समाचारं

अग्रणी प्रौद्योगिकी उपलब्धयः, बिग डाटा एक्स्पो 2024 इत्यस्मिन् पदार्पणं कर्तुं वैज्ञानिकाः आविष्काराः |.

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन अन्तर्राष्ट्रीय बिग डाटा उद्योग एक्स्पो २०२४, यः २८ अगस्ततः ३० अगस्तपर्यन्तं गुइयाङ्ग-नगरे भवितुं निश्चितः अस्ति, तत्र विगतवर्षे शीर्ष-१० प्रमुखाः प्रौद्योगिकी-उपार्जनाः, ५७ अत्यन्तं उत्कृष्टाः वैज्ञानिक-आविष्काराः च प्रदर्शिताः भविष्यन्ति, यथा २५ अगस्त-दिनाङ्के वार्ताकारसम्मेलने घोषितम्।
२०२४ तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-बिग्-डाटा-उद्योग-प्रदर्शनस्य आयोजनं गुइयाङ्ग-नगरे, गुइझोउ-प्रान्तस्य २८ तः ३० पर्यन्तं भविष्यति ।
एतेषां उपलब्धीनां संग्रहणं मूल्याङ्कनं च मेमासे आरब्धम् । जुलै-मासस्य २ दिनाङ्कपर्यन्तं कुलम् २७५ प्रौद्योगिकी-उपार्जनाः प्रदत्ताः आसन्, येषु ५६ गुइझोउ-प्रान्तेः सन्ति ।
२०२४ तमस्य वर्षस्य डिजिटल-एक्सपो-इत्यस्य कृते अग्रणीनां वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां संग्रहणं समीक्षा च चीन-देशस्य अन्तर्जाल-समाजेन क्रियते इति कथ्यते मेमासे संग्रहस्य आरम्भात् आरभ्य विश्वस्य उद्यमानाम्, विश्वविद्यालयानाम्, वैज्ञानिकसंशोधनसंस्थानां, उद्योगसङ्गठनानां अन्येभ्यः संस्थाभ्यः च २७५ वैज्ञानिकप्रौद्योगिकी-उपार्जनाः एकत्रिताः सन्ति
प्रस्तुतयः कृत्रिमबुद्धिबृहत्प्रतिमानाः, बृहत्दत्तांशः, ब्लॉकचेन्, क्लाउड्कम्प्यूटिङ्ग्, 5g, अन्तर्जालः, वस्तूनाम् अन्तर्जालः, आँकडासुरक्षा च इत्यादिषु क्षेत्रेषु महत्त्वपूर्णवैज्ञानिकाविष्कारेषु सैद्धान्तिकसफलतासु च केन्द्रीकृताः, येन अत्यन्तं अत्याधुनिकं विघटनकारीं च प्रौद्योगिकी प्रकाशितम् उन्नतिः ।
ते सर्वे प्रमुखाः वैज्ञानिकाः आविष्काराः, प्रमुखाः सैद्धान्तिकसाधनाः तथा च कृत्रिमबुद्धिः बृहत् मॉडल्, बृहत् आँकडा, ब्लॉकचेन्, क्लाउड् कम्प्यूटिङ्ग्, 5g, अन्तर्जालः, इन्टरनेट् आफ् थिङ्ग्स्, डाटा सुरक्षा इति क्षेत्रेषु अत्यन्तं अत्याधुनिकाः, अत्यन्तं विघटनकारीः च वैज्ञानिकाः प्रौद्योगिकी च उपलब्धयः सन्ति क्षेत्रादिकं च ।
तदतिरिक्तं, वार्ताकारसम्मेलने एक्स्पो-कृते निर्धारितानां कार्यक्रमानां श्रृङ्खलायाः रूपरेखा कृता, यत्र २०२४ तमस्य वर्षस्य चीन-बिग्-डाटा-यूनिकॉर्न्-उद्यम-सूचिकायाः ​​विमोचनं, चन्द्र-विज्ञानस्य बहुविध-व्यावसायिक-बृहत्-माडल-विषये विशेष-सत्रं च अस्ति
२९ अगस्त दिनाङ्के दिनभरि गुइझोउ-नगरे विशेषविमोचनं भविष्यति, २०२४ तमस्य वर्षस्य चीन-बिग् डाटा यूनिकॉर्न्-उद्यम-सूचिकायाः ​​विमोचनं, चन्द्रविज्ञानस्य बहु-मोडल-व्यावसायिक-बृहत्-माडलस्य विशेष-विमोचनं, २०२४-डिजिटल-एक्सपो-इत्यस्य प्रमुखं वैज्ञानिकं च... technological achievements docking and exchange meeting ( उद्याने प्रवेशं कुर्वन्तु) क्रियाकलापाः।
समवर्ती आयोजनेषु दर्जनशः विशेषविमोचनाः भविष्यन्ति, यत्र आँकडास्थानम्, नगरव्यापी डिजिटलरूपान्तरणं, डिजिटलसर्वकारः, एकीकृतदत्तांशः तथा कम्प्यूटिंग्, शक्तिः कम्प्यूटिंग् च सहकार्यं, आँकडासुरक्षा च इत्यादिषु अनुप्रयोगक्षेत्रेषु नवीनप्रौद्योगिकीः, उत्पादाः, मॉडल् च सन्ति
सम्मेलनप्रदर्शनभवने तथा सम्बन्धित-उद्योग-आदान-प्रदान-संवाद-कार्यक्रम-स्थलेषु च दर्जनशः उपक्षेत्र-विमोचनाः एकत्रैव आयोजिताः भविष्यन्ति, येषु आँकडा-स्थानं, नगरव्यापी-डिजिटल-परिवर्तनं, डिजिटल-सरकारः, डिजिटल-कम्प्यूटिंग्-एकीकरणं, शक्ति-गणना-शक्ति-सहकार्यं, आँकडा-सुरक्षा इत्यादयः सन्ति अनुप्रयोगक्षेत्राणि।नवीनानि प्रौद्योगिकीनि, नवीनाः उत्पादाः, नवीनप्रतिमानाः च।
स्रोतः:eguizhou.gov
सम्पादकः चेनदावेई
वरिष्ठ सम्पादक: पङ्गबो
प्रतिवेदन/प्रतिक्रिया