समाचारं

एतानि नगराणि "द्विगुणप्रथमश्रेणी"विश्वविद्यालयानाम् नूतनं उच्चभूमिं प्रविष्टवन्तः, एकस्मिन् स्थाने सीधा "चतुर्थनगरं" प्रति गच्छन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नगरस्य विश्वविद्यालयानाम् संख्या नगरस्य प्रतिभाप्रतिस्पर्धायाः महत्त्वपूर्णः सूचकः अस्ति । अन्तिमेषु वर्षेषु केषुचित् घरेलुनगरेषु "नवीनस्थापनम् + परिचयः" इति द्विपक्षीयदृष्टिकोणेन उच्चशिक्षां सुदृढां कृतवन्तः, तथा च नवीनाः उच्चशिक्षायाः उच्चभूमिः यत्र शेन्झेन्, सूझोउ, किङ्ग्डाओ, झुहाई, वेइहाई इत्यादीनि "डबलप्रथमश्रेणी" विश्वविद्यालयाः सन्ति उद्भूताः सन्ति।
अद्यतने 2024 तमस्य वर्षस्य उत्तरार्धस्य कार्यसारांशः कार्ययोजना च लॉन्गगैङ्ग-मण्डलस्य हेङ्गगङ्ग-उपजिल्लाकार्यालयेन, शेन्झेन्-इत्यनेन घोषितायां उल्लेखः कृतः यत् जिनान-विश्वविद्यालयस्य (शेन्झेन्) परियोजना केन्द्रीयसमितेः संयुक्तमोर्चाकार्यविभागस्य समीक्षां पारितवती, तस्याः अनुमोदनं च कृतम् हेङ्गगङ्ग-नगरे विद्यालयं चालयितुं । एतेन ज्ञायते यत् जिनान् विश्वविद्यालयस्य शेन्झेन् परिसरः आधिकारिकतया स्थापितः अस्ति शेन्झेन् इत्यनेन अन्यत् "द्विगुणं प्रथमश्रेणी" विश्वविद्यालयं (परिसरं) योजितम्, येन कुलम् ५."द्विगुणं प्रथमश्रेणी" विश्वविद्यालयानाम् (परिसरानाम्) संख्या तुलनीयम् अस्ति तियान्जिन्-नगरस्य यावत्, चाङ्गशा, हार्बिन्, चोङ्गकिङ्ग् इत्यादीनां अतिक्रमणं पारम्परिक उच्चशिक्षा नगरं सुदृढां करोति ।
सार्वजनिकसूचनाः दर्शयति यत् सम्प्रति देशे १४७ "द्विगुणप्रथमश्रेणीयाः" विश्वविद्यालयाः (विषयाणि) सन्ति, येषां विभक्तं विद्यालयमुख्यालयेन कृतम्, ये देशस्य ४५ नगरेषु वितरिताः सन्ति तेषु बीजिंगनगरे ३४, शाङ्घाईनगरे १५, नानजिङ्ग्नगरे १३, ग्वाङ्गझौ, वुहान, क्षियान्, चेङ्गडु इत्यत्र ७ प्रत्येकं, तियानजिन् इत्यत्र ५, अन्ये च नगराणि सर्वाणि ५ तः अधः सन्ति
शेन्झेन् विश्वविद्यालयं कूर्दनैः चालयति
जिनान विश्वविद्यालयः चीनदेशस्य प्रथमः विदेशीयः चीनीयः विश्वविद्यालयः अस्ति यस्य स्थापना चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्याः, शिक्षामन्त्रालयस्य, ग्वाङ्गडोङ्गप्रान्तीयसर्वकारस्य च संयुक्तमोर्चाकार्यविभागः संयुक्तरूपेण स्थापितः अस्ति, तस्य प्रत्यक्षतया अन्तर्गतम् अस्ति चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः संयुक्तमोर्चाकार्यविभागस्य प्रबन्धनम् । एकं स्थापितं "211" विश्वविद्यालयं तथा च "डबल प्रथमश्रेणी" विश्वविद्यालयानाम् द्वितीयः समूहः चयनितः इति नाम्ना जिनान विश्वविद्यालयस्य मुख्यालयः गुआंगझौनगरे अस्ति तथा च वर्तमानकाले ग्वाङ्गझौ, शेन्झेन्, झूहाई इत्यत्र ५ परिसराः सन्ति तेषु २०२० तमस्य वर्षस्य आरम्भे जिनान् विश्वविद्यालयः शेन्झेन् पर्यटनमहाविद्यालयः परिसरनिर्माणं कार्यान्वितुं आरब्धवान् ।
चीनदेशस्य प्रथमस्तरीयनगरत्वेन शेन्झेन्-नगरस्य उच्चशिक्षा चिरकालात् नगरविकासाय बाधकं वर्तते । चाइना बिजनेस न्यूज इत्यस्य आँकडानुसारं २०२३ तमस्य वर्षस्य अन्ते चीनदेशे २० तः अधिकाः विश्वविद्यालयाः ३० नगराणि सन्ति, येषु १४ नगरेषु ५० तः अधिकाः विश्वविद्यालयाः सन्ति शेन्झेन्-नगरस्य आर्थिकसमुच्चयः केवलं प्रायः १/१० भागः अस्ति इति होहोट्-नगरे अपि २४ विश्वविद्यालयाः सन्ति । तस्मिन् समये शेन्झेन्-नगरे केवलं १५ विद्यालयाः आसन्, २००० तमे वर्षात् पूर्वं केवलं ५ विद्यालयाः एव आसन् ।
उच्चप्रौद्योगिक्याः आधुनिकनिर्माणस्य च आधारेण स्थापितस्य नगरस्य कृते पर्याप्तविशालस्य शक्तिशालिनः च विश्वविद्यालयसमुदायस्य अभावः तस्य विकासे सर्वदा "अकिलेस् एड़ि" एव अभवत् एतस्य स्पष्टस्य अभावस्य पूर्तिं कर्तुं विगतदशके वा शेन्झेन् स्वतन्त्रस्थापनस्य सहकारीशिक्षायाः च द्विपक्षीयप्रतिरूपस्य माध्यमेन अन्तर्राष्ट्रीयमुक्तस्य अभिनवस्य च उच्चशिक्षाव्यवस्थायाः निर्माणं त्वरितवान्, स्वस्य विश्वविद्यालयं च निरन्तरं सुदृढं कृतवान् दल।
२००० तमे वर्षात् शेन्झेन्-नगरे सिङ्घुआ-विश्वविद्यालयः, पेकिङ्ग्-विश्वविद्यालयः, हार्बिन्-प्रौद्योगिकी-संस्थानः, चीनी-हाङ्गकाङ्ग-विश्वविद्यालयः, सन-याट्-सेन्-विश्वविद्यालयः इत्यादीनां प्रसिद्धानां घरेलुविदेशीयविश्वविद्यालयानाम् आरम्भः कृतः तेषु सिंघुआ विश्वविद्यालयं पेकिङ्ग् विश्वविद्यालयं च विहाय, ये मुख्यतया स्नातकोत्तरशिक्षां कुर्वन्ति, स्वतन्त्रं नामाङ्कनं न कुर्वन्ति, अन्ये शेन्झेन्-नगरे परिसरं स्थापितवन्तः, स्नातकात् आरभ्य स्वतन्त्रं नामाङ्कनं प्रशिक्षणं च अस्ति
तस्मिन् एव काले शेन्झेन्-नगरं चीन-विदेशीय-सहकारी-शिक्षा सहितं नूतनानां विश्वविद्यालयानाम् स्थापनायै अपि प्रबलतया प्रयतते । २०१२ तमे वर्षे दक्षिणविज्ञानप्रौद्योगिक्याः विश्वविद्यालयः २०१६ तमे वर्षात् आधिकारिकतया स्थापितः, शेन्झेन् मास्को राज्यविश्वविद्यालयः, शेन्झेन् प्रौद्योगिकीविश्वविद्यालयः, तियानजिन् विश्वविद्यालयः, जॉर्जिया टेक् शेन्झेन् महाविद्यालयः, शेन्झेन् सिटी व्यावसायिकमहाविद्यालयः, शेन्झेन् प्रौद्योगिकीविश्वविद्यालयः च स्थापनायै अनुमोदिताः सन्ति एतावता २३ वर्षेषु शेन्झेन्-नगरस्य विश्वविद्यालयानाम् संख्या केवलं ५ तः १७ यावत् वर्धिता, यत्र प्रत्येकं वर्षद्वये एकस्य औसतवृद्धिः भवति, येन उच्चशिक्षायाः असाधारणस्य, कूर्दन-अग्रे विकासस्य "शेन्झेन्-चमत्कारः" निर्मितः
चीनव्यापारसमाचारस्य संवाददातुः मते शेन्झेन् सम्प्रति शेन्झेन् संगीतसंरक्षणालयः, शेन्झेन् इन्स्टिट्यूट् आफ् इनोवेशन एण्ड् क्रिएटिव् डिजाईन्, शेन्झेन् ओशन विश्वविद्यालयः, शेन्झेन् नॉर्मल् विश्वविद्यालयः, हाङ्गकाङ्गविश्वविद्यालयः इत्यादीनां विश्वविद्यालयानाम् स्थापनायाः सज्जतायाः अपि गहनतया प्रचारं कुर्वन् अस्ति (शेन्झेन्)। आगामिषु कतिपयेषु वर्षेषु शेन्झेन्-नगरे स्नातकशिक्षणं प्रदातुं विश्वविद्यालयानाम् संख्या २० अधिका भविष्यति इति अपेक्षा अस्ति ।
"डबल प्रथम-श्रेणी" विश्वविद्यालय न्यू हाइट्स
विश्वविद्यालयनिर्माणं रात्रौ एव न भवति, विशेषतः उच्चस्तरीयविश्वविद्यालयानाम् कृते। अस्माकं देशे विश्वविद्यालयानाम् ऐतिहासिकवितरणप्रकारः दीर्घकालं यावत् स्थिरः अस्ति, यत् मूलतः "२११", "९८५", "द्विगुणप्रथमश्रेणी"विश्वविद्यालयानाम् इत्यादीनां उच्चस्तरीयविश्वविद्यालयानाम् वितरणप्रकारं निर्धारयति विगतदशके नवस्थापितानां विश्वविद्यालयानाम् कृते “द्विगुणं प्रथमश्रेणी” विश्वविद्यालयाः भवितुं अत्यन्तं कठिनम् अस्ति सम्प्रति दक्षिणविज्ञानप्रौद्योगिकीविश्वविद्यालयः, शाङ्घाईविज्ञानप्रौद्योगिकीविश्वविद्यालयः, तथा च चीनी विज्ञान अकादमी विश्वविद्यालय।
अस्मिन् परिस्थितौ शेन्झेन्-सहिताः केचन नगराः अन्यस्थानेषु विद्यालयान् चालयितुं प्रतिष्ठितविद्यालयान् प्रवर्तयित्वा उच्चशिक्षायाः विकासं कृतवन्तः, ते उत्तिष्ठन्ति, "आकस्मिकतया" च नूतनाः उच्चभूमिः अभवन् यत्र "द्विगुण-प्रथम-श्रेणी"-विश्वविद्यालयाः समागच्छन्ति, यत्र बहवः द्वितीय-स्तरीयाः सन्ति येषु नगरेषु पूर्वं उच्चशिक्षणे दुर्बलः आधारः आसीत् ।
चीनव्यापारसमाचारस्य संवाददातृभिः ज्ञातं यत् शेन्झेन्-नगरस्य अतिरिक्तं येषु चत्वारि नगरेषु अस्मिन् विषये सर्वाधिकं लाभः प्राप्तः, ते सन्ति सुझोउ, किङ्ग्डाओ, झुहाई, वेइहाई च, तथैव हेबेइ-नगरस्य क्षियोङ्गन्-नवक्षेत्रं च, यस्य निर्माणाधीनः अस्ति एतेषु नगरेषु पूर्वमेव न्यूनातिन्यूनं त्रीणि "द्विगुणितप्रथमश्रेणी" विश्वविद्यालयाः (परिसराः) प्रत्येकं सन्ति, ये प्रान्तीयराजधानीनगरानां बहूनां संख्यां अतिक्रान्तवन्तः ।
स्पष्टतया क्षियोङ्गान् नवीनक्षेत्रं विहाय एतेषु कतिपयेषु नगरेषु पूर्वतटे स्थिताः सन्ति । एकः क्षेत्रीयः आर्थिकसंशोधनविशेषज्ञः पत्रकारैः अवदत् यत् एतेषु पूर्वतटीयनगरेषु उच्चगुणवत्तायुक्तप्रतिभानां प्रबलतरमागधा वर्तते, तथा च एतेषु नगरेषु स्थापिताः बहिःस्थपरिसराः विद्यालयस्य स्थितिं सुधारयितुम् विस्तारं च कर्तुं साहाय्यं करिष्यन्ति विकासाय स्थानं निर्मातुं विद्यालयस्य धावनस्य स्तरं च सुधारयितुम् अस्य महत् महत्त्वम् अस्ति पक्षद्वयं "उभयदिशि गच्छतः" इति वक्तुं शक्यते । तदतिरिक्तं नगर ऊर्जास्तरस्य दृष्ट्या शेन्झेन्, किङ्ग्डाओ च उपप्रान्तीयनगराणि सन्ति, अन्ये च प्रान्तस्तरस्य नगराणि सन्ति, येषां सकलराष्ट्रीयउत्पादः खरबः अस्ति
१९८४ तमे वर्षे डिसेम्बरमासे शाण्डोङ्गविश्वविद्यालयः वेइहाईनगरसर्वकारः च संयुक्तरूपेण शाण्डोङ्गविश्वविद्यालयस्य वेइहाईपरिसरस्य स्थापनां कृतवन्तः, यत् प्रसिद्धस्य चीनीयविश्वविद्यालयस्य कृते अन्यस्थाने विद्यालयं चालयितुं स्वप्रकारस्य प्रथमस्य अग्रणी अभवत् ततः परं वेइहाई-नगरेण स्थानीयपरिसरस्य स्थापनायै हार्बिन्-प्रौद्योगिकी-संस्थायाः, बीजिंग-जिआओटोङ्ग-विश्वविद्यालयस्य च परिचयः कृतः, यत्र त्रयः "डबल-प्रथमश्रेणी"-विश्वविद्यालयाः (परिसराः) सन्ति
वेइहाई इत्यस्मात् अधिकं नगरीय ऊर्जास्तरं विद्यमानस्य शाण्डोङ्ग-प्रान्तस्य किङ्ग्डाओ-नगरं अन्यस्थानेषु विद्यालयं चालयितुं उच्चगुणवत्तायुक्तानि विश्वविद्यालयानि आकर्षयितुं अपि उत्तमम् अस्ति २०२१ तमस्य वर्षस्य सितम्बरमासे किङ्ग्डाओ-नगरे चीनीयविज्ञान-अकादमी-विश्वविद्यालयस्य ओशन-महाविद्यालयस्य आधिकारिक-प्रारम्भेन किङ्ग्डाओ-नगरे चतुर्थस्य "द्विगुण-प्रथम-श्रेणी"-विश्वविद्यालयस्य आरम्भः अभवत् पूर्वं शाण्डोङ्गविश्वविद्यालयः, चीनपेट्रोलियमविश्वविद्यालयः च स्थानीयपरिसरं स्थापितवन्तौ, चीनदेशस्य ओशनविश्वविद्यालयस्य मुख्यालयः किङ्ग्डाओनगरे अस्ति ।
सूझोउ, यत्र स्थानीयं "द्विगुणं प्रथमश्रेणी" विश्वविद्यालयं (सूचोव विश्वविद्यालय) अपि अस्ति, तत् अपि प्रारम्भिकं नगरम् आसीत् यत् अन्येषु स्थानेषु विद्यालयं चालयितुं प्रसिद्धविश्वविद्यालयानाम् आरम्भं कर्तुं प्रयतते स्म सितम्बर २०१२ तमे वर्षे चीनस्य रेन्मिन् विश्वविद्यालयेन आधिकारिकतया सुझोउ परिसरस्य स्थापनायै दस्तावेजं जारीकृतम्, यत् तस्मिन् वर्षे स्नातकस्य छात्राणां नियुक्तिः आरब्धा, २०१८ तमे वर्षे दक्षिणपूर्वविश्वविद्यालयस्य सुझोउ शोधसंस्थानं २०१९ तमे वर्षे सूझोउ परिसरे, नान्जिंग् इत्यत्र उन्नयनं कृतम् विश्वविद्यालयेन सफलतया स्थानान्तरणार्थं सम्झौते हस्ताक्षरं कृतम् नानजिंग विश्वविद्यालयस्य प्रथमं बहिःस्थविद्यालयस्य स्थानं सूझोउ मध्ये "धक्कायितम्" आसीत् । एतावता "सशक्ततमं प्रान्तस्तरीयं नगरं" सुझोउ-नगरे अपि चत्वारि "द्विगुणं प्रथमश्रेणी" विश्वविद्यालयाः (परिसराः) सन्ति ।
अस्मिन् वर्षे महाविद्यालयप्रवेशपरीक्षाप्रवेशेषु बीजिंगप्रौद्योगिकीसंस्थायाः (झुहाई) प्रथमनामाङ्कनार्थं गुआङ्गडोङ्गप्रान्तस्य महाविद्यालयेषु विश्वविद्यालयेषु च सर्वाधिकप्रवेशदरं प्राप्तवान्, येन झुहाई-उच्चशिक्षायाः सामर्थ्यं प्रकाशितम्। वस्तुतः यद्यपि प्रान्ते आर्थिकाकारः शेन्झेन्-गुआङ्गझौ-नगरयोः अपेक्षया दूरं लघुः अस्ति तथापि झुहाई-नगरे "द्विगुण-प्रथम-श्रेणी"-विश्वविद्यालयानाम् (परिसरानाम्) संख्या ग्वाङ्गझौ-शेन्झेन्-नगरयोः पश्चात् द्वितीयस्थाने अस्ति २००० तमे वर्षे एव सन याट्-सेन् विश्वविद्यालयस्य झुहाई परिसरस्य निर्माणं आरब्धम् । तदनन्तरं बीजिंग-सामान्यविश्वविद्यालयः, बीजिंग-प्रौद्योगिकीसंस्था च दक्षिणदिशि झुहाई-नगरं गतवन्तौ, तदनन्तरं जिनान्-विश्वविद्यालयः, प्रान्तीयविश्वविद्यालयः च । झुहाई वस्तुतः सुझोउ इत्यस्मात् पूर्वं “द्विगुणं प्रथमश्रेणी” विश्वविद्यालयानाम् (परिसरानाम्) संख्यायाः दृष्ट्या प्रान्तस्तरीयनगरानां सूचीयां शीर्षस्थाने आसीत् ।
उपर्युक्तनगरेषु अन्येषु स्थानेषु विद्यालयान् चालयितुं प्रसिद्धानां विद्यालयानां परिचयस्य "द्विपक्षीय-धावना"-प्रतिरूपात् भिन्नः, क्षियोङ्गन-नवक्षेत्रे प्रथमश्रेणी-विश्वविद्यालयानाम् समागमः मुख्यतया बीजिंग-नगरस्य गैर- पूंजी कार्य।
अस्मिन् वर्षे आरभ्य बीजिंग-प्रौद्योगिकी-संस्थानम्, बीजिंग-विमानशास्त्र-अन्तरिक्ष-विज्ञान-विश्वविद्यालयः, बीजिंग-भाषा-संस्कृति-विश्वविद्यालयः, उत्तर-चीन-विद्युत्-विश्वविद्यालयः, चीन-सञ्चार-विश्वविद्यालयः च सन्ति इति पञ्च विश्वविद्यालयाः क्रमशः घोषितवन्तः यत् ते क्षियोङ्गान्-नगरेण सह सम्बद्धतां प्राप्तुं क्षियोङ्गान्-परिसरं निर्मास्यन्ति नवीन क्षेत्र। अस्मात् पूर्वं बीजिंग जियाओटोङ्ग विश्वविद्यालयस्य, विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य बीजिंगस्य, बीजिंगवनविश्वविद्यालयस्य, चीनभूविज्ञानविश्वविद्यालयस्य (बीजिंगस्य) तत्तत् क्षियोङ्गान् परिसराः निर्माणाधीनाः आसन् निकटभविष्यत्काले क्षियोङ्गन-नवक्षेत्रे न्यूनातिन्यूनं ९ "द्विगुण-प्रथम-श्रेणी"-विश्वविद्यालयाः (परिसराः) भविष्यन्ति, येन बीजिंग-शङ्घाई-नान्जिङ्ग्-नगरयोः पश्चात् देशस्य चतुर्थं "द्विगुणं प्रथमश्रेणी" विश्वविद्यालयनगरं भविष्यति
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया