सुरक्षा। गतवर्षे qianxin इत्यनेन डिजिटल एक्स्पो इत्यस्य समये qianxin tianshi इति विमोचनं कृतम् यत् आँकडा उपयोक्तृभ्यः सुरक्षायाः भावः प्रदातुं शक्यते, अस्मिन् वर्षे राष्ट्रियदत्तांशप्रशासनस्य स्थापनायाः सह प्रासंगिकनीतीनां प्रचारस्य च सह, qianxin इत्यस्य सुरक्षां सुधारयितुम् कार्यं निरन्तरं करिष्यति डिजिटल अर्थव्यवस्था योगदानं अनुभवन्तु।
चीन-सूचना-सञ्चार-प्रौद्योगिकी-अकादमी, चीन-दक्षिण-विद्युत्-जालम्, चीन-दूर-संचारः, चीन-मोबाईल्, चीन-इलेक्ट्रॉनिक्स्, चीन-ट्रैवलस्काई-समूहः, एण्ट्-समूहः, सामान्य-प्रौद्योगिकी च इत्यादीनां क्षेत्रेषु बृहत्-आँकडा-उत्पादन-अनुप्रयोग-सञ्चार-क्षेत्रेषु उद्यमानाम्, संस्थानां च प्रतिनिधिः , अस्मिन् आदानप्रदानकार्यक्रमे भागं गृहीतवान् ।
गुइझोउ दैनिक आकाश नेत्रसमाचारस्य संवाददाता झोउ रुई
सम्पादक वांग जिओटिंग
द्वितीय परीक्षण यांग ताओ
झोउ वेन्जुन् इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया