समाचारं

२०२५ तमे वर्षे शेर्विन्-विलियम्स् पेण्ट् इत्यस्य प्रवृत्तिः समस्याः च प्रकाशिताः

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


प्रतिवर्षं प्रमुखाः रङ्गकम्पनयः वर्षस्य स्वस्य वर्णं घोषयन्ति, तथैव भविष्यस्य वर्णप्रवृत्तेः पूर्वानुमानं च कुर्वन्ति । यदा पूर्वं एषः एकः आलम्बनविषयः आसीत् यः एकः आन्तरिकविन्यासकः इति नाम्ना केवलं उद्योगसमवयस्कानाम् रुचिकरः इव भासते स्म, तदा विगतपञ्चदशवर्षेषु तत् परिवर्तितम्। अद्यत्वे एतानि वर्णबुलेटिनानि बहुप्रतीक्षितानि बहुप्रचारितानि च सन्ति, येन न केवलं व्यावसायिकाः अपितु गृहस्वामीः स्वयमेव कर्तुं शक्नुवन्ति च एतानि रङ्गवर्णसूचनानि स्वीकृत्य नामकरणं कर्तुं प्रोत्साहयन्ति। प्रथमवारं मया एषा घटना यथार्थतया अवलोकिता तदा शेर्विन्-विलियम्सस्य २०२१ तमे वर्षे अर्बन् कांस्यस्य प्रक्षेपणेन सह आसीत्, यत् वर्णं मया तस्मिन् वर्षे ग्राहकानाम् अनुरोधेन अनेकवारं प्रयुक्तम्, सर्वत्र सामाजिकमाध्यमेषु दृष्टम्। मान्यता अस्ति यत्, एषः महान् रङ्गवर्णः अस्ति यः मुखद्वारस्य कृते अथवा शय्याकक्षे वातावरणस्य निर्माणार्थं परिपूर्णः अस्ति, परन्तु अहं विचलितः अस्मि। मुद्दा अस्ति यत्, एतत् प्रथमवारं यत् अहं वास्तवतः दृष्टवान् यत् रङ्गकम्पनी स्वस्य वर्णप्रवृत्तिभिः सह व्यापकं गृहस्वामी ब्राण्ड् निष्ठां निर्माति।

शेर्विन्-विलियम्स् इत्यनेन २०२५ तमस्य वर्षस्य कृते स्वस्य रङ्गवर्णाः भविष्यवाणयः च घोषिताः यद्यपि अत्र आकर्षयितुं प्रचुराः आश्चर्यजनकाः छायाः चित्राणि च सन्ति तथापि एतेषु अनुशंसानाम् उपरि वस्तुतः कियत् विश्वासः करणीयः? यदि भवान् नूतनरङ्गवर्णानां विपण्यां अस्ति, अतः एव अहं मन्ये यत् भवान् एतान् वर्णप्रवृत्तिषु समीपतः अवलोकनं कर्तव्यः-तथा च यत्किमपि भवतः आडम्बरं यथार्थतया आहतं तत् प्रति दृष्टिः स्थापयितव्यः-किन्तु एतान् सुझावान् लवणस्य कणिकायाः ​​सह गृह्यताम्। भवतः हृदयं (भवतः बैंकखातं च) पश्चात् धन्यवादं दास्यति।

शेरविन-विलियम्स 2025 पेंट प्रवृत्ति

एकः डिजाइनव्यावसायिकः इति नाम्ना अहं वर्तमानवर्णप्रवृत्तिभिः सह तालमेलं स्थापयितुं लाभप्रदं पश्यामि-किन्तु कस्यापि कठोरमार्गदर्शिकायाः ​​अपेक्षया संशोधनस्य रूपेण अधिकं। अस्मिन् वर्षे एच् जीटीवी होम इत्यस्य वर्णसङ्ग्रहः, यः शेर्विन्-विलियम्स् इत्यनेन प्रस्तुतः, "प्राकृतिकरूपेण परिष्कृतः" अस्ति, यस्मिन् उष्णतटस्थः, मृदुनीलवर्णः, म्यूट् पीतः, ऋषिहरितः, टेराकोटा च सन्ति अस्मिन् पॅलेट् मध्ये सेरेनिटी इति विश्रामशीलः, मृदुः हरितः-नीलवर्णः २०२५ तमस्य वर्षस्य वर्णः इति नामाङ्कितः अस्ति । शेर्विन्-विलियम्सस्य एच् जीटीवी होमः गृहे शान्तं विलासपूर्णं च वातावरणं निर्मातुं मृदुपृथिवीस्वरस्य उपयोगे बलं ददाति, भविष्यवाणीं करोति यत् २०२५ तमः वर्षः सर्वेषां स्वराणां विषये भविष्यति येन जनाः एकस्मिन् समये शान्तं सुरुचिपूर्णं च अनुभवन्ति।

शेर्विन्-विलियम्स् इत्यनेन पूर्वानुमानस्य श्रृङ्खला अपि एकत्र स्थापिता यस्याः नाम ते “colormix 2025 forecast capsule” इति, वर्णानाम् एकः डिजाइन-अग्रे-पैलेट् यत् मिश्रयित्वा मेलनं कृत्वा एकजुटं आन्तरिकं निर्मातुं शक्यते चत्वारः कैप्सूलाः सन्ति : क्राइसालिस् (उष्णः, न्यूनतमः तटस्थः), पैराडाक्सः (जीवितः, संतृप्तः अधिकतमः स्वरः), फाउण्टेन्हेड् (कालातीतः पारम्परिकः स्वरः), तथा च किन्शिप् (उष्णः, आमन्त्रणात्मकः वर्णः, यत्र मृदुः, विषादपूर्णः च स्वराः सन्ति) विचारः अस्ति यत् कस्यापि कैप्सूलस्य अन्तः भवतः गृहस्य कृते वर्णपैलेट् निर्मातुं, भवतः अनुकूलस्य सौन्दर्यशास्त्रस्य आधारेण, २०२५ तमस्य वर्षस्य कृते सावधानीपूर्वकं क्यूरेटं, प्रवृत्तिगतं रूपं सुनिश्चितं करिष्यति। यद्यपि एतयोः वर्णपूर्वसूचनयोः लोकप्रियरङ्गवर्णानां प्रक्षेपवक्रतायाः कृते सुन्दरं सटीकं भवति तथापि मम सल्लाहः अस्ति यत् स्वस्य रङ्गपैलेट् चयनं कुर्वन् तान् अवहेलयन्तु

२०२५ तमे वर्षे रङ्गप्रवृत्तिभिः सह समस्याः

कालातीत-अन्तर्भागस्य डिजाइनं कर्तुं प्रवृत्ति-अवज्ञा-पद्धतिं स्वीकृत्य प्रसिद्धः प्रसिद्धः डिजाइनरः नेट् बर्कुस् इत्यनेन सर्वोत्तमम् उक्तम् यत् “प्रवृत्तयः जनाः गतवर्षे न क्रीतवन्तः वर्णाः इति पश्चातापं कर्तुं निर्मिताः सन्ति” इति सः अटलाण्टा-पत्रिकायाः ​​समीपे अवदत् . अत्र विषयस्य मूलं – रङ्ग-उद्योगः इच्छति यत् भवतः वर्णविषये fomo भवतु येन ते अधिकं रङ्गं विक्रेतुं शक्नुवन्ति, एतत् तावत् सरलम् | यदि भवान् केवलं प्रवृत्तियुक्तः इति कारणेन रङ्गवर्णं चिनोति तर्हि सम्भवतः तस्मात् शीघ्रमेव क्लान्तः भविष्यति यदा सः अनिवार्यतया शैल्याः बहिः गच्छति यतोहि तत् भवता हृदयात् चितं किमपि नासीत् ततः भवन्तः अग्रिमम् उष्णरङ्गवर्णं क्रीणन्ति, रङ्गसङ्घस्य जेबेषु अधिकं धनं भविष्यति। चक्रं एवं गच्छति।

भवतः कठिनतया अर्जितस्य डॉलरस्य लोभं कुर्वतां विक्रेतृणां प्रवृत्तिपरामर्शस्य अनुसरणं कर्तुं न अपि तु, यत् भवन्तं सुखी करोति तस्य आधारेण स्वस्य रङ्गवर्णं सावधानीपूर्वकं चिनुत। भवन्तः यथार्थतया प्रियाः वर्णाः चयनं कृत्वा ते भवतः गृहे अधिककालं यावत् स्थास्यन्ति, न तु भवन्तः तान् बहुधा प्रतिस्थापयितुं आवश्यकाः इति अनुभवन्ति। एषः उपायः भवन्तं अन्तरिक्षे अन्येषु वस्तूषु धनस्य रक्षणाय अपि सहायकः भविष्यति — यदि भवन्तः कक्षस्य वर्णं बहुधा न परिवर्तयन्ति तर्हि अन्ये अलङ्कारवस्तूनि तस्य सङ्गतिं कर्तुं समायोजितुं न्यूनाः भविष्यन्ति अस्य अर्थः अस्ति यत् भवन्तः अधिकं समयं, ऊर्जां, धनं च निवेशयितुं शक्नुवन्ति यत् भवन्तः नित्यं प्रेम्णा निधिभिः सह स्वगृहस्य शिल्पं कर्तुं शक्नुवन्ति, तत् को न इच्छति ।