समाचारं

विश्लेषकाः अपेक्षां कुर्वन्ति यत् iphone 16 इत्यनेन एप्पल् इत्यनेन २०२४ तमे वर्षे ४०० अरब डॉलरस्य राजस्वं प्राप्तम्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति एप्पल्-संस्थायाः वार्षिकं राजस्वं २०२४ तमे वर्षे ४०० अरब-डॉलर्-अधिकं भविष्यति इति अपेक्षा अस्ति, यत् मुख्यतया तस्य सर्वेषां हार्डवेयर् (यथा iphone) सेवानां च नूतन-उच्च-स्तरं मारयित्वा चालितं अभिलेख-उच्चम् अनुमानं भवति यत् यदा १९७७ तमे वर्षे एप्पल्-संस्थायाः स्थापना अभवत् तदा प्रथमवर्षस्य राजस्वं प्रायः ७७५,००० डॉलर आसीत् । प्रायः ५० वर्षाणाम् अनन्तरं तस्य नवीनतमेन आधिकारिकवित्तीयप्रतिवेदनेन २०२४ तमस्य वर्षस्य तृतीयत्रिमासे ८४.७८ अरब डॉलरस्य राजस्वं ज्ञातम् ।


काउण्टरपॉइण्ट् रिसर्च इत्यस्य शोधस्य अनुमानस्य च अनुसारं एप्पल् इत्यस्य राजस्वं २०२४ तमस्य वर्षस्य सम्पूर्णवर्षस्य कृते ४०० अरब डॉलरात् अधिकं भवितुम् अर्हति । ज्ञातव्यं यत् २०२३ तमे वर्षे राजस्वस्य न्यूनतायाः अनन्तरं एषा अपरः वृद्धिः, नूतना वृद्धिः न केवलं iphone इत्यस्य कारणेन, अपितु apple इत्यस्य सर्वेषां हार्डवेयर-सेवानां कारणात् अस्ति

काउण्टरपॉइण्ट्-संस्थायाः तरुणपाठकः अवदत् यत् - "[एप्पल्-सेवा-विभागः] हार्डवेयर-अपेक्षया बहु शीघ्रं वर्धते इति अपेक्षा अस्ति । तथापि निरपेक्ष-राजस्व-वृद्धेः दृष्ट्या एप्पल्-क्लबस्य वैश्विक-राजस्वस्य बृहत् भागं हार्डवेयर-रूपेण भवति इति विचार्य, त्रयः चतुर्थांशः समयः हार्डवेयर-रूपेण भवति एप्पल्-वृद्धिं चालयितुं कुञ्जी एव तिष्ठति” इति ।

पाठकः अग्रे अवदत् यत् "२०२३ तमे वर्षे न्यूनतायाः अनन्तरं २०२४ तमे वर्षे अनेकाः प्रमुखाः हार्डवेयरवर्गाः बहुभिः नूतनैः उत्पादैः चालितस्य वृद्धिं अनुभविष्यन्ति । तदतिरिक्तं एप्पल् इंटेलिजेन्स् प्रौद्योगिकी विभिन्नेषु हार्डवेयरवर्गेषु प्रयुक्ता भविष्यति, यत् इदं पुनः उत्साहं जनयति तथा च उत्पादस्य उन्नयनं चालयितुं शक्नोति ."


२००८ तः २०२४ पर्यन्तं एप्पल्-संस्थायाः राजस्वम् (स्रोतः : काउण्टरपॉइण्ट् रिसर्च)

काउण्टरपॉइण्ट् रिसर्च इत्यस्य अनुमानं यत् एप्पल्-संस्थायाः "सेवा"-व्यापारः एव निरन्तरं वर्धते । २०२५ तमे वर्षे प्रथमवारं सेवाराजस्वं १०० अरब डॉलरात् अधिकं भविष्यति इति कम्पनी अपेक्षां करोति । तस्य अर्थः अस्ति यत् "सेवा"-खण्डः iphone-इत्येतत् विहाय एप्पल्-कम्पन्योः सर्वेभ्यः हार्डवेयर्-इत्यस्मात् अधिकं राजस्वं जनयिष्यति ।

समग्रतया काउण्टरपॉइण्ट् इत्यस्य अनुमानं पूर्वानुमानानाम् आधारेण अस्ति यत् आईफोन् इत्यस्य अतिरिक्तं एप्पल् इत्येतत् आईपैड्, मैक्, एप्पल् वॉच्, एयरपोड्स् इत्यादीनि नूतनानि उत्पादनानि प्रक्षेपयिष्यति। तस्य मतं यत् एयरपोड्स् एप्पल्-कम्पन्योः द्रुततरं वर्धमानः अर्जन-विभागः भवितुम् अर्हति ।

अग्रे गत्वा एप्पल् इत्यनेन केषां तत्त्वानां परिवर्तनं कर्तुं शक्यते इति निर्धारितं कृत्वा प्रत्यक्षतया "एप्पल् इन्टेलिजेन्स" इत्यस्मात् राजस्वं प्राप्स्यति इति शोधकर्तारः भविष्यवाणीं कुर्वन्ति । एप्पल् इन्टेलिजेन्स इत्यनेन आगामिषु कतिपयेषु वर्षेषु सेवानां राजस्वस्य न्यूनातिन्यूनम् १०%-१५% वृद्धिः भविष्यति इति अपेक्षा अस्ति ।

एप्पल्-संस्थायाः iphone 16 इत्यस्य विमोचने एप्पल् इन्टेलिजेन्स्-प्रणाली प्रमुखः तत्त्वः भविष्यति इति अपेक्षा अस्ति, यत् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ९ दिनाङ्के विमोचनं कर्तुं निश्चितम् अस्ति ।