समाचारं

अन्तर्राष्ट्रीयगुप्तचरब्यूरो : अमेरिकी लोकतान्त्रिकपक्षस्य नेतारः एकतां दर्शितवन्तः, परन्तु जनाः "भवतः हस्तौ रक्तेन कलङ्किताः" इति उद्घोषयन्ति स्म ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्तमासस्य २८ (झेङ्ग युन्टियन) अगस्तमासस्य १९ दिनाङ्कात् २२ दिनाङ्कपर्यन्तं शिकागोनगरे अमेरिकी-लोकतान्त्रिक-राष्ट्रिय-सम्मेलनं आयोजितम् आसीत् डेमोक्रेटिक-दलः अस्य सम्मेलनस्य माध्यमेन एकतां दर्शयितुम् इच्छति स्म, परन्तु अन्यस्य स्वरस्य अस्तित्वं एतस्य एकतायाः विरोधं करोति स्म 't मेल ।
अस्मिन् अधिवेशनकाले अमेरिकादेशस्य विभिन्नराज्येभ्यः कुलम् ४७०० डेमोक्रेटिकप्रतिनिधिः शिकागोनगरस्य संयुक्तकेन्द्रे एकत्रितः । वर्तमानराष्ट्रपतिः उपराष्ट्रपतिः च दलस्य राष्ट्रपतिपदस्य उम्मीदवारः हैरिस् च स्वपत्न्या सह सिनेटर् सैण्डर्स्, प्रतिनिधिः कोर्टेज् च अपि मञ्चे भाषणं दत्तवन्तौ, येन वातावरणं प्रज्वलितम्।
डेमोक्रेटिकपक्षस्य शीर्षनेतारः राष्ट्रपतिपदस्य उम्मीदवारस्य हैरिस् इत्यस्य प्रशंसाम् अकरोत्, उम्मीदवारपरिवर्तनस्य कारणेन बाइडेन इत्यनेन सह विवादं कुर्वन्तः पूर्वसदनसभापतिः पेलोसी अपि "वयं बाइडेन् इत्यस्य प्रेम्णः" इति बैनरं उत्थाप्य उद्घोषितवान्।
१९ अगस्त दिनाङ्के स्थानीयसमये २०२४ तमे वर्षे अमेरिकी-लोकतान्त्रिक-राष्ट्रीय-सम्मेलनस्य आरम्भः शिकागो-नगरे अभवत् । चित्रे अमेरिकीराष्ट्रपतिः बाइडेन्, अमेरिकी उपराष्ट्रपतिः, डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् च एकस्मिन् मञ्चे उपस्थितानां कृते हस्तं लहरान्तः दृश्यन्ते । चीन न्यूज सर्विस इत्यस्य संवाददाता चेन् मेङ्गटोङ्ग इत्यस्य चित्रम्
परन्तु यदा डेमोक्रेटिकपक्षस्य विभिन्नगुटानां शीर्षनेतारः एकतायाः प्रदर्शनं कुर्वन्ति स्म तदा आयोजनस्थलस्य अन्तः बहिश्च भिन्नः दृश्यः आसीत्
आयोजनस्थलस्य बहिः जनाः क्रुद्धाः आसन्
१९ तमे दिनाङ्के लोकतान्त्रिकराष्ट्रीयसम्मेलनस्य प्रथमदिने संयुक्तकेन्द्रात् कतिपयेषु वीथिषु दूरे यूनियनपार्क् इत्यत्र सहस्राणि जनाः "प्यालेस्टाइनेन सह एकता" इति पदयात्राम् अकरोत् केचन प्रदर्शनकारिणः घेराबंदीं भङ्ग्य पुलिसैः सह संघर्षं कृतवन्तः to 13 जनाः गृहीताः।
अस्य प्रदर्शनस्य नाम "लोकतांत्रिककाङ्ग्रेसं प्रति मार्च" इति आसीत्, गाजादेशे तत्कालं स्थायिरूपेण च युद्धविरामस्य आग्रहः कृतः । आन्दोलनकारिणः गाजा-देशे मानवीय-आपदायाः सह डेमोक्रेटिक-सर्वकारस्य सम्बन्धं कृत्वा चिह्नानि धारयन्ति स्म । अलजजीरा-पत्रिकायाः ​​अनुसारं विरोधे भागं गृहीतवान् रिची बार्न्स् इत्ययं अवदत् यत्, "भवन्तः शिशुनां सामूहिकहत्यायाः पक्षे सन्ति वा विपक्षे वा? मम दृष्ट्या सः अतीव सरलः प्रश्नः" इति
बार्न्स् इत्यादयः प्रदर्शनकारिणः स्पष्टं कृतवन्तः यत् ते हैरिस् इत्यस्मै मतदानं न करिष्यन्ति यावत् सा इजरायल्-देशे शस्त्रनिषेधस्य, गाजा-देशे युद्धविरामस्य च कृते सहमतः न भवति।
“डेमोक्रेट्-रिपब्लिकन्-दलस्य हस्तेषु रक्तम् अस्ति” इति एकस्मिन् पोस्टरे लिखितम् आसीत् यत् “यावत् इजरायल्-देशे शस्त्र-प्रतिबन्धः न भवति तावत् कमला-पक्षस्य कृते मतदानं न भवति” इति ।
एते आन्दोलनकारिणः डेमोक्रेट्-दलस्य कृते यत् सन्देशं प्रेषयितुम् इच्छन्ति तत् अस्ति यत् तेषां कोटि-कोटि-मतदातानां वचनं अवश्यं श्रोतव्यं ये इच्छन्ति यत् अमेरिका-देशः इजरायल-देशस्य समर्थनं न्यूनीकरोतु, गाजा-देशे मानवीय-आपदायाः समाप्तिम् अपि करोतु |.
यद्यपि हैरिस् इत्यनेन अद्यैव गाजादेशे प्यालेस्टिनीजनानाम् दुःखस्य स्वीकारः कृतः तथापि आन्दोलनकारिणां कृते एतत् "अद्यापि पर्याप्तं नास्ति" ।
विरोधप्रदर्शने भागं ग्रहीतुं विस्कॉन्सिनतः वाहनद्वारा गतः अमल जाबेर् इत्यस्य मतं यत् प्यालेस्टिनीजनानाम् प्रति हैरिस् इत्यस्य सहानुभूतिः केवलं "वेतन-ओष्ठसेवा" एव । यतः इजरायल्-देशाय अद्यापि डेमोक्रेटिक-सर्वकारः शस्त्राणि सैन्यसाहाय्यं च प्रदाति यदा हैरिस् सहानुभूतिम् प्रकटयति ।
शिकागो-नगरे अमेरिका-देशस्य बृहत्तमेषु प्यालेस्टिनी-समुदायेषु अन्यतमः अस्ति ।
केचन प्रदर्शनकारिणः अवदन् यत् इजरायलस्य समर्थनं कुर्वन् डेमोक्रेटिकपक्षः शिकागोनगरं सम्मेलनं कर्तुं आगतः, यत् तेषां कृते केवलं "मुखे थप्पड़ः" एव आसीत् ।
आयोजनस्थलस्य बहिः विरोधस्य कारणात् अमेरिकीसुरक्षासंस्थाः पूर्णतया सतर्काः आसन् स्थानीयशिकागोपुलिसः, संघीयसुरक्षासंस्थाः च यथा गुप्तसेवा, एफबीआई च संयोजिताः आसन् राज्यस्य राष्ट्रियरक्षकदलेन अपि २५० सदस्यान् संयोजितम् विस्कॉन्सिन-राज्यस्य मिल्वौकी-नगरे रिपब्लिकन-राष्ट्रिय-सम्मेलने केचन पुलिस-अधिकारिणः ऋणं दत्तवन्तः ।
प्यालेस्टिनीसमर्थकाः जनाः २१ दिनाङ्के डेमोक्रेटिकपार्टी-सम्मेलनस्य बहिः प्रदर्शनं कृतवन्तः, पुलिसैः च तेषां सम्मुखीकरणं कृतम् । चित्रस्य स्रोतः : एसोसिएटेड् प्रेस
आयोजनस्थले प्रतिनिधिभिः असहमतिः प्रकटिता
प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य प्रारम्भानन्तरं अमेरिकन-डेमोक्रेटिक-पक्षस्य लक्षशः समर्थकाः अमेरिकी-विरोधाय प्राथमिक-निर्वाचनेषु "डेमोक्रेटिक-राष्ट्रपतिपदस्य उम्मीदवारस्य कृते मतदानं न कर्तुं प्रतिबद्धाः" इति चयनं कृतवन्तः ("अप्रतिबद्धः" इति उल्लिखितः) इजरायलस्य कृते सर्वकारस्य अशर्तसमर्थनम्।फलतः दर्जनशः "अप्रतिबद्धाः" प्रतिनिधिः डेमोक्रेटिक-पक्षस्य सम्मेलने उपस्थितः भवितुम् अशक्नोत् ।
एते प्रतिनिधिः न केवलं डेमोक्रेटिकसमर्थकानां मध्ये जनमतस्य प्रतिनिधित्वं कुर्वन्ति, अपितु अमेरिकीनिर्वाचनस्य अन्तिमपरिणामानां कृते अपि महत्त्वपूर्णाः सन्ति, यतः एतेषु केचन प्रतिनिधिः महत्त्वपूर्णस्विंग्-राज्येभ्यः आगच्छन्ति
अमेरिकादेशे विशालः मुस्लिमसमुदायः अस्ति इति राज्ये मिशिगन-नगरे "नो कमिटमेण्ट्" इति प्रतिनिधिभिः तत्र १३% अधिकं मतं प्राप्तम् । अस्मिन् अमेरिकीनिर्वाचने मिशिगन-राज्यं महत्त्वपूर्णेषु स्विंग्-राज्येषु अन्यतमम् अस्ति यदि हैरिस् व्हाइट हाउस्-मध्ये विजयं प्राप्तुम् इच्छति तर्हि सा मिशिगन-नगरे हारं कर्तुं न शक्नोति ।
“अहं प्यालेस्टिनीसमुदायस्य सदस्यानां प्रति महतीं उत्तरदायित्वं अनुभवामि ये प्यालेस्टिनी-मानवाधिकारस्य कृते युद्धं कर्तुं सर्वोत्तमं कर्तुं गणयन्ति” इति मिशिगन-नो कमिटमेण्ट्-प्रतिनिधिः अल्लावी अवदत् “दक्षिणे मम परिवारस्य प्रति अपि महतीं दायित्वं अनुभवामि लेबनानदेशः।
“यदि हैरिस् तत्कालं स्थायी च युद्धविरामस्य घोषणां कृत्वा शस्त्रप्रतिबन्धं प्रवर्तयन् दृढं वक्तव्यं न ददाति तर्हि सा मिशिगनं हारयिष्यति” इति मिशिगनस्य अन्यः प्रतिनिधिः मुहम्मदः अवदत्
अल जजीरा इत्यस्य अनुसारं २० तमे स्थानीयसमये डेमोक्रेटिकपार्टीसम्मेलनस्थलस्य अन्तः एते "अप्रतिबद्धता"प्रतिनिधिभिः तस्मिन् दिने प्यालेस्टिनी-इजरायल-सङ्घर्षे मृतानां प्यालेस्टिनी-जनानाम् नामपट्टिकाः उपरि स्थापिताः, येन आयोजनस्थले प्रबलप्रतिक्रिया उत्पन्ना, सह समर्थनं प्रकटयन्तः बहवः प्रतिनिधिः।
डेमोक्रेटिकदलः अधिवेशनद्वारा एकतां दर्शयितुम् इच्छति स्म, परन्तु आयोजनस्थलस्य बहिः आन्दोलनकारिणां समूहः, आयोजनस्थलस्य अन्तः विपक्षिप्रतिनिधिनां च जनसमूहः दर्शयति स्म यत् डेमोक्रेटिकपक्षः वस्तुतः विभक्तः अस्ति इति
अस्य विदीर्णावस्थायाः मूलकारणं किम् ?
"नो कमिटमेण्ट्" प्रतिनिधिः, मिनियापोलिस-नगरस्य पार्षदः एलिसनः अवदत् यत् केचन जनाः तेषां आलोचनां कुर्वन्ति यत् ते डेमोक्रेटिक-पक्षस्य विभाजनं कृत्वा रिपब्लिकन्-पक्षस्य लाभं जनयन्ति, परन्तु एतत् बकवासः अस्ति, "यदि वयं वास्तवमेव ट्रम्पस्य विजये साहाय्यं कर्तुम् इच्छामः तर्हि वयं प्रतिनिधिः न भविष्यामः डेमोक्रेटिक-सङ्घस्य सम्मेलनं प्रति” इति ।
सम्प्रति गाजा-देशे मानवीय-आपदायाः निवारणं न जातम् एकतः डेमोक्रेटिक-पक्षस्य सर्वकारः इजरायल्-देशं प्रति शस्त्राणि प्रेषयति | एकप्रकारः पाखण्डः । अनेकानां दृष्टौ एतदेव पाखण्डं विदारणं जनयति ।
अमेरिकादेशे इजरायलस्य द्विपक्षीयसमर्थनस्य विषये प्रदर्शनकारिणः सम्यक् अवगताः आसन्, यतः तेषां एकस्मिन् चिह्ने लिखितम् आसीत् यत् "डेमोक्रेट्-रिपब्लिकन्-दलस्य हस्तेषु रक्तम् अस्ति" इति
आयोजनस्थले श्वसन्तः राजनेतारः "एकतां" आह्वयन्ति स्म, "जनानाम् कृते हैरिस् चिनुत" इति उद्घोषयन्ति स्म तथापि आयोजनस्थलस्य अन्तः दर्जनशः प्रतिनिधिभिः गाजादेशे मृतानां जनानां नामानि उपरि स्थापितानि, ततः बहिः सघनपुलिसरेखा नियोजिता आसीत् venue, क्रोधात् सावधानाः जनाः। किं न एतत् अन्यत् चिन्तनप्रदं अराजकता यत् “अमेरिकनप्रजातन्त्रेण” विश्वे मुक्तं कृतम्? (उपरि)
प्रतिवेदन/प्रतिक्रिया