समाचारं

उच्च-वोल्टेज-बैटरीषु शॉर्ट-सर्किट्-जोखिमस्य कारणात् बीएमडब्ल्यू १२,५३५ मिनी कूपर-एसई-विद्युत्वाहनानि पुनः आह्वयति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २८ दिनाङ्के ज्ञापितं यत् उच्च-वोल्टेज-बैटरीषु शॉर्ट-सर्किट्-जोखिमस्य कारणात् बीएमडब्ल्यू-संस्था विश्वे १२,५०० तः अधिकानि मिनी-कूपर-एसई-विद्युत्-वाहनानि पुनः आह्वयति इति

पुनः आह्वानं २०२०-२०२४ मॉडलवर्षेभ्यः १२,५३५ मिनी कूपर एसई द्विद्वारयुक्तानि हार्डटॉप् मॉडल् सन्ति, येषां निर्माणं २०१९ तमस्य वर्षस्य मार्चमासस्य २१ दिनाङ्कतः २०२४ तमस्य वर्षस्य जनवरीमासे २५ दिनाङ्कपर्यन्तं कृतम्

बीएमडब्ल्यू इत्यनेन उक्तं यत् उच्च-वोल्टेज-बैटरी-उच्च-वोल्टेज-प्रणाल्यां दोषः शॉर्ट-सर्किट्-उत्पादयितुं शक्नोति, यत् अतितापनं वा अग्निः अपि भवितुम् अर्हति, यद्यपि वाहनं न चाल्यते। अस्मिन् समये तस्य सटीककारणं अस्पष्टम् अस्ति, आधिकारिकदस्तावेजेषु केवलं "विविधकारणानां कारणेन भवितुम् अर्हति" इति एव उक्तं भवति ।

it house इत्यस्य अवगमनानुसारं अस्य उत्पादस्य पुनः आह्वानस्य निर्णयः गतवर्षस्य अक्टोबर् मासे अमेरिकादेशे घटितस्य mini cooper se इत्यस्य अग्निना उद्भूतः अस्ति । अस्मिन् वर्षे जनवरीमासे जर्मनीदेशे अपि एतादृशी एव घटना अभवत् । अभियांत्रिकीविश्लेषणानन्तरं बीएमडब्ल्यू इत्यनेन बैटरी-अन्तर्गतं पृथक्करणदोषः ज्ञातः । मासान् यावत् अन्वेषणस्य अनन्तरं बीएमडब्ल्यू इत्यनेन अस्मिन् वर्षे अगस्तमासस्य ८ दिनाङ्के पुनः आह्वानप्रक्रिया आरभ्यत इति निर्णयः कृतः यत् अद्यापि समस्यासम्बद्धानां दुर्घटनानां चोटस्य वा सूचनाः न प्राप्ताः।

स्वामिनः अक्टोबर् मासे पुनः आह्वानसूचनाः प्राप्तुं आरभन्ते इति अपेक्षा अस्ति, तथा च सॉफ्टवेयर-अद्यतनेन समस्यायाः समाधानं कर्तुं शक्यते, यांत्रिक-मरम्मतस्य आवश्यकता नास्ति अद्यतनसॉफ्टवेयर् मध्ये एतादृशाः निदानाः समाविष्टाः भविष्यन्ति ये उच्च-वोल्टेज-बैटरीषु दोषान् ज्ञातुं शक्नुवन्ति तथा च स्वयमेव ३०% तः अधः बैटरी निर्वहन्ति ।