समाचारं

१० वर्षपूर्वं पूर्वं पश्चात् च जिया नैलिआङ्ग-तियन्क्सिन्-योः फोटोषु तुलनां कुर्वन्तः नेटिजनाः शोकं कृतवन्तः यत् सा अधिकाधिकं स्वपितुः सदृशी दृश्यते

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दीर्घकालनद्याः सदा केचन क्षणाः सन्ति ये जमेन भवन्ति, शाश्वतस्मृतयः च भवन्ति । अद्यैव जिया नैलियाङ्ग् इत्यनेन सामाजिकमाध्यमेषु दशवर्षेभ्यः व्याप्तस्य पितुः पुत्र्याः च फोटोनां सेट् साझाः कृतः, येन तत्क्षणमेव असंख्यजनानाम् हृदयं स्पृष्टम्। अपरिपक्वबालकात् कृशबालिकायाः ​​यावत् तियानक्सिन् (जिया युन्क्सिन्) इत्यस्य वृद्धिप्रक्षेपवक्रता हृदयस्पर्शी पारिवारिकवृत्तचित्रवत् अस्ति, यत् जनान् चिन्तयति यत् "समयः कुत्र गतः?"

प्रथमः फोटो दशवर्षपूर्वस्य तस्य उष्णस्य सूर्य्यस्य च दिवसस्य अस्ति। चित्रे युवा जिया नैलियाङ्गः आराधनापूर्णमुखेन क्षियाओ तियानक्सिन् इत्यस्य बाहुयुग्मे धारयति सा बालिका स्वपितुः बाहुयुग्मे निहितः अस्ति, तस्याः नेत्राणि जलवत् स्पष्टानि च जगति सर्वाणि कोमलतां द्रष्टुं समर्थाः इव दृश्यन्ते। तस्मिन् समये तियानक्सिन् अद्यापि किञ्चित् शिशुः आसीत् यस्याः पितुः घण्टाघण्टां यावत् रक्षणस्य आवश्यकता आसीत् प्रत्येकं स्मितं शुद्धं निर्दोषं च आसीत्, येन जनाः प्रियं अनुभवन्ति स्म ।

नेत्रनिमिषे एव द्वितीयः फोटो अस्मान् पुनः वास्तविकतां प्रति आनयति। कालः उड्डीयते, तियानक्सिन् बाल्यतः पित्रा सह पार्श्वे पार्श्वे शयनं कर्तुं शक्नुवन्ति बालिकारूपेण वर्धिता अस्ति। कॅमेरा-अधः पिता पुत्री च पार्श्वे पार्श्वे स्मितं कुर्वन्ति । तस्याः पितुः जिया नैलियाङ्गस्य छाया क्रमेण तियानक्सिन्-भ्रू-नेत्रयोः मध्ये आविर्भूतवती यत् एतत् अवर्णनीयं सादृश्यम् आसीत् यत् रक्तेन सम्बद्धम् आसीत्, यत् जनान् जीन-जादूं दृष्ट्वा आश्चर्यचकितं करोति स्म