समाचारं

सूत्राणि वदन्ति यत् ओपनएआइ वित्तपोषणस्य नूतनचक्रस्य कृते वार्तायां वर्तते, यस्य मूल्यं १०० अरब डॉलरात् अधिकं भवति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्त दिनाङ्के समाचारानुसारं विषये परिचितजनानाम् अनुसारंस्टार्टअप कम्पनीopenaiनूतनः गोलः प्रचलतिवित्तपोषणम्, यस्य मूल्यं १०० अरब डॉलरात् अधिकं यावत् वर्धयितुं अरबौ डॉलरं संग्रहीतुं लक्ष्यम् अस्ति ।

अस्मिन् वित्तपोषणे उद्यमपुञ्जविशालकायः थ्रिव् कैपिटलः प्रमुखनिवेशकरूपेण कार्यं करिष्यति तथा च प्रायः १ अरब अमेरिकीडॉलर् निवेशं करिष्यति इति अपेक्षा अस्ति । अपि,माइक्रोसॉफ्टनिवेशस्य वृद्धिः अपि निरन्तरं भविष्यति इति अपेक्षा अस्ति ।

२०२३ तमस्य वर्षस्य जनवरीमासे माइक्रोसॉफ्ट-संस्थायाः प्रायः १० अरब-अमेरिकीय-डॉलर्-निवेशस्य अनन्तरं एतत् openai-इत्यस्य बृहत्तमं बाह्य-पूञ्जी-इञ्जेक्शन् भविष्यति, यत् कृत्रिम-बुद्धि-क्षेत्रे स्वस्य प्रबल-विकास-गतिम् प्रदर्शयति यथा यथा सिलिकन-उपत्यकायां अस्मिन् क्षेत्रे स्पर्धा तीव्रताम् अवाप्नोति तथा तथा कम्पनयः अत्याधुनिक-कृत्रिम-बुद्धि-प्रणालीनां निर्माणार्थं दौडं कुर्वन्ति, यत् एकस्य उद्योगस्य वर्चस्वं स्थापयितुं प्रयतन्ते यत् अर्थव्यवस्थायां क्रान्तिं करिष्यति इति बहवः मन्यन्ते

ज्ञातव्यं यत् गतवर्षस्य अन्ते वित्तपोषणस्य अन्तिमपरिक्रमे ओपनएआइ इत्यस्य मूल्यं ८६ अरब अमेरिकीडॉलर् आसीत्, यदा केचन कर्मचारीः स्वभागं विक्रीतवन्तः

१५ वर्षपूर्वं जोश कुश्नर् इत्यनेन स्थापितं थ्रिव् कैपिटल इत्यस्य ओपनएआइ इत्यनेन सह तस्य मुख्यकार्यकारी सैम आल्ट्मैन् इत्यनेन सह निकटसम्बन्धः अस्ति । थ्रिव् इत्यनेन गतवर्षात् आरभ्य ओपनएआइ इत्यस्मिन् कोटिकोटिरूप्यकाणां निवेशः कृतः ।

अस्मिन् नूतने वित्तपोषणपरिक्रमे अन्ये के निवेशकाः भागं गृहीतवन्तः इति अस्पष्टम्।

कृत्रिमबुद्धिक्षेत्रे स्पर्धा अधिकाधिकं तीव्रा भवति । गूगलः न केवलं स्वस्य कृत्रिमबुद्धि-उत्पादानाम् आरम्भं कृतवान्, अपितु पूर्व-ओपनए-कार्यकारीभिः स्थापिते प्रतियोगि-एन्थ्रोपिक्-इत्यस्मिन् अमेजन-सहितं संयुक्तरूपेण ६ अरब-डॉलर्-निवेशं कृतवान् न भवितुं मेटा स्वतन्त्रतया उन्नतकृत्रिमबुद्धिमाडलं निःशुल्कं विकसितवान्, विमोचितवान् च, फेसबुक्, इन्स्टाग्राम इत्यादिषु लोकप्रियेषु अनुप्रयोगेषु च एकीकृतवान्

chatgpt इति विपण्यस्य अग्रणी अस्ति, प्रतिमासं लक्षशः उपयोक्तारः आकर्षयति । एतत् नेतृत्वस्थानं निर्वाहयितुम् openai इत्यस्य अरब-अरब-रूप्यकाणां निवेशस्य आवश्यकता वर्तते यत् एतत् सुनिश्चितं भवति यत् सः अनुसन्धानस्य अग्रणीः तिष्ठति तथा च प्राकृतिकभाषा-आदेशान् अवगन्तुं उच्चगुणवत्तायुक्तं पाठं, चित्रं, विडियो च जनयितुं शक्नुवन्ति अभिनव-उत्पादानाम् विकासं निरन्तरं कुर्वन्ति

उच्चमूल्येन निजी इक्विटी सौदाः

नवीनतमाः प्रकटिताः सूचनाः दर्शयन्ति यत् openai इत्यस्य एकः वा अधिकः विद्यमानः भागधारकः अद्यतने स्वशेयरविक्रयणार्थं वार्तालापं कुर्वन् अस्ति एते लेनदेनाः कम्पनीयाः मूल्याङ्कनं प्रायः $103 अरबं यावत् वर्धयिष्यन्ति। कस्यापि नूतननिवेशकानां मूल्याङ्कनं अपि अस्मिन् स्तरे वा उच्चतरं वा तिष्ठति इति अपेक्षा अस्ति, भविष्ये यत् अतिरिक्तं धनं संग्रहीतुं शक्यते तत् न गृह्णाति

आल्टमैनस्य कृते विशालराशिं धनसङ्ग्रहः सामान्यकृत्रिमबुद्धेः तस्य दृष्टेः साकारीकरणस्य कुञ्जी अस्ति, यत् अधिकांशेषु आर्थिककार्येषु मनुष्यान् अतिक्रमितुं समर्थानाम् स्वायत्तव्यवस्थानां निर्माणं भवति एतत् महत्त्वाकांक्षी लक्ष्यं प्राप्तुं सुपरकम्प्यूटर्-समूहेषु अवलम्बते ये महतीनां ऊर्जा-प्रधानस्य च चिप्-इत्यस्य उपरि अवलम्बन्ते येन विशालमात्रायां आँकडानां संसाधनं भवति । ओपनएआइ इत्यनेन स्वस्य सर्वाधिकशक्तिशालिनः कृत्रिमबुद्धिप्रतिरूपस्य जीपीटी-४ इत्यस्य निर्माणे १० कोटि डॉलरात् अधिकं निवेशः कृतः, वर्तमानकाले विकासाधीनस्य अग्रिमपीढीयाः प्रतिरूपस्य अपि अधिकं मूल्यं भविष्यति इति अपेक्षा अस्ति

महती आशा अस्ति चेदपि कृत्रिमबुद्धिः एतादृशी प्रौद्योगिकीरूपेण दृश्यते या मनुष्याणां व्यवसायानां च कार्यप्रणालीयां, सृजने च क्रान्तिं करिष्यति। परन्तु इदानीं कृते अतीव अनुमानात्मकं स्थानं वर्तते, यत्र निवेशकाः, टेक्-कम्पनयः च यत् निवेशं कुर्वन्ति तस्य समीपे कुत्रापि राजस्वं नास्ति । अस्मिन् वर्षे पूर्वं openai इत्यस्य वार्षिकं राजस्वं ३.४ अब्ज डॉलरं यावत् अभवत् इति विषये परिचिताः जनाः वदन्ति ।

फ्रेनेमीस् तथा माइक्रोसॉफ्ट् इत्यनेन सह मित्राणि

ओपनएआई इत्यस्य विशिष्टता तस्य अलाभकारीप्रकृतौ निहितं भवति निवेशकाः प्रत्यक्षतया तस्य इक्विटी न धारयन्ति, अपितु तस्य लाभार्थी सहायककम्पनीषु निवेशं कृत्वा भागं गृह्णन्ति तथा च सहायककम्पन्योः लाभस्य वितरणअधिकारं भोजयन्ति।

२०१९ तमे वर्षात् आरभ्य माइक्रोसॉफ्ट् इत्यनेन ओपनएआइ इत्यस्मिन् १३ अरब डॉलरं निवेशः कृतः अतः कम्पनीयाः लाभवितरणाधिकारस्य ४९% भागः प्राप्तः । किञ्चित् धनं पुनः माइक्रोसॉफ्ट-सङ्घं प्रति प्रवहति यतोहि openai स्वस्य प्रौद्योगिकीम् टेक्-विशालकायस्य azure-क्लाउड्-मञ्चे आतिथ्यं करोति ।

microsoft इत्यस्य openai इत्यस्मिन् निवेशः निरन्तरं भवति इति तथ्यं दर्शयति यत् एषा साझेदारी उभयपक्षेभ्यः महत्त्वपूर्णा अस्ति, यद्यपि उद्योगे स्पर्धा तीव्रताम् अवाप्नोति, नूतनाः साझेदारीः च निर्मीयन्ते

अस्मिन् वर्षे जुलैमासे माइक्रोसॉफ्ट् स्वेच्छया openai संचालकमण्डले मतदानरहितासनात् निवृत्तः, एतत् कदमः पक्षद्वयस्य सम्बन्धस्य नियामकपरीक्षायाः प्रतिक्रियारूपेण आंशिकरूपेण दृश्यते स्म इदानीं माइक्रोसॉफ्ट् इत्यनेन अद्यैव ओपनएआइ इत्येतत् कृत्रिमबुद्धिविषये, नियामकदाखिलेषु अन्वेषणविषये च स्वस्य प्रतियोगिषु अन्यतमं इति सूचीकृतम् ।

ज्ञातव्यं यत् माइक्रोसॉफ्ट अपि स्वस्य कृत्रिमबुद्धिविन्यासस्य विस्तारार्थं बहुधा चालनं कुर्वन् अस्ति । अस्मिन् वर्षे पूर्वं माइक्रोसॉफ्ट् इत्यनेन ओपनएआइ प्रतियोगिनः इन्फ्लेक्शन् एआइ इत्यस्य मुख्यकार्यकारीं तस्य मूलदलं च उपभोक्तृ-स्तरीय-एआइ-उपकरणानाम् विकासे ध्यानं दत्तवान् । माइक्रोसॉफ्ट-सङ्घस्य मुख्यकार्यकारी सत्या नाडेल्ला बहुविध-कृत्रिम-बुद्धि-स्टार्टअप-संस्थासु सट्टेबाजीं कुर्वन् अस्ति ।

तस्मिन् एव काले ओपनएइ एप्पल् इत्यनेन सह कार्यं कुर्वन् अस्ति यत् अग्रिमपीढीयाः आईफोन् इत्यस्मिन् अत्याधुनिककृत्रिमबुद्धिक्षमतां प्रविष्टुं शक्नोति । (किञ्चित्‌ एव)