समाचारं

"मधुर-अम्लरात्रिः" इति ८ सितम्बर्-दिनाङ्के सायं हुनान् उपग्रहटीवी-माध्यमेन लाइव्-प्रसारणं भविष्यति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मम अम्लं मधुरं च रोचते, एषः एव वास्तविकः अहम्।" ८ सितम्बर् दिनाङ्के हुनान् उपग्रहटीवी इत्यस्य "अम्लदधि·मधुर-अम्लरात्रेः २० वर्षाणि" इति लाइव प्रसारणं भविष्यति। दलेन सङ्गीतप्रेमिणः युवानां समूहः सङ्गृहीतः यत् ते सङ्गीतमञ्चस्य उपयोगं वाहकरूपेण कृत्वा मम "२०" अम्लमधुरकथाः श्रृङ्खलारूपेण साझां कृत्वा अद्वितीयं "मधुरम् अम्लरात्रिम्" निर्माति।
"कदापि न विस्मरन्तु, मधुर-अम्ल-युवकाः, भवद्भिः सह गायन्तु", दलेन "सुपर गर्ल्स्" "हैप्पी गर्ल्स्" च बहुसंख्याकाः सङ्गृह्यन्ते । झाङ्ग हान्युन्, झोउ बिचाङ्ग्, शाङ्ग वेन्जी, यू केवेई, लियू ज़िन्, ली सिडानी च क्रमेण मञ्चे दृश्यन्ते, येन सर्वेषां कृते रोमाञ्चकारीणां क्षणानाम्, यौवनस्य च दृश्यानां स्मरणं भविष्यति। तदतिरिक्तं दा झाङ्ग्वेई, हे डेरुई, लियू युक्सिन्, लुओ युन्क्सी, मेङ्ग जिया, युन्फेई, गुड मॉर्निङ्ग इत्यादयः सङ्गीतसहभागिनः अपि अस्मिन् पार्टीयां दृश्यन्ते बहवः नेटिजनाः "अन्ततः अहं भवतः प्रतीक्षां कृतवान्" "अहं वास्तवम्" इति सन्देशान् त्यक्तवन्तः miss that summer, mango channel it’s my youth इति मम यौवनम् अस्ति।” "मधुर-अम्ल-रात्रौ" इत्यस्य कलाकाराः निरन्तरं घोषिताः भविष्यन्ति इति कथ्यते, सर्वेषां कृते अधिकानि आश्चर्याणि प्रतीक्षन्ते ।
"२०" इति केवलं २० वर्षाणि न, तस्य अर्थः २० हृदयस्पन्दनानि, २० प्रयासाः, २० संगीतसङ्गीताः, २० पौण्ड् स्वेदः इत्यादयः अपि भवितुम् अर्हन्ति । पार्टीयाः लाइव प्रसारणस्य रात्रौ विशेषः अन्तरक्रियाशीलः सत्रः भविष्यति कलाकाराः प्रेक्षकाः च मम "२०" यौवनस्य मधुर-अम्ल-कथां मिलित्वा साझां करिष्यन्ति, यत्र आनन्दः, प्रेम, धैर्यं वा अविस्मरणीय-स्मृतयः वा स्मरणं करिष्यन्ति गत २० वर्षाणि, सर्वेषां "२०" "कथां अनलॉक् कृत्वा।
निर्देशकदलेन प्रकटितं यत् "मधुर-अम्ल-रात्रौ" इत्यस्य सृजनात्मक-प्रदर्शनं अप्रतिबन्धित-२० कथाभ्यः आरभ्य, युवानां अम्ल-मधुर-चित्रं यावत्, २० वर्षाणां युवावस्थां सम्बद्धं शताब्दी-कोरसं यावत् भविष्यति, एकेन प्रस्तुतम् एकम्‌। तेषु वर्षेषु एकत्र कार्यं कृत्वा जयजयकारस्य भावुकदृश्यानि पुनः मनसि आगमिष्यन्ति। "ये अम्लानि मधुराणि च वस्तूनि रोचन्ते ते एव वास्तविकः अहमेव। मम कृते प्रत्येकं दिवसं अतीव नवीनम् अस्ति।" यदा प्रवक्तृणां द्वौ पीढौ एकस्मिन् मञ्चे भवतः तदा कीदृशं आश्चर्यं भविष्यति ? लाइव प्रसारणस्य रात्रौ रोचकाः अन्तरक्रियाः घोषिताः भविष्यन्ति।
पाठ丨संवाददाता ऐ xiuyu
चित्र丨कार्यक्रम समूह
प्रतिवेदन/प्रतिक्रिया