समाचारं

एतत् मया दृष्टं सर्वाधिकं सन्तोषजनकं गृहम् अस्ति: वासगृहे लघुटीवीभित्तिः, एकीकृतमन्त्रिमण्डलं च असंख्यजनैः अनुकरणं कृतम् अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यतः मम नूतनगृहस्य कुञ्जी प्राप्ता, अहं प्रायः मम मोबाईल-फोनम् आदाय अलङ्कारस्य विषये विविधानि विडियो-दृश्यानि अपि पश्यामि ये अलङ्कारं कृतवन्तः मम अपि किञ्चित् अनुभवं ज्ञातव्यं यत् मम सुविधा भवति , अधिकं हस्तगतम् ।

एकम्‌उद्देश्यं केभ्यः अधिकयुक्तेभ्यः व्यवस्थाभ्यः शिक्षितुं भवति येन गृहं अधिकं भण्डारणस्थानं उपयोक्तुं शक्नोति, यतः अधिकमन्त्रिमण्डलैः एव गृहं सर्वदा स्वच्छं आरामदायकं च स्थापयितुं शक्यतेक्षणप्रयोजनं भवति यत् केचन उत्तमरूपाः अलङ्कारशैल्याः, सामग्रीसंयोजनं, केषाञ्चन फर्निचरस्य आकाराः, प्रकाशवातावरणं इत्यादयः द्रष्टुं शक्यन्ते । सर्वान् पक्षान् विचार्य अन्ते समग्रं मेलनं दृष्टवान् अलङ्कारस्य प्रभावं पश्यामः ।



गृहस्य मूलसंरचना मम अतीव रोचते, सम्पूर्णं वासगृहं वर्गाकारं चतुष्कोणं च अस्ति, अपि च उभयतः व्यजनयुक्तं तलतः छतपर्यन्तं विशालं खिडकं भवति, मध्ये च विशालः काचः अस्ति, येन बहिः बालकनी च वायुः प्रत्यक्षतया गृहे प्रवहति, अतीव च पारदर्शितायाः भावः अस्ति।

केचन अलङ्कारप्रकल्पाः अपि तुल्यकालिकरूपेण सरलाः सन्ति, जटिलाकारं वर्णसंयोजनं च विना, सम्पूर्णं स्थानं च अतीव सरलं उच्चस्तरीयं च दृश्यते ।



उपरि छतस्य आकारः तुल्यकालिकरूपेण सरलः आकर्षकः च दृश्यते, तस्य परितः सरलः द्विपक्षीयः आकारः अस्ति, भित्तिस्थाः अलमारियाः लेटेक्स-रङ्गस्य समानाः ऊर्ध्वताः सन्ति, येन अधिकं एकीकृतः भावः प्राप्यते

मध्यभागः समतलछतस्य निर्मितः अस्ति, तस्य परितः प्रकाशस्य गर्ताः आरक्षिताः सन्ति, प्रकाशः मृदुः लम्बितः च भवति, तथा च सिक्सी ट्रैक लाइट्, एण्टी-ग्लेर् स्पॉटलाइट् च स्थापिताः सन्ति, येन उपरितनपृष्ठं सरलं दृश्यते किन्तु सरलं न भवति



भित्तिद्वारेषु खिडकीषु च केचन स्थानानि सन्ति, तत्र च बहु अलमारयः व्यवस्थापिताः सन्ति, अतः एतावता भित्तिः न दृश्यन्ते यत् प्रत्यक्षतया लेटेक्स-रङ्गेन चित्रितम् अस्ति, परन्तु पृष्ठभूमिभित्तिषु अपि कतिपयानि खण्डानि स्थापितानि सन्ति भोजनालयः उष्णः श्वेतकाष्ठस्य लिबासः, सरलेन लटकनचित्रेण सह युग्मितः, अधिकं परिष्कृतं भावः ददाति।

भूमिपट्टिका लघुधूसरकाञ्चलसिरेमिक टाइल्-युक्ता अस्ति, समग्रस्य पट्टिकायाः ​​शिल्पकला च दहलीजशिलाः न त्यजन्ति ।



प्रवेशद्वारस्य वामभागे एकः समूहः...जूतामन्त्रिमण्डलम्, मन्त्रिमण्डलं द्वारपटलं च सर्वं अखरोटवर्णेन निर्मितम् अस्ति ।

दक्षिणे स्थितं मन्त्रिमण्डलं अपि खण्डितरूपेण निर्मितं भवति, अधः द्वारपटलस्य धार-सील-हस्तकं भवति, मध्यभागः च केचन यादृच्छिकवस्तूनि स्थापयितुं रिक्तं त्यक्त्वा मन्त्रिमण्डलप्रकाशैः अलङ्कृतं भवति, यत् अतीव रसपूर्णम् अस्ति



क्रमेण ये मन्त्रिमण्डलानि आगच्छन्ति ते शेल्फ-मन्त्रिमण्डलानां समुच्चयः सन्ति, येषां अन्तः संग्रहणं कर्तुं शक्यते ते काचद्वारपटलैः सह सङ्गताः सन्ति, ये पारदर्शकाः, स्वच्छतासुलभाः च दृश्यन्ते

टीवीपृष्ठभूमिभित्तिं अलङ्कर्तुं स्टाइलिंग् नास्ति ।

मध्यस्थानं लम्बमानं मन्त्रिमण्डलं भवति, द्वारपटलानि सर्वाणि उष्णवर्णीयं समतलद्वाराणि निर्मिताः सन्ति, मध्ये टीवी अन्तर्निर्मितं भवति, तत्र आभूषणं, आभूषणं च स्थापयितुं अनेकाः अलमारयः अपि सन्ति



अधः खोखला आकारः अपि अस्ति, पृष्ठपटलः च स्लेट् इत्यनेन निर्मितः अस्ति प्रकाशेन निर्मितं वातावरणं अतीव उच्चस्तरीयं भावम् अयच्छति ।

तत्र तल-स्थायि-दराज-मन्त्रिमण्डलानां समुच्चयः अपि अस्ति, सर्वे कृष्ण-ओक-वृक्षेण निर्मिताः सन्ति सुन्दरं च ।



फर्निचरस्य सोफायाः च आकारः सरलः उच्चस्तरीयः च अस्ति आकर्षणपूर्णता।

तथा च सोफायाः पृष्ठतः मन्त्रिमण्डलानां सम्पूर्णा भित्तिः व्यवस्थापिता अस्ति, तस्मिन् अन्तरिक्षं एकीकृत्य।



सम्पूर्णस्य स्थानस्य अलङ्कारप्रभावं दृष्ट्वा एतादृशी गृहविन्यासः अलङ्कारशैली च भवद्भ्यः रोचते वा? कृपया स्वविचाराः टिप्पणीक्षेत्रे त्यजन्तु, धन्यवादः! यदि लेखः भवतः कृते सहायकः अस्ति तर्हि कृपया मम अनुसरणं कुर्वन्तु तथा च डिजाइनर एसडी भविष्ये अधिकानि सजावटसामग्रीणि भवतः समक्षं प्रस्तुतानि भविष्यन्ति!