समाचारं

थोमसः - अहं कदापि न चिन्तितवान् यत् ब्राउनः एकस्मिन् दिने एफएमवीपी भविष्यति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

27 अगस्त दिनाङ्के बीजिंगसमये, क्लच् प्वाइण्ट्स् इत्यस्य अनुसारं, २०१६ तमे वर्षे तृतीयः समग्रः पिकः भवितुं आरभ्य अस्मिन् वर्षे सेल्टिक्स्-क्लबस्य चॅम्पियनशिपं प्राप्तुं साहाय्यं कर्तुं यावत्, वर्षेषु ज़िन्के एफएमवीपी इत्यनेन कृता प्रगतिः पूर्व-ग्रीन-सहितस्य अनेकेभ्यः पूर्व-सहयोगिभ्यः आश्चर्यचकितं कर्तुं पर्याप्तम् अस्ति सेनायाः तारा इसाया थोमसः।

"भवद्भिः सह सत्यं वक्तुं शक्यते यत् अहं तत् सर्वथा न दृष्टवान्। परन्तु भवन्तः तान् गुणान् दृष्टवन्तः येन सः महान् क्रीडकः भवति, सः सर्वदा व्यायामशालायां भवति, सर्वदा प्रश्नान् पृच्छति" इति थोमसः स्मरति स्म "अहं कदापि न दृष्टवान् a रूकीजः पृच्छन्ति यत् कथं उत्तमः भवेत्, तत्र बहिः गन्तुं कथं सम्यक् कार्याणि कर्तव्यानि, अतः सः सर्वदा विनयेन शिक्षते तथा च सः केवलं परिश्रमं करोति।”

"यथा सः अभ्यासस्य अनन्तरं एकैकं क्रीडितुं इच्छति। सः एतानि सर्वाणि कार्याणि कर्तुम् इच्छति तथा च भवान् तस्य कौशलं दृष्टवान्, परन्तु अहं भवन्तं मृषा वदामि यदि अहं वदामि यत् सः अन्तिमपक्षस्य एमवीपी भविष्यति, अहं dont know , परन्तु अहं दृष्टवान् यत् सः कियत् विशेषः आसीत्," इति थोमसः अजोडत्।

(एनबीए आधिकारिकजालस्थलम्)

प्रतिवेदन/प्रतिक्रिया