समाचारं

रेडियो स्पेक्ट्रम प्रबन्धनस्य अनुकूलनार्थं रेडियो नियमानाम् नूतनं संस्करणं itu विमोचयति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयदूरसञ्चारसङ्घः (itu) रेडियोविनियमस्य नवीनतमं संस्करणं अगस्तमासस्य २८ दिनाङ्के प्रकाशितवान् । अयं दस्तावेजः विश्वव्यापीरूपेण रेडियोस्पेक्ट्रमस्य उपग्रहकक्षासंसाधनस्य च उपयोगं नियन्त्रयति अन्तर्राष्ट्रीयसन्धिः अस्ति ।
समाचारानुसारं अन्तर्राष्ट्रीयदूरसञ्चारसङ्घस्य रेडियोविनियमस्य २०२४ तमे संस्करणं सर्वेषां पक्षैः चतुर्वर्षेभ्यः वार्तायां प्राप्तम्, तत् २०२५ तमस्य वर्षस्य जनवरीमासे प्रथमदिनात् प्रभावी भविष्यति रेडियोविनियमस्य २०२४ तमे संस्करणे प्रौद्योगिकी-नवीनीकरणस्य समर्थनार्थं, वैश्विक-अन्तर-संयोजनं गभीरं कर्तुं, अन्तरिक्ष-आधारित-रेडियो-संसाधनानाम् सुलभतायां, समान-उपयोगे च सुधारं कर्तुं, सुरक्षां वर्धयितुं च नूतनानां स्पेक्ट्रम-संसाधनानाम् अभिज्ञानं कृतम् अस्ति
अन्तर्राष्ट्रीयदूरसञ्चारसङ्घस्य महासचिवः डोरीन बोग्डान्-मार्टिन् इत्यनेन उक्तं यत् रेडियोविनियमस्य २०२४ तमे संस्करणे प्रौद्योगिक्याः जगति महत्त्वपूर्णः मीलपत्थरः अस्ति। यथा यथा प्रौद्योगिकी उन्नतिं करोति तथा च स्पेक्ट्रमस्य माङ्गल्यं वर्धते तथा तथा अन्तर्राष्ट्रीयसन्धिः नूतनानां रेडियोसञ्चारसेवानां अनुप्रयोगानाञ्च समायोजनाय, सेवानां मध्ये हस्तक्षेपं न्यूनीकर्तुं, अस्य महत्त्वपूर्णस्य संसाधनस्य समानप्रवेशं सुनिश्चित्य अद्यतनं भवति (मुख्यालयस्य संवाददाता यी शीन्)
स्रोतः सीसीटीवी न्यूज
प्रतिवेदन/प्रतिक्रिया