समाचारं

ipo समीक्षा समाप्तं कुर्वन्तु! अद्य प्रातःकाले चत्वारि प्रमुखाणि वार्तानि आधिकारिकतया प्रकाशितानि (८.२९)!

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१. विशेषतः शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः कृते विगतवर्षे आईपीओ-स्वीकारस्य संख्यायां ९०% अधिका न्यूनता अभवत् ।

एताः सङ्ख्याः विभज्यताम् : अधुना यावत् धनसङ्ग्रहस्य कुलराशिः ९६.२५४ अरब युआन् अस्ति, यत् गतवर्षस्य तुलने ७९.६९% न्यूनता निर्गमने वर्षे वर्षे ७४.९६% न्यूनता अभवत् तस्मात् अपि अधिकं आश्चर्यजनकं यत् स्वैच्छिकनिवृत्तिकारणात् कुलम् ४८१ आईपीओ परियोजनानि समाप्ताः अभवन् एषा संख्या वर्षे वर्षे दुगुणा अभवत् तथा च आईपीओ समीक्षायाः समाप्तेः प्रायः बराबरम् अस्ति!

वैसे, अत्र उल्लेखनीयं यत् सम्प्रति केवलं ३२९ कम्पनयः समीक्षायै पङ्क्तिबद्धाः सन्ति, वर्षे वर्षे ५७.८२% न्यूनता बहुविधः अनुकूलः विपण्यदत्तांशः दर्शयति यत् अस्माकं ए-शेयराः वृषभविपण्यात् दूरं न सन्ति।

2. बैंकक्षेत्रेण ए-शेयर-विपण्ये स्वस्य स्थानं अधिकतया सुदृढं जातम् अस्ति तथा च "लोहसिंहासनस्य" नित्यं आगन्तुकत्वेन प्रसिद्धम् अस्ति

अस्मिन् वर्षे बैंक-समूहानां समग्ररूपेण दृढं प्रदर्शनं जातम्, यत्र २८% अधिकं वृद्धिः अभवत्, सर्वेषु उद्योगेषु प्रथमस्थानं प्राप्तवान् ।

ए-शेयर-विपण्येन एकः महत्त्वपूर्णः क्षणः आरब्धः अस्ति । स्टॉकमूल्यानां निरन्तरं वृद्ध्या सह षट् प्रमुखानां घरेलुबैङ्कानां कुलविपण्यमूल्यं गतवर्षस्य अन्ते ६.६४ खरब युआन् तः वर्तमानं ८.७९ खरब युआन् यावत् उच्छ्रितम् अस्ति केवलं एकस्मिन् वर्षे एव विपण्यमूल्यं गतवर्षस्य अधिकाधिकं वर्धितम् अस्ति २ खरब युआन् ।