समाचारं

सप्तमराष्ट्रीयक्रीडासु ध्यानं ददातु |."चोङ्गकिंगस्य बालकाः एतावत् मस्तं स्कीइंग् कुर्वन्ति!"

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“चोङ्गकिंग-स्की-नगरस्य बालकः एतावत् मस्तः अस्ति!” क्रॉस्-कण्ट्री स्कीइंग् तथा स्नोबोर्डिङ्ग्, द्वौ चुनौतीपूर्णौ आकर्षकौ हिम-हिम-कार्यक्रमौ दृश्यं सिचुआन्-चोङ्गकिङ्ग्-नगरयोः हिम-हिम-उत्साहिनां मध्ये आदान-प्रदानस्य उष्णवातावरणेन परिपूर्णम् आसीत्
इयं प्रतियोगिता चोङ्गकिंग नगरपालिकाजनसर्वकारेण प्रायोजिता अस्ति, यस्य आयोजनं चोङ्गकिंगनगरपालिकक्रीडाब्यूरो, चोङ्गकिंग् नगरपालिकाशिक्षाआयोगः, चोङ्गकिंगव्यापारसङ्घस्य महासंघः, चोङ्गकिंग् हेचुआन् जिलाजनसर्वकारः च अस्ति, यस्य सह-आयोजकत्वं चोङ्गकिंगशीतकालीनक्रीडाप्रबन्धनकेन्द्रेण कृतम् अस्ति, समर्थितं च अस्ति सिचुआन क्रीडाव्यावसायिकमहाविद्यालयस्य शीतकालीनक्रीडाप्रबन्धनकेन्द्रेण दृढसमर्थनम्। इदं प्रथमवारं यत् चोङ्गकिंग-नगरीयक्रीडायाः हिम-हिम-प्रतियोगिता प्रान्तेषु नगरेषु च आयोजिता अस्ति, अस्माकं नगरस्य कृते सिचुआन्-चोङ्गकिंग-नगरयोः हिमस्य हिमस्य च गहन-एकीकरणं सक्रियरूपेण प्रवर्धयितुं अन्यत् अभिनव-उपायम् अस्ति |.
तस्मिन् एव दिने प्रथमं क्रॉस्-कण्ट्री-स्की-क्रीडायाः आरम्भः अभवत् । प्रतियोगिनः रङ्गिणः व्यावसायिकसाधनं धारयन्ति स्म, श्वेतहिमे स्वस्य असाधारणकौशलं दर्शयितुं स्नोबोर्ड्-इत्यस्य उपयोगं कुर्वन्ति स्म । निम्नलिखित स्नोबोर्डिंग् विशालकाय स्लैलम् स्पर्धा साहसस्य सौन्दर्यस्य च सम्यक् संयोजनम् अस्ति । क्रीडकानां प्रत्येकं मोडं प्रत्येकं कूर्दनं च अत्यन्तं उच्चव्यावसायिकतां असाधारणं साहसं च दर्शयति स्म ।
▲प्रतियोगिता दृश्य। रिपोर्टरः याङ्ग जिओ तथा प्रशिक्षुः जू किआन् इत्येतयोः चित्रम्
हेचुआन्-दलस्य १० वर्षीयः खिलाडी तान कैयुआन् अगस्त-मासस्य २७ दिनाङ्के पुरुषाणां समूह-बी-आल्पाइन्-स्की-स्लोप्-शैली-कौशल-चैम्पियनशिप-क्रीडायां विजयं प्राप्तवान् ।अद्य सः अन्यं शुभसमाचारं प्राप्तवान्, यत्र पुनः पुरुषाणां स्नोबोर्ड-जाइण्ट्-स्लालोम्-समूह-बी-प्रतियोगितायां स्वर्णपदकं प्राप्तवान् , द्विगुणमुकुटवैभवं प्राप्य ।
यद्यपि अस्य युवकस्य मुखस्य उपरि बालस्य अद्वितीयं निर्दोषता बाल्यता च अद्यापि वर्तते, अपि च मञ्चे उत्साहेन ठोकरं खादित्वा मञ्चस्य धाराया सह प्रायः "निकटसम्पर्कः" अभवत्, परन्तु सः हिमपट्टिकायां पारमार्थिकतां दर्शितवान् वयसः संयमेन आत्मविश्वासेन च पूर्वं बहु परिचिते आयोजने भागं गृहीतवान् अपि सः अद्यापि वक्रमार्गे वीरतया द्रुतं गच्छति स्म
क्रीडायाः अनन्तरं स्वस्य विजयस्य विषये कथयन् तान कैयुआन् विनयेन अवदत् यत् "वास्तवतः स्नोबोर्डिंग् विशालकाय स्लैलम् इति आयोजनं न अस्ति यस्य विषये अहं सर्वाधिकं परिचितः अस्मि। अहं अप्रत्याशितरूपेण स्वर्णपदकं जित्वा आश्चर्यचकितः अभवम् face. : "बालकः अतीव शूरः अस्ति। अहं गृहं प्राप्ते स्वादिष्टभोजनस्य महतीं मेजं तस्मै पुरस्कृत्य ददामि।"
अगस्तमासस्य २७ दिनाङ्के शेपिङ्ग्बा-दलस्य १५ वर्षीयः खिलाडी फेङ्ग् शुयुः अगस्तमासस्य २७ दिनाङ्के पुरुषसमूहस्य ए आल्पाइन् स्की-स्लोप्स्टाइल्-चैम्पियनशिप्-क्रीडायां विजयं प्राप्तवान्, सः स्नोबोर्ड्-विशाल-स्लालम्-क्रीडायां गत्वा चतुर्थस्थानं प्राप्तवान् सः अवदत् यत् अस्मिन् समये सः क्रीडायाः वातावरणस्य अधिकं अनुभवं कर्तुम् इच्छति, प्रशिक्षणस्य प्रचारार्थं च क्रीडायाः उपयोगं कर्तुम् इच्छति। सः मन्यते यत् एषः पार-परियोजना-अनुभवः न केवलं तस्य प्रतिस्पर्धा-क्षितिजं विस्तृतं कर्तुं शक्नोति, अपितु तस्य क्षमताम् उत्तेजितुं शक्नोति, भविष्यस्य स्पर्धानां कृते अधिकमूल्यं अनुभवं च सञ्चयितुं शक्नोति |. "14th winter" स्पर्धायां भागं गृहीतवान् अयं युवा क्रीडकः अवदत् यत् सः "15th winter" इत्यस्य पूर्णतया सज्जतां कुर्वन् अस्ति तथा च स्वस्य गृहनगरं गौरवम् आनेतुं आशास्ति।
▲पुरस्कारसमारोहः। रिपोर्टरः याङ्ग जिओ तथा प्रशिक्षुः जू किआन् इत्येतयोः चित्रम्
नगरस्य उच्चतमस्तरस्य अस्मिन् स्पर्धायां चोङ्गकिङ्ग्-क्रॉस्-कण्ट्री-स्की-दलस्य युवानां प्रदर्शनं विशेषज्ञैः अपि स्वीकृतम् नगरपालिकायाः ​​क्रॉस्-कण्ट्री-स्की-दलस्य प्रशिक्षकः झाङ्ग-यानः अवदत् यत् - “एतत् प्रथमवारं यत् वयं नगरपालिकाक्रीडायां क्रॉस्-कण्ट्री-स्कीइंग्-क्रीडां समावेशितवन्तः इति इति शिक्षणस्य अनुभवसञ्चयस्य च अतीव बहुमूल्यः अवसरः अस्ति " इति ।
चोङ्गकिङ्ग-शीतकालीनक्रीडाकेन्द्रस्य निदेशिका झाङ्ग गे इत्यनेन उक्तं यत् चोङ्गकिङ्ग्-नगरे हिम-हिम-क्रीडायाः विकासः एतेषां उत्कृष्टानां युवानां क्रीडकानां प्रदर्शनात् द्रष्टुं शक्यते इति सा अवदत् यत् अन्तिमेषु वर्षेषु चोङ्गकिङ्ग्-नगरे शीतकालीनक्रीडासु प्रतिभागिनां संख्या गुणात्मकं कूर्दनं प्राप्तवान्, भविष्यं च अपेक्षितुं शक्यते यत् "यद्यपि चोङ्गकिङ्ग्-नगरस्य हिम-हिम-सम्पदः केषाञ्चन उत्तरनगरानां इव उत्तमाः न सन्ति तथापि शुष्कभूमि-रोलर-आदि-अनुकरण-प्रशिक्षण-परियोजनानां माध्यमेन हिम-हिम-क्रीडायाः उत्तम-वैकल्पिक-प्रशिक्षण-विधयः वयं प्रदत्तवन्तः skating and ice hockey अग्रिमे चरणे वयं विभिन्नेषु जिल्हेषु, काउण्टीषु च शिशिरक्रीडां प्रतिस्पर्धात्मकक्रीडां च प्रबलतया लोकप्रियं करिष्यामः येन समग्रजनानाम् उत्साहं जीवनशक्तिं च उत्तेजितव्यं यत् ते शिशिरक्रीडासु भागं ग्रहीतुं शक्नुवन्ति। ” इति ।
प्रतिवेदन/प्रतिक्रिया