समाचारं

"यदि भवतः तापः न रोचते तर्हि शीतलीकरणस्य उपायः अस्ति वा" भवनस्य कृते "सूर्यरक्षणवस्त्राणि" धारयन्तु? अस्मिन् स्मार्ट भवनप्रबन्धनप्रणाल्याः शीतलीकरणार्थं चतुराः युक्तयः सन्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

sichuan news network - प्रथम पृष्ठ समाचार संवाददाता qiu kexin
किं भवता कदापि भवनस्य बहिः अन्धप्रणाली स्थापिता दृष्टा या स्वयमेव छायां कृत्वा तापमानं समायोजयितुं शक्नोति? किं भवन्तः एकस्य डिजिटल-युग्म-प्रणाल्याः विषये श्रुतवन्तः यत् दूरतः एव भवनस्य अन्तः बहिश्च तापमानं आर्द्रतां च ऑनलाइन-निरीक्षणद्वारा “रक्षितुं” शक्नोति? अस्मिन् तप्तनिदाघे चीनधातुविज्ञानसमूहस्य बुद्धिमान् भवनप्रबन्धनव्यवस्था भवनस्य ऊर्जासंरक्षणं शीतलीकरणं च सुनिश्चितं करोति ।
wuye प्रौद्योगिकी केन्द्रे स्वचालितं सूर्यच्छादन-अन्धाः
चेङ्गडु-नगरस्य जिन्जियाङ्ग-मण्डलस्य लिउजियाङ्ग-वीथिकायां वुये-धातुविज्ञान-प्रौद्योगिकी-केन्द्रस्य भवनस्य बहिः, स्वयमेव परिभ्रमितुं शक्नुवन्ति इति सुव्यवस्थित-अन्धाः संवाददातृणां ध्यानं आकर्षितवन्तः पर्यावरण अनुकूल कोर . चेङ्गडु-नगरे सर्वाधिकव्यापक-ऊर्जा-बचने-दरेन सह अस्य "शून्य-समीप-ऊर्जा-उपभोगस्य" भवनस्य ऊर्जा-बचने, शीतलीकरणस्य च रहस्यं किम्?
चीन पञ्च धातुकर्मसमूहस्य यांत्रिकविद्युत्कम्पन्योः उपमुख्य-इञ्जिनीयरस्य झाओ झोङ्हुआ इत्यस्य मते तेषां निर्मितं स्वचालितं सूर्यच्छादन-अन्ध-प्रणाली एकप्रकारस्य बुद्धिमान् भवन-प्रबन्धन-प्रणाली अस्ति, एषा अत्याधुनिक-प्रौद्योगिकी-उपार्जना अस्ति, या एआइ-वास्तविकसमय-बोधं एकीकृत्य स्थापयति सटीकं पूर्वानुमानं बुद्धिमान् नियन्त्रणं च। इदं वास्तविकसमये आन्तरिक-बाह्य-वातावरणेषु प्रकाश-तीव्रता, तापमानं, आर्द्रता-आदिकारकाणां निरीक्षणं कर्तुं शक्नोति, तथा च संगृहीतदत्तांशस्य गहनविश्लेषणार्थं उन्नतबुद्धिमान् एल्गोरिदम्-उपयोगं कर्तुं शक्नोति, तस्मात् अन्धानां सटीकं नियन्त्रणं कृत्वा ०-१८० डिग्रीपर्यन्तं परिभ्रमितुं शक्नोति शीतलीकरणं ऊर्जा-बचनां च प्रभावं प्राप्तुं। भवनस्य कृते "सूर्यसंरक्षणसूटं" धारयितुं तुल्यम् अस्ति, येन भवने जनाः ग्रीष्मकाले आरामदायकं शीतलं च अनुभवं प्राप्नुवन्ति
बुद्धिमान् भवनप्रबन्धनप्रणाली २.० अनुप्रयोगप्रणाली अन्तरफलकम्
तदतिरिक्तं भवनप्रबन्धनं अधिकं बुद्धिमान् सुविधाजनकं च कर्तुं चीनधातुविज्ञानसमूहनिगमेन स्वतन्त्रतया भवनानां वास्तविकसमये निरीक्षणार्थं डिजिटलयुग्मप्रणालीं विकसितवती अस्ति "इदं भवनस्य 'केन्द्रीयतंत्रिकातन्त्रस्य' बराबरम् अस्ति, भवने विविधानि उपकरणानि समीचीनतया नियन्त्रयति। वयं भवनस्य ऊर्जा-उपभोगस्य आँकडान् सङ्गणक-टैब्लेट्-माध्यमेन वास्तविकसमये अवगन्तुं शक्नुमः इति झाओ झोङ्हुआ इत्यनेन उक्तं यत् डिजिटल-युग्म-प्रणाली अनुमन्यते प्रबन्धकाः प्रणाल्याः संचालनस्थितेः अन्वेषणं सुलभतया प्राप्तुं शक्नुवन्ति, सम्भाव्यसमस्यानां पूर्वानुमानं कर्तुं शक्नुवन्ति, स्वचालितछायाकरणप्रणाली सर्वदा इष्टतमकार्यस्थितौ भवति इति सुनिश्चित्य समये समायोजनस्य उपायान् कर्तुं शक्नुवन्ति
अद्यतने चेङ्गडु-मौसम-वेधशाला उच्चतापमानस्य कृते निरन्तरं लाल-चेतावनी जारीकृतवती अस्ति सम्पूर्णभवनस्य वातानुकूलनस्य अन्यसाधनानाञ्च क्षेत्रेषु कालखण्डेषु च विभक्तुं। तस्मिन् एव काले वुये प्रौद्योगिकीकेन्द्रं स्थानीयविद्युत्सीमामागधायाः सक्रियरूपेण प्रतिक्रियां ददाति, बुद्धिमान् भवनप्रबन्धनप्रणाल्याः माध्यमेन ऊर्जा-उपभोग-उपकरणानाम् कृते "ऊर्जा-बचने" निर्देशान् सक्रियरूपेण प्रेषयति, स्वयमेव ऊर्जा-उपभोग-प्रतिबन्धान् आरभते, उपकरणानां ऊर्जा-उपभोगं च न्यूनीकरोति
"वर्तमानसमये अस्माकं बुद्धिमान् भवनप्रबन्धनप्रणाली सफलतया विपण्यां प्रारब्धा अस्ति, तथा च वुये प्रौद्योगिकीकेन्द्रे स्वचालितसूर्यछायाअन्धप्रणाली कार्यान्विता अस्ति।" प्रदर्शनं बुद्धिमान् अनुभवः च उपयोक्तृभिः व्यापकतया प्रशंसितः। "अग्रे चरणे वयं आरामदायकं बुद्धिमान् च स्थानानि निर्मातुं निकटतया ध्यानं दास्यामः, तथा च निरन्तरप्रौद्योगिकीनवाचारस्य सेवा उन्नयनस्य च माध्यमेन अधिकसमुदायानाम्, उद्यानानां, सम्पूर्णनगरानां च कृते बुद्धिमान्, कुशलं शीतलीकरणं, ऊर्जा-बचत-समाधानं च प्रदास्यामः" इति झाओ झोङ्गहुआ अवदत्
(चित्र चीन धातुकर्म समूह कं, लिमिटेड द्वारा प्रदत्त)
प्रतिवेदन/प्रतिक्रिया