समाचारं

२-१ वायुविरुद्धं पुनरागमनं ! चीनदेशस्य शारापोवा प्रतिशोधं प्राप्य द्वितीयवर्षं यावत् अमेरिकी ओपनस्य द्वितीयपरिक्रमे प्रगच्छति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ अगस्तदिनाङ्के बीजिंगसमये २०२४ तमे वर्षे यूएस ओपन-महिला-एकल-क्रीडायाः प्रथम-परिक्रमे "चीनी-शारापोवा" वाङ्ग-जिन्युः रोडिओनोवा-विरुद्धं क्रीडितवती अन्ते वाङ्ग-जिन्युः प्रथमं सेट्-हारस्य अनन्तरं वायुविरुद्धं २-१ इति पुनरागमनं कृतवान् । प्रतिशोधं प्राप्तुं निरन्तरं विजयं च प्राप्य वर्षद्वयात् पूर्वं यूएस ओपन-क्रीडायाः द्वितीय-परिक्रमे प्रविष्टस्य अभिनन्दनम्।

२००० तमे वर्षे चीनदेशस्य सौन्दर्यं वाङ्ग ज़िन्युः विश्वे ४० तमे स्थाने अस्ति सद्यः एव पेरिस् ओलम्पिकक्रीडायां सा झाङ्ग झीझेन् च मिश्रितयुगलक्रीडायाः अन्तिमपक्षे प्रवेशं कृत्वा इतिहासं रजत रजतपदकं च प्राप्तवन्तौ । वाङ्ग ज़िन्युः यूएस ओपन-क्रीडायां चतुर्थवारं क्रीडति इति तस्याः सर्वोत्तमः परिणामः गतवर्षे चतुर्थ-परिक्रमे आसीत् । ओलम्पिकस्य अनन्तरं उत्तर-अमेरिका-देशस्य हार्डकोर्ट-स्पर्धायां वाङ्ग-जिन्यु-इत्यस्य १ विजयः २ हानिः च इति औसत-अभिलेखः आसीत् । रोडिओनोवा क्वालिफायर-क्रीडकः अस्ति, विश्वे केवलं ११९ तमे स्थाने अस्ति match, wang xinyu was defeated in three sets इदानीं यदा ते पुनः मिलन्ति तदा वाङ्ग xinyu प्रतिशोधं कृत्वा द्वितीयपरिक्रमे गन्तुं शक्नोति वा?

प्रथमे सेट् मध्ये रोडिओनोवा प्रथमेषु पञ्चसु क्रीडासु ३-२ इति स्कोरेन गता, षष्ठे क्रीडायां रोडिओनोवा ४-२ इति स्कोरेन सेव् भङ्गं कृत्वा स्वस्य लाभस्य विस्तारं कृतवती । ७ तमे क्रीडने वाङ्ग क्षिन्युः प्रतिभङ्गं कृतवान्, परन्तु ८ तमे क्रीडने रोडिओनोवा पुनः ५-३ इति स्कोरेन भग्नः अभवत् । ९ तमे क्रीडायां रोडिओनोवा प्रथमं ६-३ इति स्कोरेन विजयं प्राप्य वाङ्ग ज़िन्यु इत्यस्य १-० इति अग्रतां प्राप्तवान् ।

द्वितीयसेट् मध्ये प्रथमचतुर्णां क्रीडासु द्वौ क्रीडकौ प्रत्येकं २-२ इति स्कोरेन सर्व् धारितवन्तौ । ५ तमे क्रीडायां रोडिओनोवा पुनः सेवं भङ्गयितुं अग्रतां प्राप्तवती षष्ठे क्रीडायां वाङ्ग् ज़िन्युः शीघ्रमेव ३-३ इति स्कोरेन पुनः भग्नवती, ७ तमे क्रीडायां सा ४-३ इति स्कोरेन अग्रे गन्तुं भग्नवती । ९ तमे क्रीडायां वाङ्ग ज़िन्युः ५-४ इति स्कोरेन सर्व् धारयितुं संघर्षं कृतवान् १० तमे क्रीडायां वाङ्ग् ज़िन्युः निर्णायकरूपेण सर्व् भङ्गं कृत्वा ६-४ इति स्कोरेन संकीर्णतया विजयं प्राप्तवान् ।

अन्तिमे सेट् मध्ये रोडिओनोवा इत्यस्य शारीरिकसुष्ठुता प्रभाविता इव आसीत्, सः उत्तमरूपेण आसीत्, ततः सः ४-० इति स्कोरेन आरब्धवान्! ५ तमे क्रीडायां वाङ्ग् ज़िन्युः द्विगुणं दोषं कृत्वा ०-४० इति क्रमेण ब्रेक-पॉइण्ट् प्रेषितवान् । षष्ठे क्रीडने वाङ्ग क्षिन्युः पुनः ५-१ इति स्कोरेन सर्व् भङ्गं कृतवान् । ७ तमे क्रीडायां वाङ्ग क्षिन्युः ६-१ इति स्कोरेन क्रीडां जितुम् सेवां कृतवान्, रोडिओनोवा इत्यस्य २-१ इति महता स्कोरेन पराजितवान् । गहन लेख परियोजना