समाचारं

शाओयाङ्ग-नगरस्य प्रथमक्रमाङ्कस्य मध्यविद्यालये २०२४ तमे वर्षे उच्चविद्यालयस्य नवीनशिक्षकाणां सैन्यप्रशिक्षणस्य उद्घाटनसमारोहः आयोजितः

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट न्यूज अगस्त २८(संवाददाता लियू लियू, झाङ्ग जियान्चेन् च) अगस्तमासस्य २६ दिनाङ्के प्रातःकाले शाओयाङ्गनगरस्य प्रथमवर्षस्य उच्चविद्यालयस्य छात्राणां कृते सप्तदिवसीयसैन्यप्रशिक्षणक्रियाकलापः आधिकारिकतया आरब्धः।
राष्ट्रगीतस्य वादनस्य, राष्ट्रध्वजस्य च उत्थापनस्य, गम्भीरध्वजस्य उत्थापनस्य च अनन्तरं सर्वेषां उच्चविद्यालयस्य नवीनशिक्षकाणां सैन्यप्रशिक्षणस्य उद्घाटनसमारोहः आधिकारिकतया आरब्धः
उद्घाटनसमारोहे प्रथमक्रमाङ्कस्य मध्यविद्यालयस्य इतिहासस्य वर्तमानस्थितेः च छात्राणां परिचयः कृतः, तथा च छात्राणां कृते सन्देशः प्रेषितः यत् निम्नलिखितसैन्यप्रशिक्षणे तेषां कठोररूपेण अनुशासनानाम् अनुपालनं करणीयम्, सहजतया न त्यजन्तु, सामूहिककार्यं प्रति ध्यानं दातव्यम्, तथा छात्रान् पूर्णतया उत्साहेन सकारात्मकेन मनोवृत्त्या च अभिवादनं कुर्वन्ति प्रशिक्षणं छात्रान् स्वशरीरं सुदृढं कर्तुं, धैर्यस्य प्रयोगं कर्तुं, कठिनतानां सामना कर्तुं स्वस्य दृढनिश्चयं सुदृढं कर्तुं, स्वस्य आत्मसुधारस्य आत्म-अनुशासनस्य च चरित्रस्य, प्रबल-संकल्प-शैल्याः च संयमं कर्तुं प्रोत्साहयति।
२४०३ कक्षायाः सहपाठी वेई जिकी सर्वेषां नवीनशिक्षकाणां कृते सैन्यप्रशिक्षणस्य अपेक्षां दृढनिश्चयं च प्रकटितवती । सा प्रतिज्ञातवती यत् अग्रिमे सैन्यप्रशिक्षणजीवने वयं अधिकं एकीकृताः भवेम, परस्परं साहाय्यं च कुर्मः, हस्तेन हस्तेन अग्रे गच्छामः, कष्टेभ्यः न भयभीताः भवेयुः, साहसेन च अतिक्रमणीयाः इति तदनन्तरं सैन्यप्रशिक्षणप्रशिक्षकाः सर्वेषां प्रशिक्षुणां कृते पङ्क्तिगतिप्रदर्शनस्य प्रदर्शनं कृतवन्तः तेषां प्रत्येकं आन्दोलनेन सैनिकानाम् वीरता कठोरवृत्तिः च प्रकाशिता, येन उपस्थितानां शिक्षकाणां छात्राणां च तालीवादनस्य दौरः प्राप्तः।
प्रतिवेदन/प्रतिक्रिया