समाचारं

"बीजिंगस्य केन्द्रीय-अक्षस्य चिह्नं—लोकप्रिय-सील-कटन-कार्यस्य प्रदर्शनम्" इति १० अक्टोबर्-पर्यन्तं विस्तारः कृतः अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसहस्राब्दस्मारकस्य वर्तमानकाले प्रदर्शितं "बीजिंगस्य केन्द्रीयअक्षस्य चिह्नं—सार्वजनिकमुद्रा उत्कीर्णनकार्यस्य प्रदर्शनम्" अक्टोबर् १० दिनाङ्कपर्यन्तं स्थगितम् भविष्यति। संवाददातायाः भ्रमणेन ज्ञातं यत् प्रेक्षकाः ३०० तः अधिकाः केन्द्रीय-अक्ष-विषयक-मुद्राः दृष्ट्वा, मुद्रणं कृत्वा, चेक-इन-करणं च कृत्वा बीजिंग-नगरस्य केन्द्रीय-अक्षस्य अद्वितीय-भ्रमणस्य आनन्दं लब्धुं शक्नुवन्ति
प्रेक्षकाः मुद्राच्छेदनकार्यं दृष्ट्वा बीजिंग-नगरस्य केन्द्रीय-अक्षस्य विषये ज्ञातवन्तःचीनसहस्राब्दस्मारकस्य प्रथमतलस्य प्रदर्शनीभवने गच्छन् "बीजिंगस्य केन्द्रीयअक्षस्य चिह्नं - लोकप्रियसीलकटनकार्यस्य प्रदर्शनम्" इति द्रष्टुं आगच्छन्तः आगन्तुकानां अनन्तधारा अस्ति प्रदर्शनीभवनस्य मध्ये विशाले पटले चीनीयपात्राणां दृष्ट्या बीजिंग-नगरस्य केन्द्रीय-अक्षस्य मूलधरोहर-परिदृश्यस्य व्याख्यानं कृत्वा प्रचार-वीडियो लूप्-रूपेण वाद्यते "पूर्वजमन्दिरस्य '太' इति शब्दः 'बृहत्' इत्यस्य कृते विभेदितः वर्णः अस्ति, यस्य अर्थः गहनाः उच्चस्तराः च; जिंगशान्-भाषायां 'जिंग्' इति शब्दः सूर्यप्रकाशं निर्दिशति, यः प्रकाशं, छायां, कान्तिं च यावत् विस्तारितः अस्ति. बहवः मातापितरः स्वसन्ततिभ्यः पर्दायां शब्दान् पठन्ति पाठस्य व्याख्यां कुर्वन्तु। "प्रायः यदा अहं मम बालकान् आनयामि तदा अहं बीजिंग-नगरस्य मध्य-अक्षे स्थितानां भवनानां विषये अधिकं ध्यानं ददामि। अस्मिन् समये तान् पाठ्यदृष्ट्या अवगन्तुं अतीव फलप्रदं भवति।
प्रचारात्मकं विडियो दृष्ट्वा प्रेक्षकाः"शब्दानां सौन्दर्यं" अवगन्तुं आरभ्य, मुख्यप्रदर्शनीभवने प्रविश्य, एकः विषयगतः मुद्राः एकेन एम्बेडेड् चिप् - "मार्किंग् द सेंट्रल अक्सिस आफ् बीजिंग" इति प्रेक्षकाणां ध्यानं आकर्षितवान् सर्वे स्वस्य मोबाईल-फोनान् बहिः निष्कास्य रक्त-संवेदनस्य समीपं गतवन्तः area of ​​this smart seal.
प्रदर्शनी चत्वारि भागानि सन्ति : प्रस्तावना, धरोहर-अक्षः, सांस्कृतिक-अक्षः, जीवनशक्ति-अक्षः च ३०० तः अधिकाः मुद्राः प्रदर्शिताः सन्ति प्रेक्षकाः बीजिंगस्य केन्द्रीय-अक्षे निहिताः ऐतिहासिकविशेषताः मानवतावादीः स्मृतयः च अवगन्तुं शक्नुवन्ति . "मुद्रितशब्दानां अतिरिक्तं मुद्रा एव कलाकृतिः अपि अस्ति। सा वस्तुतः सुन्दरः अस्ति।" .
प्रेक्षकाः मुद्राच्छेदनकार्यं दृष्ट्वा बीजिंग-नगरस्य केन्द्रीय-अक्षस्य विषये ज्ञातवन्तःएतेषां कार्याणां कृते पारम्परिकपाषाणानां अतिरिक्तं एसएलए प्रकाशसंवेदनशीलरालः, नवीनसिरेमिकः, काचतन्तुः, काचस्य मणिः इत्यादीनि प्रौद्योगिकीयुक्तानि मुद्रणसामग्रीणि अपि सन्ति सीलपृष्ठे "दा किआन्मेन्" इति उत्कीर्णं भवति, तथा च सीलः एव रालसामग्रीतः निर्मितस्य झेङ्गयांग् गेट् इत्यस्य प्रतिकृतिः अस्ति, यस्य आकारः "हुआबियाओ" इति शब्देन उत्कीर्णः अस्ति, यस्य आकारः नूतनैः सिरेमिकसामग्रीभिः पुनर्स्थापितः हुआबियाओ इव अस्ति..."अनन्तरम् the different materials, fonts, and shapes इदं पुनः सर्वं बीजिंग-नगरस्य केन्द्रीय-अक्षं द्रष्टुं इव अस्ति, यत् भिन्नः अनुभवः अस्ति” इति यान्-महोदयः अवदत्
प्रेक्षकाः मुद्राच्छेदनकार्यं दृष्ट्वा बीजिंग-नगरस्य केन्द्रीय-अक्षस्य विषये ज्ञातवन्तःएतत् अवगम्यते यत् प्रदर्शन्यां प्रदर्शितानां ३०० तः अधिकानां सार्वजनिकमुद्राणां कटनकार्याणां रचनात्मकरूपेण परिकल्पना, उत्पादनं च व्यावसायिकसीलकटनकार्यकर्तृभिः, विश्वविद्यालयानाम्, मध्यविद्यालयानाम् प्राथमिकविद्यालयानाञ्च शिक्षकैः छात्रैः, निगमकर्मचारिभिः, वैज्ञानिकसंशोधनसंस्थानां कर्मचारिभिः च कृतम्
तदतिरिक्तं प्रदर्शन्यां बीजिंग-मध्य-अक्षस्य १५ आधिकारिक-स्मारक-मुद्राः अपि प्राप्यन्ते, येन बहवः डाकटिकट-संग्राहकाः आकर्षयन्ति । "यदा बीजिंग-नगरस्य मध्य-अक्षः विश्वविरासतसूचौ सफलतया अङ्कितः अभवत्, तदा आरभ्य प्रदर्शनीं द्रष्टुं, डाकटिकट-सङ्ग्रहाय च पर्यटकाः बहु आगच्छन्ति । बहवः जनाः बीजिंग-मध्य-अक्ष-राहत्यपत्रं गृहीत्वा अत्र आगच्छन्ति, मुद्रणं कर्तुं, चेक-इनं कर्तुं च। अस्य सेट्-मसिः मुद्राणां न्यूनातिन्यूनम् एकवारं दिवसे पुनः पूरणीयम्" इति कर्मचारी अवदत्।
प्रतिवेदन/प्रतिक्रिया