समाचारं

झाङ्ग पिङ्गन् हुवावे क्लाउड् गुइझोउ डाटा सेण्टरं प्रकटयति: दशलाखं सर्वरं स्थापयितुं शक्नोति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

phoenix technology news अगस्तमासस्य २८ दिनाङ्के २०२४ तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-बिग्-डाटा-उद्योग-प्रदर्शने तृतीयः ८२८ बी-२बी-उद्यम-महोत्सवः कालमेव आधिकारिकतया आरब्धः । हुवावे इत्यस्य प्रबन्धनिदेशकः हुवावे क्लाउड् इत्यस्य मुख्यकार्यकारी च झाङ्ग पिङ्गन् स्वभाषणे अवदत् यत् डिजिटलजगति वक्तुं अधिकारः अन्ततः पारिस्थितिकीतन्त्रस्य समृद्ध्या निर्धारितः भवति। अस्य कृते huawei cloud इत्यनेन "प्रौद्योगिकी + पारिस्थितिकी" क्षमतां एकीकृत्य 828 b2b उद्यममहोत्सवस्य संयुक्तरूपेण प्रारम्भं कर्तुं दशसहस्राणां भागिनानां सह मिलित्वा "co-construction-co-operation-co" इत्यस्य मूल्यप्रवाहं उद्घाटयितुं लक्ष्यं कृतम् अस्ति -sales" पारिस्थितिकसाझेदारानाम् मध्ये, तथा च चीनीय उद्यमानाम् अङ्कीयं प्रदातुं बुद्धिः "एक-विराम-मञ्चसेवा" निर्माति ।

झाङ्ग पिङ्गन् इत्यनेन बोधितं यत् हुवावे क्लाउड् इत्यनेन गुइझोउ-नगरे विश्वस्य बृहत्तमं डाटा-केन्द्रं परिनियोजितम् अस्ति, सिस्टम् आर्किटेक्चर-नवाचारस्य माध्यमेन, देशस्य सेवां कर्तुं तथा च पूर्वे कम्प्यूटिङ्ग्-कृते बेन्चमार्कस्य नेतृत्वं कर्तुं उद्योगस्य अग्रणीं क्लाउड्-डाटा-केन्द्रं ए.आइ पश्चिमे । अस्मिन् दत्तांशकेन्द्रे दशलाखं सर्वराः सन्ति, तस्य pue १.१२ अस्ति, यत् विश्वस्य प्रमुखेषु अन्यतमम् अस्ति । तस्मिन् एव काले हुवावे क्लाउड् इत्यनेन विविधगणनाशक्तेः कृते नूतनं क्लाउड्मैट्रिक्स आर्किटेक्चर अपि विमोचितम्, यत्र अति-बृहत्-परिमाणस्य कम्प्यूटिंग-शक्ति-माङ्गल्याः अनुरूपं अभिनव-डिजाइनस्य उपयोगः कृतः अस्ति तथा च अत्यन्तं ऊर्जा-कुशलं अत्यन्तं विश्वसनीयं च आँकडा-केन्द्रं निर्मातुं शक्यते

gui'an data center huawei cloud इत्यस्य वैश्विकभण्डारणस्य कम्प्यूटिंगजालस्य च मूलकेन्द्रस्य विलम्बताकवरेजवृत्ते आधारितम् अस्ति तथा च उद्यमस्य व्यवसायस्य ९०% केन्द्रीकृतनियोजनस्य समर्थनं कर्तुं शक्नोति अस्य प्रमुखप्रौद्योगिक्याः कारणात् वैश्विकग्राहकानाम् सेवां प्रदातुं शक्यते उद्यमानाम् आधारभूतसंरचनानिर्माणस्य उत्पादस्य उन्नयनस्य च चिन्ता न भवति, तथा च मेघगणनाशक्तिः सुलभतया उपलब्धा अस्ति सम्प्रति देशस्य अनेकाः प्रमुखाः अन्तर्जाल-कृत्रिम-बुद्धि-कम्पनयः, यथा शाङ्घाई यम्, आईफ्लाईटेक इत्यादयः, अत्र निवसन्ति ।

तदतिरिक्तं, huawei cloud intelligent computing base gui'an new district इत्यत्र अवतरत्, यत् guizhou इत्यस्य गतिं त्वरयति यत् अन्तर्राष्ट्रीयरूपेण प्रतिस्पर्धात्मकं artificial intelligence computing power highland, ai ecological base, and data ecological base इति निर्माणं करोति गुइझोउ प्रान्तीयः बिग डाटा ब्यूरो हुवावे क्लाउड् तथा पारिस्थितिकसाझेदारैः सह मिलित्वा गुइझोउ प्रान्ते कृत्रिमबुद्धिअनुप्रयोगानाम् व्यापकविकासं प्रवर्धयितुं गुइझोउ इत्यस्य "8+4" औद्योगिकपारिस्थितिकी नवीनताकार्याणि प्रारब्धवान्

८२८ बी टू बी इन्टरप्राइज् महोत्सवे हुवावे क्लाउड् इत्यनेन कृत्रिमबुद्धिः, सॉफ्टवेयर च क्षेत्रेषु नवीनतमाः उपलब्धयः अपि प्रदर्शिताः । शेङ्गटेङ्ग एआइ क्लाउड् सेवा तथा पाङ्गु बृहत् मॉडल् इत्येतयोः माध्यमेन हुवावे क्लाउड् औद्योगिकगुप्तचरस्य सहायतां कुर्वन् अस्ति तथा च ३० तः अधिकेषु उद्योगेषु ४०० तः अधिकेषु मॉडल् अनुप्रयोगपरिदृश्येषु च कार्यान्वितम् अस्ति तस्मिन् एव काले हुवावे क्लाउड् क्लाउड्-देशीयं कोर-सॉफ्टवेयर-विकास-उपकरण-शृङ्खलां अपि निर्माति, एतेन २३ सॉफ्टवेयर-विकास-उपकरणाः विमोचिताः, उद्यम-अनुसन्धान-विकासस्य, कुशल-नवाचारस्य च समर्थनार्थं उत्पादानाम्, प्रौद्योगिकीनां च श्रृङ्खलां प्रारब्धवती अस्ति

झाङ्ग पिङ्गन् इत्यनेन उक्तं यत् वैश्विकप्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च केन्द्रं डिजिटलीकरणं वर्तते। चीनस्य अङ्कीय-आर्थिक-विकासस्य प्रौद्योगिकी-नवीनीकरणस्य च अद्यापि खड्गं पारयितुं आवश्यकता वर्तते, अङ्कीय-उद्योगस्य उद्यानस्य समृद्ध्यर्थं च अधिकं सिञ्चनस्य आवश्यकता वर्तते |. huawei cloud baihuayuan इत्यस्य कृष्णभूमिषु उत्तमं कार्यं कर्तुं प्रतिबद्धः अस्ति तथा च baiyuan इत्यत्र भागिनानां ग्राहकानाञ्च समृद्धौ सहायतां कर्तुं प्रतिबद्धः अस्ति। तस्मिन् एव काले सः सर्वकारं, उद्योगं, शिक्षाशास्त्रं, शोधपक्षं च बुद्धिमान् युगे नवीनप्रौद्योगिकीनां नूतनपारिस्थितिकीतन्त्रस्य निर्माणे निवेशं कर्तुं, अङ्कीय-अर्थव्यवस्थायाः विकासाय संयुक्तरूपेण प्रवर्धयितुं च आह्वानं कृतवान्