समाचारं

किआन्जियाङ्ग-युग्मजभ्रातरः १२ वर्षाणि यावत् एकस्मिन् एव वर्गे सन्ति, ते हुनानविश्वविद्यालये सहपाठिनः भवितुम् प्रवृत्ताः सन्ति!

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर ज़ौ हाओ

संवाददाता जू ज़िकियान सु यलान

नूतनं शैक्षणिकवर्षं आरभ्यते, हुबेई विश्वविद्यालये स्नातकनवशिक्षकाणां अन्यः समूहः परिसरे प्रवेशं कर्तुं प्रवृत्तः अस्ति। हुबेईनगरस्य किआन्जियाङ्गतः युग्मभ्रातरः झाओ यिफेई, वु यियाङ्ग च क्रमशः ५८९, ५८५ च स्कोरैः हुबेईविश्वविद्यालये प्रवेशं प्राप्तवन्तौ । किं रोचकं यत् तौ १२ वर्षाणि यावत् एकस्मिन् वर्गे स्तः, अधुना पुनः एकत्र हू विश्वविद्यालये सहपाठिनः सन्ति । केवलं अन्तरं यत् तौ भ्रातरौ कम्प्यूटर-सूचना-इञ्जिनीयरिङ्ग-विद्यालयस्य सङ्गणक-प्रमुखे, साइबर-अन्तरिक्ष-सुरक्षा-विद्यालयस्य सूचना-सुरक्षा-प्रमुखे च प्रवेशं प्राप्तवन्तौ

द्विजभ्रातरः

समाचारानुसारं द्वौ भ्रातरौ बाल्यकालात् एकस्मिन् एव विद्यालये, एकस्मिन् एव वर्गे च भवतः, परस्परं साहाय्यं कृतवन्तौ, अविभाज्यौ, अतीव उत्तमः सम्बन्धः च अस्ति द्वयोः जनानां नामेषु तेषां मातापितृणां गम्भीराः अपेक्षाः सन्ति - ते स्वजीवने ऊर्जावानाः आत्मविश्वासयुक्ताः च भविष्यन्ति इति आशां कुर्वन्ति।

"वास्तवतः वयं द्वौ अपि भिन्न-भिन्न-विद्यालयेषु नूतनजीवनस्य अनुभवं कर्तुं आकांक्षामः, येन वयं केचन नूतनाः विषयाः साझां कर्तुं शक्नुमः यत् वयं परस्परं न जानीमः।" तत्, विद्यालयः व्यावसायिकसमूहश्च तस्य चर्चां न कृतवान् । परन्तु हुनानविश्वविद्यालयस्य आधिकारिकजालस्थले प्रासंगिकप्रमुखसूचनाः परीक्ष्य अन्ततः हुबेईविश्वविद्यालयस्य आवेदनपत्रं पूरयित्वा उभौ प्रवेशं प्राप्तवन्तौ। "कदाचित् भ्रातृणां मध्ये एषः एव सम्बन्धः अस्ति!"

प्रतिलिपि-चिपकी इव वर्धमानाः भ्रातरः प्रायः शिक्षकैः सहपाठिभिः च भ्रमिताः आसन् । परन्तु मातापितृणां दृष्टौ अग्रजस्य अनुजस्य च स्वकीयानि लक्षणानि सन्ति। भ्रातृद्वयस्य मातुः मते अग्रजः झाओ यिफेइ इत्यस्य व्यक्तित्वं शान्ततरं भवति तथा च "अध्ययनं जीवनं च स्वस्य अनुजस्य विषये अतीव चिन्तयति समस्यानां समाधानं कथं करोति तथा च स्वस्य जेबधनस्य उपयोगं कृत्वा तस्य कृते उपहारं क्रीणाति सः अतीव प्रतिस्पर्धात्मकः अस्ति, प्रायः स्वस्य अग्रजं मापदण्डरूपेण गृह्णाति, प्रश्नानाम् उत्तरं ददाति, पश्चात्तापं विद्यमानविषयेषु स्वयमेव चिन्तयति च , ग्रहीतुं प्रयतमानोऽपि ।

परस्परं अनुसृत्य परस्परं पर्यवेक्षणस्य अस्य शिक्षणप्रतिमानस्य अन्तर्गतं एव भ्रातरौ अध्ययने अधिकं स्वानुशासितौ स्वतन्त्रौ च अभवताम् विगत १२ वर्षेषु तेषां प्रदर्शनक्रमाङ्कनं परस्परं तालमेलं स्थापयति, येन तेषां मातापितरौ गौरवं जनयन्ति । समग्रपरिवारः अवदत् यत् ते महाविद्यालयस्य प्रवेशपरीक्षायाः अङ्काः अपेक्षन्ते, ये केवलं ४ अंकाः भिन्नाः आसन्।

भ्रातरः बाल्यकालादेव रोबोट्-आदि-क्रीडा-सामग्रीणां विच्छेदनं पुनः संयोजयितुं च रोचन्ते, ते च गृहोपकरणानाम् उपयोगस्य सिद्धान्तान् अपि अध्येतुं रोचन्ते स्म "भौतिकरसायनशास्त्रं जीवविज्ञानं च" इति विषयसंयोजनम्, यत् विषयसंयोजनम् अपि अस्ति यतः ते गणनायां वैज्ञानिकचिन्तने च श्रेष्ठाः सन्ति । कम्प्यूटर प्रमुखाः सूचनासुरक्षाप्रमुखाः च सम्प्रति लोकप्रियाः उदयमानाः प्रमुखाः सन्ति तेषां मतं यत् तेषां रुचिकरं सामाजिकविकासस्य आवश्यकतां च पूरयति इति प्रमुखं चयनं भविष्ये अधिकान् अवसरान् आनयिष्यति।

शीघ्रमेव झाओ यिफेई, वु यियाङ्ग च हुनान् विश्वविद्यालये नूतनजीवनस्य आरम्भं करिष्यन्ति। "यतो हि वयम् अद्यापि महाविद्यालये एकत्र स्मः, अतः वयं निश्चितरूपेण परस्परं पालनं करिष्यामः इति भ्रातरः अवदन् यत् ते एकत्र प्रगतिम् अपि च वर्धयिष्यामः, व्यावसायिकज्ञानं शिक्षिष्यन्ति, छात्रवृत्त्यर्थं प्रयतन्ते, स्नातकपदवीं प्राप्त्वा स्वप्रियकार्यं करिष्यन्ति च .

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया