समाचारं

"वाल आफ् ब्लड्" इति चलच्चित्रस्य चलच्चित्रनिर्माणनिवेशहस्ताक्षरसमारोहः युए-नगरे आयोजितः, अक्टोबर्-मासस्य मध्यभागे च चलच्चित्रनिर्माणं आरभ्यते इति अपेक्षा अस्ति ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ अगस्त दिनाङ्के जापानीयुद्धविरोधी चलच्चित्रस्य "रक्तस्य भित्तिः" इति चलच्चित्रनिर्माणे निवेशस्य हस्ताक्षरसमारोहः युयेयाङ्ग-सम्मेलन-प्रदर्शनकेन्द्रे आयोजितः
रेड नेट मोमेंट न्यूज अगस्त २८(रिपोर्टरः ओउयाङ्ग लिन्) अगस्तमासस्य २८ दिनाङ्के जापानीयुद्धविरोधी चलच्चित्रस्य "रक्तस्य भित्तिः" इत्यस्य चलच्चित्रनिर्माणे निवेशस्य हस्ताक्षरसमारोहः युयेयाङ्ग-सम्मेलन-प्रदर्शनकेन्द्रे आयोजितः चीनस्य साम्यवादीदलस्य युयेयाङ्गनगरसमितेः स्थायीसमितेः सदस्यः नगरसमितेः प्रचारविभागस्य निदेशकः च लियू किफेङ्गः, युयेयाङ्गनगरीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य उपाध्यक्षः युयेयाङ्गनगरपालिकायाः ​​अध्यक्षः च फैन जीरोङ्गः च चीनीयकुओमिन्ताङ्गस्य समितिः अस्मिन् कार्यक्रमे उपस्थिता आसीत् ।
"रक्तस्य भित्तिः" युएयङ्ग-जन्मनि लेखकस्य जू जैमनस्य दीर्घकालीन-ऐतिहासिक-वृत्तचित्र-उपन्यासात् रूपान्तरितम् अस्ति (जुलाई २०२४ तमे वर्षे यूनाइटेड् प्रेस-द्वारा प्रकाशितम् अस्ति जू ज़िडे, तथा निर्देशितं ली बिन् । चलचित्रस्य शूटिंग् योजनायां कुलनिवेशः प्रायः २० कोटि युआन् अस्ति, प्रारम्भिकनिवेशः २२.६ मिलियन युआन् अस्ति ।
ऐतिहासिक अभिलेखानुसारं सिन्कियाङ्ग नदी १०८ किलोमीटर् दीर्घा अस्ति तथा च चाङ्गशा इत्यस्य रक्षणार्थं प्रथमा रक्षापङ्क्तिः अस्ति इयं रक्तेन अग्निना च निर्मिता "वीरनदी" अस्ति अस्याः नदीयाः परितः चीनसेना जापानी-आक्रमणकारिभिः च सप्तवर्षपर्यन्तं रस्साकशी-युद्धं प्रारब्धम् । अस्मिन् नदीयां त्रीणि बृहत्-प्रमाणेन अवरोध-युद्धानि अभवन्, यत्र उभयतः मृतानां संख्या १५०,००० यावत् अभवत् । सिन्कियान्घे-युद्धेन युयेयाङ्ग-जनानाम् अदम्य-देशभक्तिः, राष्ट्रिय-न्यायः च प्रदर्शितः, हुनानस्य जापान-विरोधी-युद्धस्य इतिहासे च गौरवपूर्णं पृष्ठं त्यक्तम्
चलच्चित्रे मुख्यतया सिन्कियाङ्गे जापानविरोधीयुद्धस्य इतिहासस्य वर्णनं कृतम् अस्ति नायकः प्रथमबटालियनस्य ८ रेजिमेण्टस्य द्वितीयविभागस्य ५२ सेनायाः मशीनगनकम्पनीयाः वरिष्ठसैनिकस्य काओ शी इत्यस्य उपरि आधारितः अस्ति, यस्य जन्म नान्झेङ्ग्, ५२ तमे वर्षे अभवत् । हान्झोङ्ग, शान्क्सी प्रान्ते यद्यपि सः बलिदानं कृतवान् तथापि सः बुद्धिपूर्वकं वीरतया च एकस्मिन् दिने रात्रौ च ५०० शत्रून् मारितवान्, जापानविरोधीयुद्धस्य नायकस्य मार्मिककथा च अभवत्
हस्ताक्षरस्थले "रक्तस्य भित्तिः" चलच्चित्रनिर्माणनेतृत्वदलस्य नेता मुख्यनियोजकः च जू जैमनः "रक्तस्य भित्तिः" इति चलच्चित्रस्य पूर्वनिर्माणकार्यस्य विषये सूचनां दत्तवान्, तथा च लिआङ्गशुइबाओ तथा... व्यावसायिकशूटिंग्-दलस्य पक्षतः ली बिन् भाषणं कृतवान् । युयेयाङ्ग-काउण्टी-पार्टी-समितेः उपसचिवः, काउण्टी-दण्डाधिकारी च वु गुआङ्ग्वेन् इत्यनेन उक्तं, पूर्णसमर्थनं च प्रकटितम् ।
युयेयाङ्ग-नगरपालिका-समितेः नगरपालिकासर्वकारस्य च पक्षतः लियू किफेङ्गः "रक्तस्य भित्ति" इति चलच्चित्रस्य हस्ताक्षरं कृत्वा अभिनन्दनं कृतवान् । सः अवदत् यत् एतत् उपहारचलच्चित्रं युएयङ्ग-नगरेण संयुक्तरूपेण निर्मितं यत् विश्व-फासिस्ट-विरोधी-युद्धस्य विजयस्य ८० वर्षाणि, आगामिवर्षे जापानी-आक्रामकतायाः विरुद्धं चीन-जन-प्रतिरोध-युद्धस्य च स्मरणार्थं तथा च प्रान्तीयस्य चतुर्थ-सांस्कृतिक-पर्यटन-विकास-सम्मेलनस्य स्मरणार्थं युयेयाङ्गनगरे आयोजिता पार्टीसमितिः प्रान्तीयसर्वकारश्च युयेयाङ्गनगरसंस्कृतिपर्यटनब्यूरो, युएयङ्गकाउण्टी, युएयङ्गलूमण्डलं, नान्हुनवीमण्डलं तथा अन्येभ्यः प्रासंगिकइकाइभ्यः उद्यमिनः च सहमतिः मानवीयवित्तीयसमर्थनं च प्राप्तवती अस्ति।
सः अवदत् यत् उत्तमं चलच्चित्रं कस्यचित् स्थानस्य रीतिरिवाजं, इतिहासं, दृश्यस्थानानि इत्यादीनि प्रतिबिम्बयितुं, नगरस्य लोकप्रियतां प्रभावं च वर्धयितुं, संस्कृतिस्य पर्यटनस्य च गहनं एकीकरणं प्रवर्धयितुं, उच्चगुणवत्तायुक्तं आर्थिकसामाजिकविकासं च साहाय्यं कर्तुं शक्नोति। अस्य चलच्चित्रस्य चलच्चित्रनिर्माणस्य समयसूची कठिना आसीत्, कार्यं च भारी आसीत् वैचारिकसमझौ सुधारयितुम्, उत्तरदायित्वं सुदृढं कर्तुं, बहुचैनल-विस्तृतक्षेत्रसमर्थनप्रतिरूपं निर्मातुं च प्रयत्नः आवश्यकः यत् चलच्चित्रस्य शूटिंग्-कृते परिस्थितयः निर्मातुं, चलच्चित्रनिर्माणकार्यं सुचारुरूपेण गच्छति इति सुनिश्चितं कर्तुं, तथा च "रक्तभित्ति-नवीन-दीवार-नाकाबन्दी" इति भवतु " यथाशीघ्रं पर्दायां स्थापयितव्यम्।"
तस्मिन् एव दिने निवेशकानां अध्यक्षः महाप्रबन्धकः च ली लिनः चीन शेङ्गशी समूहः (हाङ्गकाङ्ग) कं, लिलिन् आपूर्तिः विपणन (हैनान्) समूहः कं, लिमिटेडः, हुनान युएचाओ संस्कृति मीडिया कं, लिमिटेडः। , तथा hunan red wall culture co., ltd., dou xianliang, dong jianzhong, dai qishui, सामान्यकलापरामर्शदाता, पूर्वराजनैतिक आयुक्तः तथा bayi film studio इत्यस्य सैन्यचलच्चित्रविभागस्य दलसचिवः, साहित्यिकनियोजनस्य पूर्वनिर्देशकः तथा दलसचिवः विभागः, सैन्यचलच्चित्रस्य दूरदर्शनस्य च विशेषज्ञः न्यायाधीशः, द्वितीयविश्वयुद्धस्य इतिहाससंशोधनसङ्घस्य कार्यकारीनिदेशकः च लिआङ्गशुइबाओ, चलच्चित्रस्टूडियोस्य फीचरचलच्चित्रविभागस्य निदेशकः बायी शी वेइ च देशस्य शीर्षदशनिर्देशकेषु अन्यतमः याओ अस्मिन् कार्यक्रमे पेङ्ग्, यू सैण्डिङ्ग्, चेन् शान्जुन्, हुआङ्ग जुन्जियन, शु वेन्झी, झोङ्ग गुआङ्ग्रोङ्ग इत्यादयः सांस्कृतिकशूटिंग्-दलस्य अन्ये विशेषज्ञाः विद्वांसः च भागं गृहीतवन्तः
"रक्तदीवार" इति चलच्चित्रस्य शूटिंग् अक्टोबर्-मासस्य मध्यभागे युयेयाङ्ग-मण्डले अन्येषु च स्थानेषु सिन्कियाङ्गे-जापानी-विरोधी-स्थले आरभ्यते इति कथ्यते ।
प्रतिवेदन/प्रतिक्रिया