समाचारं

सेरेब्रास् विश्वस्य द्रुततमं ai अनुमानसमाधानं प्रारभते, यत् nvidia इत्यस्य समाधानात् २० गुणाधिकं द्रुततरम् अस्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेरेब्रास् विश्वस्य द्रुततमं ai अनुमानसमाधानं प्रारभते, यत् nvidia इत्यस्य समाधानात् २० गुणाधिकं द्रुततरम् अस्ति

2024/8/28 9:51:23 स्रोतः it house लेखकः yuanyang सम्पादकः yuanyang

टिप्पणियाँ : 2

it house इत्यनेन अगस्तमासस्य २८ दिनाङ्के ज्ञापितं यत् cerebras systems इत्यनेन अद्य cerebras inference इत्यस्य प्रारम्भस्य घोषणा कृता, यत् अधिकारिणः वदन्ति यत् एतत् विश्वस्य द्रुततमं ai inference solution इति। नूतनं समाधानं llama 3.1 8b कृते 1800 टोकन प्रति सेकण्ड् तथा llama 3.1 70b कृते 450 टोकन प्रति सेकण्ड् प्रदाति, यत् microsoft azure इत्यादिषु हाइपरस्केल मेघेषु उपलभ्यमानस्य nvidia gpu-आधारितस्य ai अनुमानसमाधानस्य अपेक्षया 20 गुणाधिकं द्रुततरम् अस्ति

अविश्वसनीयप्रदर्शनस्य अतिरिक्तं, अस्य नूतनस्य अनुमानसमाधानस्य मूल्यं लोकप्रियजीपीयूमेघानां अपेक्षया महत्त्वपूर्णतया न्यूनं भवति, यत् केवलं १० सेण्ट् प्रति मिलियनटोकनात् आरभ्य, एआइ कार्यभारस्य मूल्यस्य कृते १००x उत्तमं प्रदर्शनं प्रदाति

एषः कार्यक्रमः एआइ-अनुप्रयोग-विकासकाः गतिं वा मूल्यं वा विना अग्रिम-पीढीयाः एआइ-अनुप्रयोगानाम् निर्माणं कर्तुं शक्नुवन्ति । अस्मिन् समाधाने cerebras cs-3 प्रणाली तस्य wafer scale engine 3 (wse-3) ai प्रोसेसरस्य च उपयोगः भवति cs-3 इत्यस्य स्मृतिबैण्डविड्थः nvidia h100 इत्यस्य ७,००० गुणा अस्ति, येन जनरेटिव एआइ इत्यस्य स्मृतिबैण्डविड्थ् तकनीकीचुनौत्यस्य समाधानं भवति

it house इत्यस्य अनुसारं cerebras inference इत्यनेन निम्नलिखितत्रिस्तराः प्रदत्ताः सन्ति ।

मुक्तस्तरः यः कोऽपि प्रवेशं करोति तस्मै निःशुल्कं एपिआइ-प्रवेशं, उदार-उपयोगसीमा च प्रदाति ।

विकासकस्तरः लचीलसर्वररहितनियोजनानां कृते डिजाइनं कृतम् अस्ति, यत् उपयोक्तृभ्यः विपण्यां विकल्पानां मूल्यस्य अंशेन एपिआइ अन्त्यबिन्दुं प्रदाति, यत्र ल्लामा ३.१ इत्यस्य मूल्यं क्रमशः ८बी तथा ७०बी मॉडल् कृते १० सेण्ट् प्रति मिलियन टोकनं भवति

उद्यमस्तरः सूक्ष्मतया व्यवस्थितानि आदर्शानि, अनुकूलितसेवास्तरसमझौतानि, समर्पितानि समर्थनानि च प्रदाति । उद्यमाः cerebras-प्रबन्धितस्य निजीमेघस्य अथवा ग्राहकपरिसरस्य माध्यमेन cerebras inference -इत्येतत् अभिगन्तुं शक्नुवन्ति, येन प्रचलति कार्यभारस्य कृते आदर्शः भवति ।

सेरेब्रास्-दलेन उक्तं यत्: "अभिलेख-प्रदर्शनेन, उद्योगस्य अग्रणी-मूल्यनिर्धारणेन, मुक्त-एपिआइ-प्रवेशेन च सेरेब्रास्-अनुमानं मुक्त-एलएलएम-विकासाय, परिनियोजनाय च नूतनं मानकं निर्धारयति । एकमात्रं समाधानं यत् उच्च-गति-प्रशिक्षणं अनुमानं च एकत्रैव प्रदातुं शक्नोति, सेरेब्रास् ओपन्स् अप एआइ कृते सम्पूर्णतया नवीनाः सम्भावनाः” इति ।

एआइ-क्षेत्रं तीव्रगत्या विकसितं भवति, तथा च यदा एनवीडिया सम्प्रति एआइ-विपण्ये वर्चस्वं धारयति, तदा सेरेब्रास्, ग्रोक् इत्यादीनां कम्पनीनां उद्भवः उद्योगस्य गतिशीलतायां परिवर्तनं भवितुम् अर्हति इति संकेतः अस्ति यथा यथा द्रुततरस्य, अधिकलाभप्रभाविणां एआइ-अनुमानसमाधानस्य माङ्गल्यं वर्धमानं भवति, एते आव्हानकर्तारः एनवीडिया-प्रभुत्वं विशेषतया अनुमानस्य क्षेत्रे अपेण्डं कुर्वन्ति