समाचारं

शङ्घाई-वाहनप्रदर्शनस्य आयोजकानाम् मध्ये विवादः अभवत्, चीन-वाहन-सङ्घः च "अस्मिन् वर्षे नूतनं सहकार्य-प्रतिरूपं भविष्यति" इति प्रतिक्रियाम् अददात्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

 २०२३ शङ्घाई ऑटो शो। चित्र स्रोतः : दृश्य चीन

लेखक |

सम्पादक |

निर्मित |

 

अगस्तमासस्य २७ दिनाङ्के अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं शङ्घाईपरिषदः ("अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं शाङ्घाईपरिषदः" इति उच्यते) अन्यैः यूनिटैः च २०२५ तमस्य वर्षस्य शङ्घाई-वाहनप्रदर्शनस्य कृते पत्रकारसम्मेलनस्य आयोजनं कृतम्, यत्र शङ्घाई-वाहनप्रदर्शनस्य आरम्भः भविष्यति इति घोषितम् २०२५ तमस्य वर्षस्य एप्रिलमासे ।

 

तस्मिन् एव दिने सायंकाले अन्तर्राष्ट्रीयव्यापारस्य वाहन-उद्योगस्य प्रवर्धनार्थं चीन-परिषदः शाखा ("अन्तर्राष्ट्रीयव्यापार-वाहन-उद्योगस्य प्रचारार्थं चीन-परिषदः" इति उच्यते) "२०२५ तमस्य वर्षस्य शङ्घाई-अन्तर्राष्ट्रीय-वाहन-सम्बद्धानां विषयेषु वक्तव्यं" जारीकृतवती उद्योग प्रदर्शनी।" वक्तव्ये उक्तं यत् उपर्युक्तं पत्रकारसम्मेलनं एकपक्षीयरूपेण अन्तर्राष्ट्रीयव्यापारस्य प्रचारार्थं शङ्घाईपरिषद्द्वारा आयोजिता आसीत् तथा च तेषां कृते विमोचितसामग्रीणां कृते परामर्शः न कृतः, तथा च शङ्घाई-वाहनप्रदर्शनस्य विद्यमानस्य आयोजकसंरचनायाः एकपक्षीयरूपेण परिवर्तनं कृतम्।

 

२०२५ तमे वर्षे शङ्घाई-वाहनप्रदर्शनस्य आयोजकानाम् मध्ये विवादः सार्वजनिकः अभवत् ।

 

"शंघाई अन्तर्राष्ट्रीयवाहनउद्योगप्रदर्शनस्य आधिकारिकलेखेन" जारीकृतस्य प्रेसविज्ञप्त्यानुसारं २०२५ तमस्य वर्षस्य शङ्घाई-वाहनप्रदर्शनस्य सह-प्रायोजकत्वं शाङ्घाई-परिषदः अन्तर्राष्ट्रीयव्यापारस्य प्रचारार्थं तथा च चीन-वाहन-निर्मातृसङ्घस्य (अतः परं... "चीन एसोसिएशन ऑफ ऑटोमोबाइल निर्माताओं").

 

परन्तु २०२३ तमे वर्षे शङ्घाई-वाहनप्रदर्शनस्य आधिकारिकजालस्थले अनुसारं अन्तिमस्य शङ्घाई-वाहनप्रदर्शनस्य आयोजकाः चीन-आटोमोबाइल-सङ्घः, अन्तर्राष्ट्रीय-व्यापार-प्रवर्धनार्थं शङ्घाई-परिषदः, अन्तर्राष्ट्रीय-व्यापार-प्रवर्धनार्थं च चीन-परिषदः वाहन-उद्योग-शाखा, क कुलम् ३ कम्पनयः । अस्याः पत्रकारसम्मेलनस्य अनुसारं २०२५ तमस्य वर्षस्य शङ्घाई-वाहनप्रदर्शनस्य आयोजकः अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं चीनपरिषदः वाहन-उद्योगशाखायाः अभावं प्राप्नोति

 

तस्य प्रतिक्रियारूपेण चीनपरिषदः अन्तर्राष्ट्रीयव्यापारप्रवर्धनस्य वाहनशाखा एकस्मिन् वक्तव्ये अवदत् यत् "२००३ तमे वर्षे शङ्घाई-वाहनप्रदर्शनात् आरभ्य वयं शङ्घाई-वाहनप्रदर्शनस्य आयोजकानाम् एकः भविष्यामः" इति

 

"२००२ तमे वर्षे शाङ्घाई काउन्सिल फॉर द प्रमोशन आफ् इन्टरनेशनल् ट्रेड् तथा शङ्घाई इन्टरनेशनल् एक्जिबिशन कम्पनी लिमिटेड् इत्यनेन अस्माकं संघेन सह प्रत्येकं वर्षे शङ्घाई ऑटो शो इत्यस्य आयोजनार्थं सहकार्यसम्झौते हस्ताक्षरं कृतम्। अद्यत्वे अपि एषः सम्झौता वैधः अस्ति अन्तर्राष्ट्रीयव्यापारप्रवर्धनपरिषदः वाहनशाखायाः वक्तव्ये उक्तं यत्, "शङ्घाई-वाहनप्रदर्शनस्य ब्राण्ड्-रूप्यकाणि विभिन्नैः ब्राण्ड्-समूहैः निर्मिताः सन्ति । आयोजकैः सह-निर्मिताः स्वामित्वं च।

 

अस्मिन् विषये चीनवाहनसङ्घस्य एकः प्रासंगिकः व्यक्तिः "प्रिज्म" इत्यस्य लेखकाय अनन्यतया उत्तरं दत्तवान् यत् "अस्मिन् वर्षे नूतनं सहकार्यप्रतिरूपम् अस्ति" इति व्यक्तिः अवदत् यत् चीनवाहनसङ्घः सर्वदा एव आयोजकानाम् एकः अस्ति शङ्घाई ऑटो शो विशेषतया, आधिकारिकं सार्वजनिकलेखं अनुमतम् अस्ति।

 

ज्ञातव्यं यत् "प्रिज्म" इत्यस्य लेखकेन ज्ञातं यत् शङ्घाई-वाहनप्रदर्शनस्य द्वौ "आधिकारिकौ" सार्वजनिकलेखौ स्तः, यथा "शंघाई-अन्तर्राष्ट्रीय-वाहन-उद्योग-प्रदर्शनी-आधिकारिक-वीचैट्-लेखः" तथा "शंघाई-अन्तर्राष्ट्रीय-वाहन-प्रदर्शनी" इति

 

पूर्वप्रमाणीकरणनिकायः "शंघाई अन्तर्राष्ट्रीयप्रदर्शनी (समूह) कम्पनी लिमिटेड् अस्ति।", यया 2025 शङ्घाई ऑटो शो इत्यस्य नवीनरूपेण उपर्युक्तं प्रेसविज्ञप्तिः जारीकृता अस्ति, उत्तरा प्रमाणीकरणसंस्था "बीजिंग झोंगमाओ गुओकी आर्थिकं व्यापारं च" अस्ति; co., ltd." इति कृत्वा अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं चीनपरिषदः जारीकृतः वाहनशाखायाः उपर्युक्तं वक्तव्यं।

 

सार्वजनिकलेखद्वयेन प्रकाशितानां सर्वथा भिन्नानां सूचनानां विषये उपर्युक्तः चीनवाहनसङ्घः अवदत् यत् "सत्यं यत् पूर्वं तौ द्वौ अपि आधिकारिकलेखाः आस्ताम्। तथा २०१६ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के पञ्जीकृताः आसन्।मासः अक्टोबर् च।

 

१९८५ तमे वर्षे शङ्घाई-वाहनप्रदर्शनस्य स्थापना अभवत्, अयं चीनदेशस्य प्रमुखेषु ए-वर्गस्य वाहनप्रदर्शनेषु अन्यतमः अस्ति । २०२३ तमस्य वर्षस्य एप्रिल-मासस्य १८ दिनाङ्कात् २७ दिनाङ्कपर्यन्तं २० तमे शङ्घाई-वाहनप्रदर्शनस्य आयोजनं राष्ट्रिय-सम्मेलन-प्रदर्शन-केन्द्रे (शाङ्घाई) भविष्यति ।

 

उपर्युक्तविवादानाम् विषये चीनपरिषदः अन्तर्राष्ट्रीयव्यापारप्रवर्धनस्य वाहनउद्योगशाखायाः विज्ञप्तौ उक्तं यत् सा प्रासंगिकविभागेभ्यः प्रतिवेदनं ददाति तथा च २०२५ तमस्य वर्षस्य शङ्घाई-वाहनप्रदर्शनस्य कृते प्रासंगिकं संगठनात्मकं कार्यं निरन्तरं करिष्यति, निरन्तरं च करिष्यति प्रासंगिक-एककैः सह संवादं कुर्वन्ति, वार्तालापं च कुर्वन्ति।