समाचारं

विश्वकप-प्रारम्भिक-क्रीडायाः शीर्ष-१८-क्रीडायाः आरम्भः भविष्यति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सेप्टेम्बर् दिनाङ्के चीनदेशस्य पुरुषपदकक्रीडादलः २०२६ तमस्य वर्षस्य विश्वकपस्य एशिया-क्वालिफायर-क्रीडायाः प्रथमे मेलने क्रीडति । एशियादेशस्य बलिष्ठतमस्य दलस्य जापानदेशस्य विरुद्धं दूरं क्रीडनं चीनीयदलस्य कृते कठिनं कार्यम् इति स्पष्टम् ।

अस्य प्रशिक्षणशिबिरस्य आरम्भस्य तृतीयदिने मध्याह्ने राष्ट्रियपदकक्रीडाप्रशिक्षकः इवान्कोविच् इत्यनेन दलस्य नेतृत्वं कृत्वा विश्वप्रारम्भिकपरिक्रमे ३६ तमस्य वर्षस्य अन्तिमपरिक्रमे दक्षिणकोरियादलेन सह ०-१ इति दूरं पराजयस्य क्रीडावीडियो समीक्षा कृता चीनीयपदकक्रीडायाः कृते, यः अद्यापि गर्ते अस्ति, दूरक्रीडायां लघुतमं अन्तरं कृत्वा दक्षिणकोरियादलेन सह पराजयः "सफलः" प्रकरणः इति गणयितुं शक्यते इवान्कोविच् इत्यस्य मतेन अतीतस्य समीक्षां कृत्वा नूतनं ज्ञात्वा स्पष्टतया राष्ट्रियपदकक्रीडादलस्य शीर्ष-१८-क्रीडासु प्रतिस्पर्धां कर्तुं निश्चितं मार्गदर्शकं महत्त्वम् अस्ति

"जापानी-पुरुष-फुटबॉल-दलस्य वयं सम्मुखीभवितुं प्रवृत्ताः स्मः, सः अतीव प्रबलः अस्ति, परन्तु अन्यदृष्ट्या शीर्ष-१८ मध्ये राष्ट्रिय-फुटबॉल-दलस्य प्रत्येकः प्रतिद्वन्द्वी अतीव बलवान् अस्ति। अस्माभिः यत् कर्तव्यं तत् प्रत्येकस्मिन् क्रीडने १२०% दातव्यम्। अहं प्रतिद्वन्द्वी सह युद्धं कर्तुं यथाशक्ति प्रयतितवान्।" दक्षिणकोरियाविरुद्धं राष्ट्रियफुटबॉलदले पदार्पणं कृतवान् पूर्णपृष्ठरक्षकः याङ्ग जेक्सियाङ्गः क्रीडायाः भिडियो समीक्षां कृत्वा प्रेरितवान्। "तस्मिन् क्रीडने मम प्रदर्शनं बहु उत्तमम् आसीत् अहं च क्रीडितः the whole game.किन्तु इदानीं इदं प्रतीयते यत् अद्यापि केचन कार्याणि सन्ति ये पर्याप्तं सम्यक् न कृताः आशासे अहं तस्मात् शिक्षितुं शक्नोमि, अग्रिमेषु क्रीडासु उत्तमं प्रदर्शनं कर्तुं शक्नोमि।”

जापानीदलं दक्षिणकोरियादलं च एशियादेशस्य शीर्षदलौ स्तः, परन्तु न्याय्यं वक्तुं एतयोः क्रीडयोः पृष्ठभूमिः सर्वथा भिन्ना अस्ति । यदा ते दक्षिणकोरिया-दलस्य सामना ३६-परिक्रमायाः अन्तिमे दौरस्य मध्ये कृतवन्तः तदा प्रतिद्वन्द्वी पूर्वमेव समयात् पूर्वं गतः आसीत्; गृहे । इवान्कोविच् अवश्यमेव एतत् जानाति, अस्याः भिन्नपृष्ठभूमिकारणात् एव अस्य राष्ट्रियपदकक्रीडाप्रशिक्षणशिबिरस्य सर्वोच्चप्राथमिकता रक्षात्मकाभ्यासः अभवत्