समाचारं

याङ्ग कैयुआन् : कोयलायां अग्रपङ्क्तिप्रयासाः "समृद्धायस्कविकासस्य" समर्थनं कुर्वन्ति।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:17
सः २५ वर्षाणि यावत् अङ्गारखननस्य अग्रपङ्क्तौ कार्यं कुर्वन् अस्ति, कष्टानि अतिक्रान्तवान्, नवीनतां कर्तुं साहसं करोति, स्वकर्तव्यं च निर्वहति, साधारणेन अङ्गारखननात् आरभ्य खननक्षेत्रस्य उपनिदेशकपर्यन्तं सः समर्पणस्य व्याख्यानार्थं व्यावहारिकक्रियाणां उपयोगं कृतवान् तथा एकस्य खनिकस्य समर्पणं कृत्वा कम्पनीयाः सुरक्षितनिर्माणे योगदानं दत्तवान् अस्ति तथा च एतत् गुइझोउ प्रान्तीयमाडलकार्यकर्ता, राष्ट्रीयकोयलाउद्योगस्य आदर्शकार्यकर्ता, “राष्ट्रीयमाडलकार्यकर्ता”, तथा च षष्ठी नगरपालिका नैतिक प्रतिरूप।
दवनकोयलाखानस्य क्षिजिङ्गखननक्षेत्रस्य उपनिदेशकेन साक्षात्कारिणा याङ्ग कैयुआन् इत्यनेन प्रदत्तं तस्वीरम्
अङ्गारसमुद्रे मूलं कृत्वा अस्माकं मूलआकांक्षायाः अभ्यासः
"अस्मिन् विशाले पर्दायां लघु-वीडियो-खण्डाः भूमिगत-कोयलाखननस्य, उत्खननस्य, अन्यकार्यस्य च वास्तविकसमयस्य चित्राणि सन्ति, यदा रिपोर्टरः दवन-कोयला-खानस्य पश्चिम-कूप-खनन-क्षेत्रस्य कार्यालये याङ्ग-कैयुआन्-इत्यनेन सह मिलितवान् of guizhou shuicheng mining co., ltd., सः अवदत् यत् अहं अधुना एव खाने भूमिगतरूपेण कार्यं कृत्वा पुनः आगतः। सः पत्रकारैः सह अवदत् यत् सम्प्रति दवनकोयलाखानस्य पश्चिमशाफ्टस्य अर्थात् कोयलाखननस्य मुखमुखस्य, निष्कर्षणस्य, निष्कासनस्य च इत्यादीनां उत्पादनप्रबन्धनस्य मुख्यतया उत्तरदायित्वं वर्तते।
याङ्ग कैयुआन् इत्यस्य जन्म खनककुटुम्बे अभवत् । १९९९ तमे वर्षे गुइझोउ जलखननसमूहकम्पन्योः दवनकोयलाखानम् अस्य कार्यस्य कृते आवेदनं कृत्वा तस्य खदानस्य प्रथमे अङ्गारखननक्षेत्रे कतरनीरूपेण कार्यं कर्तुं नियुक्तः
"अहं खनककुटुम्बे जातः, मम पिता खनकः अस्ति, स्वाभाविकतया च खनकस्य पुत्रः अभवम्। मम जीवनपर्यन्तं अङ्गारखानैः सह अविच्छिन्नबन्धः भवितुं नियतिः अस्ति, ऊर्जासुरक्षायाः महत्त्वं च सम्यक् अवगच्छामि to national development. as long as the mines are in i'm here." याङ्ग कैयुआन् इत्यनेन उक्तं यत् स्वपितुः अङ्गारखनकस्य प्रभावेण सः अङ्गारखनन उद्योगे प्रविश्य अङ्गारसमुद्रे मूलं कृतवान्। सः कार्यं कुर्वन् अस्ति तत्र २५ वर्षाणि यावत् ।
"मम प्रायः भूमिगतरूपेण कार्यं कर्तुं आवश्यकं भवति, अधुना च दवनकोयलाखानस्य पश्चिमशाफ्टस्य सुरक्षानिर्माणकार्यस्य मुख्यतया उत्तरदायी अस्मि याङ्ग कैयुआन् इत्यनेन उक्तं यत् अङ्गारखानस्य भूमिगतस्थितिः कठिना अस्ति, अङ्गारखननस्य पृष्ठभागः अद्यापि क उच्चस्तरीयसामान्यखननम्, छतम् जलप्लावनम् अस्ति, तथा च श्रमस्य तीव्रता अधिका भवति विशेषपरिस्थितौ, स्थले कार्यसमयः प्रायः १२ घण्टाः यावत् दीर्घः भवितुम् अर्हति । खनित्रे सम्मिलिताः बहवः सहकर्मचारिणः कष्टं न सहन्ते स्म, एकदा केचन जनाः याङ्ग कैयुआन् इत्यस्मै अन्यं मार्गं अन्वेष्टुं सल्लाहं दत्तवन्तः, परन्तु सः यत् कृतवान् तत् प्रेम्णा स्थातुं आग्रहं कृतवान्
"मम कार्यकाले, संस्थायाः परिचर्यायाः साहाय्येन च अहं दलं सम्मिलितवान्। दलस्य सदस्यतायाः अनन्तरं दलस्य कार्याय आजीवनं युद्धं कर्तुं इच्छुकतायाः पवित्रशक्तिः सर्वदा मां अस्मिन् साधारणे कार्ये प्रकाशयितुं प्रेरयति, धक्कायति च ." याङ्ग कैयुआन् अवदत् दलसङ्गठने सम्मिलितुं सौभाग्यं प्राप्त्वा ततः परं अहं स्वदायित्वस्य विषये अधिकं जागरूकः अभवम्, जीवनस्य मूल्यानां च विषये मम दृष्टिकोणः अपि अन्यस्तरं प्रति उन्नतः अभवत्।
कोयलाखानानां सुरक्षितोत्पादनस्य रक्षणार्थं परिश्रमं कुर्वन् याङ्ग कैयुआन् साधारणस्य अग्रपङ्क्तिकतरकात् खननक्षेत्रस्य उपनिदेशकपर्यन्तं वर्धितः, तथा च राष्ट्रियकोयलाउद्योगस्य आदर्शकार्यकर्ता, "राष्ट्रीयप्रतिरूपकार्यकर्ता" इत्यादीनां उपाधिना पुरस्कृतः सः स्वस्य दृढतायाः दृढतायाः च उपयोगं कृतवान् , अङ्गारशिल्पिनः मूलं अभिप्रायं मिशनं च विना किमपि पश्चातापं पूर्णं कृतवान् ।
दवन कोयला खानस्य क्षिजिंग खननक्षेत्रस्य उपनिदेशकः याङ्ग कैयुआन्
नवीनता कार्यक्षमतां सृजति, सुरक्षिततरं च भवति
"यदा अहं प्रथमवारं कार्यं आरब्धवान् तदा अङ्गारखननमुखं सामान्यखननकार्यक्रमम् आसीत्। प्रत्येकस्मिन् पाले ६०-७० जनाः आसन्। श्रमस्य तीव्रता अधिका आसीत्। प्रत्येकं पाले बहुटनं अङ्गारं उत्पादयितुं न शक्नोति स्म, सुरक्षा च गारण्टी नासीत्। यांग कैयुआन् इत्यनेन उक्तं यत् अधुना कोयलाखननस्य साकारः अभवत् बुद्धिमान् कोयलाखननस्य कार्यमुखस्य प्रति पाली केवलं प्रायः १० जनानां आवश्यकता भवति कार्यशीलः अङ्गारस्य पुनः पुनः स्मृतिकटनस्य साक्षात्कारं करोति, कोष्ठकः स्वयमेव यन्त्रस्य अनुसरणं करोति the frame, and the ground dispatching room realizes remote centralized monitoring प्रत्येकस्य पालीयाः उत्पादनक्षमता विशाला अस्ति , सुरक्षायाः महती गारण्टी अस्ति तथा च कोयलाखानस्य सुरक्षानिर्माणस्य समग्रस्तरं प्रभावीरूपेण सुधारयितुम् अर्हति।
"खानानां निर्माणे विकासे च अस्माभिः गुप्तचरमार्गः ग्रहीतव्यः, खानिषु निवेशः वर्धयितव्यः, जनानां यंत्रेण न्यूनीकरणं, जनानां बुद्धिमान् प्रतिस्थापनं च प्राप्तव्यं च याङ्ग कैयुआन् इत्यनेन उक्तं यत् कोयलाखानस्य उत्पादनप्रौद्योगिक्याः निरन्तरसुधारेन, तत्र are more and more mechanical equipment. अस्मिन् विषये याङ्ग कैयुआन् इत्ययं तथैव चिन्तयित्वा तथैव अकरोत् ।
“२००० तमे वर्षे जूनमासे खननक्षेत्रेण पूर्णतया यन्त्रयुक्तानां खननसाधनानाम् एकः समुच्चयः क्रीतवान्, एतत् विशालकायं दृष्ट्वा अहं चिन्तितवान् यत् मम सांस्कृतिकस्तरः उच्चः नास्ति, किं मया तत् सम्भालितुं शक्यते यत् याङ्ग कैयुआन् इत्यनेन गुप्तरूपेण निर्णयः कृतः यत् “मया निपुणता भवितुमर्हति?” it!"
अध्ययनकाले सः व्याख्यानानि सम्यक् शृणोति स्म, सावधानीपूर्वकं टिप्पणीं करोति स्म, पुनरागमनानन्तरं सः शोधकार्य्येषु ध्यानं दत्तवान्, निरन्तरं अनुभवं सञ्चयति स्म, पूर्णतया यन्त्रयुक्तानां खननसाधनानाम् स्थापनार्थं व्यावहारिकविधिनां समुच्चयं च सारांशं ददाति स्म , अर्थात् प्रथमं ब्रशिंगं कटनं च - कीलीकरणं - परिवहनं उपकरणं - स्लाइडिंग् इत्यस्मात् पूर्वं पश्चात् च स्थापना - ततः कोष्ठकस्थापनम् अस्याः स्थापनाप्रौद्योगिक्याः उपयोगानन्तरं कोयलाक्षेत्रे पूर्णतया यंत्रीकृतखननसाधनानाम् स्थापनाप्रगतिः त्वरिता अभवत्, येन पूर्णतया अनुमतिः प्राप्ता कार्यक्षेत्रे यंत्रीकृतखननं पूर्वं यंत्रीकृतकोयलाखननस्य कार्यक्षमतां बहिः आनेतुं।
न केवलं तदनन्तरं कार्ये याङ्ग कैयुआन् इत्यनेन पूर्णतया यंत्रीकृतखननसमर्थनानां स्थापनायाः समये अव्यवस्थितमूलपाइपलाइनस्य उच्चनिवेशस्य च समस्याः अपि आविष्कृताः २०१२ तमे वर्षे यदा अङ्गारखननमुखं निवृत्तं तदा सः समर्थनपाइपलाइनेषु परिवर्तनं कर्तुं आरब्धवान् तथा च द्वयोः समर्थनयोः प्रवेश-प्रत्यागमनपाइपलाइनयोः एकस्मिन् यात्रायां विलीनीकरणं कृतवान्, येन न केवलं धनस्य, उपकरणानां च परिपालने निवेशः न्यूनीकृतः, अपितु समर्थनानि अपि निर्मिताः अधिकं व्यवस्थितम् । एषा प्रौद्योगिक्याः प्रचारः सम्पूर्णे कम्पनीयां च कृतः अस्ति तथा च अद्यत्वे अपि अस्य उपयोगः प्रचलति ।
तदतिरिक्तं २०१४ तमे वर्षे याङ्ग कैयुआन् मार्गमार्गस्य कारद्वारस्य नवीनीकरणपरियोजनायाः अध्यक्षतां कृतवान् कारद्वारं रेलमार्गे पेचकैः खण्डैः च नियतम् आसीत्, येन कारद्वारस्य शक्तिः वर्धिता, श्रमस्य सामग्रीयाः च व्ययः न्यूनीकृतः, सुरक्षाप्रतिश्रुतिकारके सुधारः अभवत् , दुर्घटनानां संख्यां च न्यूनीकृतवती ।
स्वकार्यं प्रेम्णा कर्मणा परिश्रमं कुर्वन्तु
“वर्तमानस्य कार्यदायित्वस्य आधारेण, खानस्य खननविन्यासस्य च आधारेण वयं सम्प्रति वर्तमानस्य २१०९०५ अङ्गारखननमुखस्य खननकार्यक्रमेषु तथा च २१११०३-२ अङ्गारखननमुखस्य पुनर्प्राप्त्यर्थं विशेषतया उत्तमं कार्यं कर्तुं सर्वोत्तमं प्रयतेम कार्यमुखस्य निवृत्तेः समये सुरक्षाप्रबन्धनं तत्सह, वयं सुरङ्गमुखस्य सुरङ्गनिर्माणदक्षतायां सुधारं कर्तुं तथा च खानस्य सुरक्षितं उत्पादनं, व्यवस्थितं, स्थायिविकासं च सुनिश्चित्य सर्वोत्तमं करिष्यामः।" कार्यस्य विषये वदन् याङ्गः कैयुआन् इत्यनेन अस्मिन् क्षणे स्वस्य महत्त्वपूर्णं कार्यं पत्रकारैः सह परिचयः कृतः ।
कोयलाखननस्य अग्रपङ्क्तौ स्थलस्य परिस्थितयः जटिलाः परिवर्तनशीलाः च सन्ति, पर्यावरणं च कठिनं भवति यत् याङ्ग कैयुआन् अतीव प्रतिभाशाली अस्ति, अवकाशदिनेषु विलम्बितरात्रौ आपत्कालीनमरम्मतं, अतिरिक्तसमयकार्यं च सामान्यम् अस्ति । सः यत्र यत्र आवश्यकता अस्ति तत्र तत्र गमिष्यति, यत्र यत्र कष्टानि सन्ति तत्र तत्र गमिष्यति दिवा वा रात्रौ वा यावत् कार्यं न समाप्तं भवति तावत् सः कदापि दलं न त्यक्ष्यति।
श्रमिकाः स्मरणं कृतवन्तः यत् २००५ तमे वर्षे मार्चमासे खननक्षेत्रे १११०४ कार्यमुखस्य पुरातनसुरङ्गस्य प्रबन्धनं स्थले एव कठिनम् आसीत् यतः वृद्धावस्थायाः उपकरणानां कारणात् सामग्रीनां परिवहनं मुख्यतया जनशक्तिद्वारा भवति स्म तस्मिन् समये पाषाणरोगेण पीडितः याङ्ग काई स्वपत्न्या क्वाथितं चीनीयं औषधं शीशकेषु स्थापयित्वा भूमिगतस्थलं प्रति नीतवान्, यस्य कृते सः स्वयमेव एतादृशरीत्या कार्यं कृतवान् रोगी भवति अपि मासाधिकं भवति।
२०११ तमे वर्षे दवनकोयलाखानस्य पूर्वशाफ्टस्य पश्चिमपक्षे १२०२०१ कार्यमुखं स्थापितं । विशेषभूवैज्ञानिकस्थितेः कारणात् कार्यमुखे पुनः कटननेत्रे खननस्य अनन्तरं कार्यमुखे स्क्रेपरवाहकं सम्बद्धं भवितुमर्हति । डॉकिंग्-दिने याङ्ग-कैयुआन्, यः तदा खनिकस्य तृतीयस्य अङ्गारखननक्षेत्रस्य निदेशकः आसीत्, सः ३० घण्टाः यावत् क्रमशः भूमिगतरूपेण स्थितवान्, यावत् डॉकिंग्-कार्यं सफलतया न सम्पन्नं तावत् शाफ्ट्-पर्यन्तं न गतः
दवनखननक्षेत्रे १० विद्युत्यान्त्रिकदुर्घटनानि न्यूनानि न अभवन् यथा कार्यपृष्ठे एतादृशाः दोषाः येन विद्युत्यान्त्रिकसाधनानाम् गम्भीरक्षतिः अभवत् तथापि प्रत्येकं समये याङ्ग कैयुआन् व्यक्तिगतरूपेण दुर्घटनां नियन्त्रयितुं घटनास्थले आगच्छति स्म the shortest time, gaining more time for production अन्ते सम्पूर्णस्य मण्डलस्य कार्यकर्तानां श्रमिकाणां च संयुक्तप्रयत्नेन कार्यमुखस्य सफलतया खननं जातम्, दवनकोयलाखानस्य एकलस्य उत्पादनस्य एकप्रगतेः च उत्तमं परिणामं प्राप्तम्
२०११ तमस्य वर्षस्य जुलैमासात् आरभ्य याङ्ग कैयुआन् दवानकोयलाखानस्य प्रथमतृतीयखननक्षेत्रेषु क्षिजिङ्गखननक्षेत्रे च तृणमूलप्रबन्धनसंवर्गरूपेण कार्यं कृतवान् तस्य नेतृत्वे कार्यक्षेत्रेषु कच्चे अङ्गारस्य वार्षिकं उत्पादनं ६५०,००० टनाधिकं जातम् कार्ये सः पृथिव्याः, स्वकर्तव्येषु निष्ठावान्, योगदानं दातुं इच्छुकः, उद्यमशीलः च अस्ति सः साधारणः अङ्गारखननकर्तातः उत्पादनमेरुदण्डः यावत् उपजिल्लाप्रमुखः, प्रभारी जिल्होप्रमुखः च अभवत् तस्य यौवनं, प्रज्ञा, स्वेदः च साधारणपदेषु प्रदर्शनं कर्तुं स्वस्य जीवनमूल्यं साक्षात्करोतु।
अवगम्यते यत् २०१४ तः २०२४ पर्यन्तं यत्र याङ्ग कैयुआन् स्थितः कार्यक्षेत्रे कुलम् १.०७४२ मिलियन टन कच्चा अङ्गारस्य उत्पादनं सम्पन्नम् अस्ति, येन गम्भीराः चोटाः वा अधिकाः वा दुर्घटनाः निवारिताः, सुरक्षितं उत्पादनं च प्राप्तम् अद्यत्वे खननक्षेत्रस्य उपनिदेशकत्वेन सः अद्यापि दवनकोयलाखानस्य क्षिजिङ्गखननक्षेत्रस्य सुरक्षितखननप्रबन्धनविषये पूर्णतया उत्साहेन कार्यं कुर्वन् अस्ति, तथा च सहायतायाः नूतनयात्रायां एकस्य खनकस्य समर्पणस्य व्याख्यां निरन्तरं कुर्वन् अस्ति गुइझोउ "समृद्ध अयस्क शोषण" समर्पण।
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता झांग xiuyun
सम्पादक ली मन्यु
द्वितीय परीक्षण फेंग कियान
गु हैसोङ्गस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया