समाचारं

एतावत् दुर्लभम् ! अचानकं घोषितम् : आधिकारिकमुद्रा प्रमाणपत्रं च नष्टम् अस्ति! महाप्रबन्धकः, संचालकमण्डलस्य सचिवः, उपमहाप्रबन्धकः च तस्मिन् एव दिने निष्कासिताः ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] gengxing co., ltd. इत्यनेन घोषितं यत्: आधिकारिकमुद्रा अनुज्ञापत्रं च नष्टम् अभवत्! महाप्रबन्धकः, संचालकमण्डलस्य सचिवः, उपमहाप्रबन्धकः च तस्मिन् एव दिने निष्कासिताः ।

चीनकोषसमाचारस्य संवाददाता निउ सिरुओ

गेङ्गक्सिङ्ग् कम्पनी लिमिटेड् इत्यस्य संचालकमण्डले आसनानां कृते युद्धं अधिकाधिकं तीव्रं जातम् अस्ति।

अष्टौ मूलनिदेशकानां निष्कासनानन्तरं गेङ्गक्सिङ्ग् कम्पनी लिमिटेड् इत्यस्य नूतनः अध्यक्षः झाओ चेन्चेन् कार्यभारं स्वीकृतवान् । २८ अगस्त २०१८.गेङ्गक्सिङ्ग् शेयर्स् इत्यनेन एकां घोषणां जारीकृतं यत् पूर्वमहाप्रबन्धकः ताङ्ग योङ्गलुः सहितं त्रीणि वरिष्ठकार्यकारीणि निष्कासयिष्यति इति।

"प्रबन्धनस्य प्रमुखपरिवर्तनस्य" अवसरे gengxing co., ltd. इत्यस्य प्रासंगिकाः कर्मचारिणः दावान् कृतवन्तः यत् कम्पनीयाः मुद्रायाः प्रमाणपत्रस्य च सूचना नष्टा अभवत्, तथा च प्रासंगिकाः हस्तान्तरणप्रक्रियाः पूर्णाः कर्तुं न शक्यन्ते

पूर्वदिने एव कम्पनीयाः स्वतन्त्रनिदेशकः तस्याः अर्धवार्षिकप्रतिवेदने मतदानात् परहेजं कृतवान् यत् अस्मिन् वर्षे कम्पनीयाः अर्धवार्षिकप्रतिवेदनं सत्यं, समीचीनं, पूर्णं च इति गारण्टीं दातुं न शक्नोति इति

पुरातननवबलयोः संक्रमणकाले

आधिकारिकमुद्रा प्रमाणपत्रसूचना नष्टा

अगस्तमासस्य २८ दिनाङ्के गेङ्गक्सिङ्ग् शेयर्स् इत्यनेन घोषितं यत् कम्पनीयाः अष्टमः संचालकमण्डलः...ताङ्ग योङ्गलुः महाप्रबन्धकपदात्, ली ज़्युक्सिन् बोर्डसचिवपदात्, लिआङ्ग मिंग्लियाङ्ग् उपमहाप्रबन्धकपदात् च निष्कासितः अस्ति, त्रयः अपि सङ्घस्य अन्यं पदं न धारयन्ति ।

३१ जुलाई दिनाङ्के gengxing co., ltd. इत्यनेन स्वयमेव भागधारकाणां असाधारणसामान्यसभा आहूता वर्तमाननियंत्रकशेयरधारकः zhejiang haixin, प्रवर्तकरूपेण, मूलनिदेशकमण्डलस्य ८ सदस्यान् सफलतया निष्कास्य संचालकमण्डलस्य नवीनसदस्यान् निर्वाचितवान् . तदनन्तरं गेङ्गक्सिङ्ग-शेयर्स्-संस्थायाः संचालकमण्डले आसनानां कृते युद्धं पुनः वर्धितम् ।

घोषणानुसारं नियुक्तेः दृष्ट्या .जियांग् बिन्बिन् इत्ययं कम्पनीयाः महाप्रबन्धकः उपाध्यक्षः च, जू पेङ्गः कम्पनीयाः वित्तीयनिदेशकः, ताङ्ग फेङ्गफेङ्गः च कम्पनीयाः बोर्डसचिवरूपेण नियुक्तः. पूर्वं गेङ्गक्सिङ्ग् शेयर्स् इत्यनेन अगस्तमासस्य प्रथमदिनाङ्के घोषणा कृता यत् अद्यैव संचालकमण्डलेन प्रासंगिकप्रस्तावानां समीक्षायै अनुमोदनार्थं च सभा आयोजिता।अध्यक्षः झाओ चेन्चेन् इति परिवर्तितः

ज्ञातं यत् झाओ चेन्चेन्, जियाङ्ग बिन्बिन्, जू पेङ्ग च सर्वे झेजियांग् हैक्सिन् इत्यस्य वास्तविकनियन्त्रकस्य झोङ्ग रेन्हाई इति कम्पनीयां महत्त्वपूर्णपदानि धारयन्ति अस्मिन् क्षणे गेङ्गक्सिन् कम्पनी लिमिटेड् इत्यस्य संचालकमण्डले "बृहत् परिवर्तनम्" अभवत् ।

ज्ञातव्यं यत् अगस्तमासस्य २८ दिनाङ्के गेङ्गक्सिङ्ग् शेयर्स् इत्यनेन उक्तं यत् अधुना यावत्,कम्पनीयाः प्रासंगिकाः कर्मचारिणः दावान् कृतवन्तः यत् कम्पनीमुद्रायाः प्रमाणपत्रस्य च सूचना नष्टा अभवत्, तथा च प्रासंगिकाः हस्तान्तरणप्रक्रियाः पूर्णाः कर्तुं न शक्यन्ते ।


अस्मिन् विषये gengxing shares इत्यनेन दावितं यत्: “उपर्युक्तजोखिमकालस्य कालखण्डे कम्पनी उपर्युक्तमुद्रायाः उपयोगेन केनापि हस्ताक्षरितानां, तथा च सम्बद्धानां उत्तरदायीणां हस्ताक्षरितानां अनुबन्धानां, सम्झौतानां, अनुबन्धप्रकृतेः दस्तावेजानां वा अन्ये लिखितदस्तावेजानां मान्यतां न दास्यति व्यक्तिः विधिपूर्वकं उत्तरदायी भविष्यति तथा च कम्पनीयाः सर्वाणि हानिः अन्वेषयिष्यन्ति।”

कार्यप्रदर्शनस्य न्यूनता निरन्तरं भवति

स्वतन्त्रनिदेशकाः अर्धवार्षिकप्रतिवेदनस्य प्रामाणिकतायाः गारण्टीं दातुं न शक्नुवन्ति

२७ अगस्त दिनाङ्के गेङ्गक्सिङ्ग् शेयर्स् इत्यनेन प्रकाशितेन अर्धवार्षिकप्रदर्शनप्रतिवेदनेन ज्ञातं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनी २२३.४ मिलियन युआन् राजस्वं प्राप्तवती, यत् वर्षे वर्षे ६.७% वृद्धिः अभवत् , वर्षे वर्षे ८५.३४% न्यूनता ११९३.३८ मिलियनं शुद्धसञ्चालननगदनिर्वाहः, यदा तु गतवर्षस्य समानकालस्य ७८.०१ मिलियन युआन् शुद्धप्रवाहः अभवत्


गेङ्गक्सिङ्ग कम्पनी लिमिटेड् इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कोकिंगकोयलामूल्यानां पतनं, अपर्याप्तं डाउनस्ट्रीम प्रभावी माङ्गं च इत्यादिभिः विपण्यकारकैः प्रभावितं कम्पनीयाः थोकवस्तूनाम् आपूर्तिश्रृङ्खलाव्यापारपरिमाणे न्यूनता अभवत् तस्मिन् एव काले कम्पनी पारम्परिकपुराणी ऊर्जातः नूतन ऊर्जायाः क्रमेण परिवर्तनं निरन्तरं प्रवर्तयति, अद्यापि व्यापारः क्रमबद्ध उन्नतिपदे अस्ति

तस्मिन् एव दिने गेङ्गक्सिङ्ग् शेयर्स् इत्यनेन घोषितं यत्,कम्पनीयाः स्वतन्त्रनिदेशकः यु लिक्सिन्कम्पनीयाः २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं सत्यं, सटीकं, पूर्णं च इति गारण्टी नास्ति (पूर्णपाठः सारांशश्च)।


यू लिक्सिन इत्यनेन उक्तं यत् 2023 तमे वर्षे झोंगशेन् झोंगहुआन लेखा फर्मस्य गेङ्गक्सिंग शेयर्स् तथा सम्बन्धितपक्षयोः ningxia weizhong energy technology co., ltd. तथा shaanxi weitian tengda technology co., ltd. इत्येतयोः मध्ये सम्बन्धितव्यवहारस्य कारणेन बृहत् अतिदेयलेखाः प्राप्यन्ते स्म प्राप्यलेखानां जोखिमः तथा च ऋणक्षतिप्रावधानं उचितं वा इति पर्याप्तं समुचितं च लेखापरीक्षासाक्ष्यं प्राप्तुं असमर्थः आसीत्, तथा च योग्यं लेखापरीक्षाप्रतिवेदनं जारीकृतम्।

सम्पादकः - जोई

समीक्षकः : जू वेन्

प्रतिलिपि अधिकार कथन

"china fund news" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)