समाचारं

निर्माण उद्योगे परियोजनानिवेशस्य वित्तपोषणस्य च बाजारस्य अन्वेषणं नवीनतमं विश्लेषणं च

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा मम देशस्य नगरीकरणप्रक्रिया अग्रे गच्छति तथा तथा निर्माणोद्योगः आर्थिकविकासस्य महत्त्वपूर्णं इञ्जिनरूपेण नगरीयमूलसंरचनानिर्माणस्य प्रवर्धनस्य महत्त्वपूर्णं मिशनं वहति। अन्तिमेषु वर्षेषु विपण्यवातावरणे परिवर्तनेन, नीतीनां निरन्तरसमायोजनेन च निर्माणोद्योगः नूतनानां आव्हानानां अवसरानां च श्रृङ्खलां सम्मुखीकृतवान् अस्ति तस्मिन् एव काले अभिनवनिवेशवित्तपोषणप्रतिमानद्वारा परियोजनानां स्थायिविकासः कथं भवति इति अपि उद्योगे ध्यानस्य केन्द्रं जातम् अतः उद्योगस्य सुप्रसिद्धः विशेषज्ञः गुओ वी महोदयः "निर्माण-उद्योगे मार्केट-अन्तर्दृष्टिः तथा निवेश-वित्तपोषण-प्रतिरूप-नवाचारः" इति विषये सार्वजनिक-पाठ्यक्रमं दत्तवान्, यस्य उद्देश्यं वर्तमानस्य विश्लेषणं करणीयम् आसीत् प्रासंगिक उद्योगस्य अन्तःस्थानां कृते निर्माणोद्योगस्य विपण्यविकासप्रवृत्तयः वर्तमानस्थितेः सामना कथं करणीयाः इति च।

1. बाजारस्य स्थितिः प्रवृत्तिविश्लेषणं च

निर्माणोद्योगः राष्ट्रिय-अर्थव्यवस्थायाः स्तम्भ-उद्योगः अस्ति, तस्य विपण्य-आकारः च निरन्तरं वृद्धिं कृतवान् । प्रासंगिकतथ्यानुसारं मम देशस्य निर्माणोद्योगस्य विपण्यपरिमाणः २०२३ तमे वर्षे २० खरब युआन् अधिकः भविष्यति । परन्तु आर्थिकवृद्धेः मन्दता, पर्यावरणसंरक्षणनीतयः कठोरतराः, श्रमव्ययस्य वर्धनं च इत्यादीनां कारकानाम् प्रभावेण उद्योगस्य लाभान्तरं क्रमेण संकुचितं जातम् विशेषतया, विगतवर्षेषु कोविड-१९ महामारीयाः पुनरावृत्त्या निर्माण-उद्योगे विशेषतया महत्त्वपूर्णः प्रभावः अभवत् परियोजना-कार्यक्रम-विलम्बः, कच्चामाल-मूल्यानां वर्धनं च इत्यादीनि समस्याः एकैकस्य पश्चात् अन्यस्याः उद्भूताः सन्ति ।

तदपि भवननिर्माण-उद्योगः अद्यापि प्रबलं लचीलतां, जीवनशक्तिं च दर्शयति । "१४ तमे पञ्चवर्षीययोजनायाः" कार्यान्वयनेन सह राज्यस्य आधारभूतसंरचनानिर्माणे निवेशः निरन्तरं वर्धते, विशेषतः नूतननगरीकरणम्, समन्वितक्षेत्रीयविकासः इत्यादिषु पक्षेषु निर्माणोद्योगः आगामिषु कतिपयेषु विकासस्य नूतनशिखरं प्रारभ्यते वर्षाः। तदतिरिक्तं विज्ञानस्य प्रौद्योगिक्याः च उन्नतिः उद्योगानां उन्नयनेन च बुद्धिमान् निर्माणं, हरितभवनानि इत्यादीनां उदयमानक्षेत्राणां तीव्रविकासेन निर्माणोद्योगे अपि नूतनजीवनशक्तिः प्रविष्टा अस्ति