समाचारं

एकं लघु विमानं नियन्त्रणं त्यक्त्वा मार्गे आपत्कालीनम् अवरोहणं कृतवान् इव आसीत् प्रत्यक्षदर्शी : अस्माकं यानं प्रायः आहतवान् ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्के केचन नेटिजनाः एकस्मिन् ऑनलाइन-मञ्चे एकं लघु-वीडियो स्थापितवन्तः यत्, डालियान्-नगरस्य पुजिन्-नव-मण्डलस्य जिनशीतान्-नगरस्य समीपे मार्गे एकं लघु-नागरिक-विमानं आपत्कालीन-अवरोहणं कृतवान्, येन मार्गे भीडः जातः इति अन्यः प्रत्यक्षदर्शी न्यू-पीत-नद्याः संवाददात्रे अवदत् यत् सा कारयानेन गच्छति स्म यदा एषा घटना अभवत्, विमानं च आपत्कालीन-अवरोहणं कृत्वा तस्याः यानं प्रायः आहतवान् २८ दिनाङ्के प्रायः ११:४० वादने सिन्हुआङ्गे-नगरस्य एकः संवाददाता जिन्पु-नव-जिल्ला-आपातकाल-प्रबन्धन-ब्यूरो-इत्यत्र फ़ोनं कृतवान् ब्यूरो-संस्थायाः स्थितिः सत्यापयितुं हस्तक्षेपः भविष्यति इति अवदत् ।

एकेन वाहनचालन-रिकार्डर-पर्दे ज्ञातं यत् २८ तमे दिनाङ्के १०:४७ वादने एषा घटना घटिता इति श्वेतवर्णीयं नियतपक्षीयं विमानं न्यून-उच्चतायाः पारं गत्वा प्रथमं मार्गस्य मध्ये हरितमेखलायां अवतरत्, ततः उपरि उच्छिष्टम्, अन्ते च अवतरत् मार्गे । अन्यस्मिन् भिडियायां स्पष्टतया दृश्यते यत् विमाने b-10kp इति स्पष्टशब्दाः सन्ति तस्मिन् एव काले विडियोशूटरः व्याख्यातवान् यत् "सौभाग्येन सर्वे कुशलाः सन्ति" इति।

प्रत्यक्षदर्शी सुश्री झाङ्गः न्यू येलो रिवर रिपोर्टर् इत्यस्मै अवदत् यत् अद्य प्रातःकाले तत्र सम्मिलितस्य लघुविमानस्य नियन्त्रणं त्यक्तस्य शङ्का अस्ति तथा च जिनशीटन, डालियान्-नगरस्य समीपे मार्गे आपत्कालीन-अवरोहणं कृतवान् “यतोहि वयं केवलं गच्छन्तः आसन्, अपि च अवलोकनं न कृतवन्तः सावधानतया, (विमानं) अस्माकं यानं प्रायः आहतवान् अहं तु अत्यन्तं भीतः अस्मि। झाङ्गमहोदया अवदत् यत् विमानस्य आपत्कालीन-अवरोहणस्य अनन्तरं सा घटनास्थले किमपि क्षतिः अस्ति वा इति विषये ध्यानं न दत्तवती, आपत्कालीनवाहनानि अपि न दृष्टवती।

तत्क्षणमेव नवीनपीतनद्याः संवाददाता चीनदेशस्य नागरिकविमाननस्य पूर्वोत्तरक्षेत्रीयप्रशासनं आहूतवान्, कार्यालयस्य एकः कर्मचारीः प्रतिवदति स्म यत् सा अद्यापि स्थितिविषये अवगतः नास्ति इति। संवाददाता जिनपु नवजिल्ला आपत्कालीन प्रबन्धन ब्यूरो इत्यस्मै फ़ोनं कृतवान् ब्यूरो इत्यस्य कर्तव्यकक्षे स्थिताः कर्मचारिणः अवदन् यत् तेषां कृते प्रासंगिकस्थितेः विषये किमपि प्रतिवेदनं न प्राप्तम् स्थितिं अवगच्छन्तु।