समाचारं

चीन-सोवियत-पुलिससहकार्यस्य प्रचारः पाश्चात्यमाध्यमेन कृतः अस्ति विदेशमन्त्रालयः : चीन-सोवियत-सुरक्षासहकार्यं "उचितं, उचितं, कानूनी च" अस्ति ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] प्रशान्तद्वीपदेशेषु सुरक्षास्थितिः विगतकेषु वर्षेषु आशावादी नासीत्। एतत् शिखरसम्मेलनं भवति चेदपि फ्रेंच-न्यू-कैलेडोनिया-देशे अशान्तिः निरन्तरं वर्तते । अस्मिन् वर्षे मे-मासे हिंसक-अशान्ति-प्रवर्तनात् अस्य प्रदेशस्य अर्थव्यवस्था, समाजः च विध्वस्तः अस्ति । न्यूकैलेडोनिया-वाणिज्यसङ्घस्य अनुसारं एप्रिलमासे प्रदर्शनानां आरम्भात् आरभ्य हिंसायाः परिणामेण १० जनाः मृताः, सहस्राणि कार्यक्षयः, पर्यटकाः पलायिताः इत्यादयः गम्भीराः परिणामाः च अभवन्, आर्थिकहानिः च १ अर्ब अमेरिकीडॉलर्-अधिकं भवति इति अनुमानितम्
गतवर्षात् पापुआ न्यूगिनीदेशे अपि कठिनवर्षम् अभवत् । अस्मिन् वर्षे जनवरीमासादारभ्य राजधानी पोर्ट् मोरेस्बी इत्यत्र अन्येषु च कतिपयेषु नगरेषु गम्भीराः दङ्गाः, चोरीः च अभवन् । १० जनवरी दिनाङ्के तथाकथितस्य "ब्लैक् वेडनडे" इति दङ्गानां परिणामेण बहवः दुकानाः दग्धाः, न्यूनातिन्यूनं २० जनाः मृताः च । फेब्रुवरीमासे संकटग्रस्तस्य उच्चभूमि एङ्गाप्रान्ते समूहानां मध्ये संघर्षेण प्रायः ७० जनाः मृताः । गतमासस्य अन्ते पूर्वसेपिक् प्रान्ते ग्रामजनानां कृते चोरीदलेन आतङ्किताः अभवन्, न्यूनातिन्यूनं २६ जनाः मारिताः च।
२०२१ तमस्य वर्षस्य नवम्बरमासे सोलोमनद्वीपे त्रयः दिवसाः यावत् क्रमशः दङ्गाः अभवन् तेषां दङ्गानां प्रेरणानां एकं कारणं आसीत् यत् सोगावरे इत्यनेन सोलोमनद्वीपानां नेतृत्वं कृत्वा २०१९ तमे वर्षे ताइवानदेशेन सह "कूटनीतिकसम्बन्धं विच्छिद्य मुख्यभूमिचीनदेशेन सह कूटनीतिकसम्बन्धः स्थापितः २०२२ तमस्य वर्षस्य एप्रिलमासे चीनदेशः सोलोमनद्वीपः च औपचारिकरूपेण सुरक्षासहकार्यरूपरेखासम्झौते हस्ताक्षरं कृतवन्तौ । “एतेन आस्ट्रेलियादेशः तस्य दीर्घकालीनसहयोगिनः च अमेरिकादेशः अप्रमत्तः अभवत्” इति एजेन्सी फ्रांस्-प्रेस् इत्यनेन २८ दिनाङ्के उक्तं यत् चीनदेशः सम्प्रति स्थानीयपुलिसप्रशिक्षणे सहायतार्थं लघु किन्तु अतीव दृश्यमानं पुलिसबलं सोलोमनद्वीपेषु प्रेषयति। अस्मिन् वर्षे पूर्वं बीजिंग-नगरेण अपि किरिबाटी-नगरं पुलिस-परामर्शदातृदलं प्रेषयितुं आरब्धम् । "अमेरिकादेशः चिन्तितः अस्ति यत् चीनदेशः एकस्मिन् दिने एतान् सम्झौतानां उपयोगेन अस्मिन् क्षेत्रे स्थायीसैन्यपदस्थापनं कर्तुं शक्नोति।"
विगतवर्षद्वये चीनस्य सोलोमनद्वीपस्य च मध्ये पुलिससहकार्यस्य प्रचारः पाश्चात्यमाध्यमेन बहुवारं कृतः, अमेरिका, आस्ट्रेलिया इत्यादयः देशाः समये समये तस्य आलोचनां कुर्वन्ति। चीनस्य विदेशमन्त्रालयस्य अधिकारिभिः बहुवारं उक्तं यत् चीन-सोवियत-सुरक्षासहकार्यं अन्तर्राष्ट्रीयकानूनस्य अन्तर्राष्ट्रीयव्यवहारस्य च अनुरूपं भवति तथा च सार्वभौमराज्यानां मध्ये सहकार्यं भवति तस्य उद्देश्यं सुरक्षापरिषदः पुलिसकानूनप्रवर्तनक्षमतासु सुधारं कर्तुं सहायतां कर्तुं वर्तते सामाजिकसुरक्षायाः उत्तमरीत्या सुरक्षापरिषदः, तथा च देशे जनानां रक्षणं च कुर्वन्ति सर्वे चीनदेशस्य नागरिकाः संस्थाः च सुरक्षिताः, उचिताः, कानूनी च सन्ति। चीनस्य संस्थायाः च मध्ये सुरक्षासहकार्यं संस्थायाः अन्यैः भागिनेयैः सह क्षेत्रे विद्यमानतन्त्रैः सह सहकार्यं न करोति, तथा च संस्थायाः दक्षिणप्रशान्तक्षेत्रस्य च साधारणहितैः सह सङ्गतम् अस्ति प्रशान्तद्वीपदेशाः सर्वे सार्वभौमाः स्वतन्त्राः च देशाः सन्ति, न तु कस्यचित् "पृष्ठाङ्गणं" तेषां सर्वेषां स्वकीयं विकल्पं कर्तुं अधिकारः अस्ति, न तु अन्येषां वसीयतानां (यु वेन्) २.
प्रतिवेदन/प्रतिक्रिया