समाचारं

विदेशीयमाध्यमाः : इजरायल्-देशेन गाजा-देशे ये बम्बाः पातिताः तेषु अधिकांशः अमेरिका-देशेन निर्मिताः आसन्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“गाजादेशे इजरायलस्य सैन्यकार्यक्रमस्य प्रायः प्रत्येकस्मिन् पक्षे अमेरिकीसामग्रीः सम्मिलिताः सन्ति गाजादेशे कृताः इजरायलस्य “युद्धापराधाः” ” इति २० घटनाः ज्ञापिताः, इजरायलसेनायाः पातितानां बम्बानां बहुभागः अमेरिकादेशेन निर्मितः इति च दावान् अकरोत् इजरायलस्य रक्षामन्त्रालयेन प्रकाशितस्य नवीनतमवार्तानुसारं गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् आरभ्य अमेरिका-देशः ५०० परिवहनविमानैः १०७ जहाजैः च इजरायल्-देशं प्रति ५०,००० टन-अधिकं शस्त्रं सैन्य-उपकरणं च परिवहनं कृतवान् यद्यपि अमेरिकादेशः मध्यपूर्वे "अत्यन्तसक्रिय" कूटनीतिककार्यक्रमं कर्तुं बहुवारं वरिष्ठाधिकारिणः प्रेषयति तथापि "तटस्थस्य व्यक्तिस्य भूमिकां कर्तुं असफलः भवति" केचन मिस्रदेशस्य माध्यमाः अवदन् यत् उपरि उल्लिखितः अन्वेषणात्मकः लेखः एकः व्यापकः प्रश्नः उत्थापितवान् यत् मध्यपूर्वे अद्यापि शान्तिस्य आशा अस्ति वा? अनेके अरबजनाः मन्यन्ते यत् अमेरिकादेशः शान्तिप्रवर्तकः नास्ति, अपितु बाधकः अस्ति "अमेरिकादेशः सर्वदा इजरायलस्य पक्षे भवति, अतः क्षेत्रीयतनावः वर्धते" इति ।

अस्मिन् वर्षे जूनमासे इजरायलसेना गाजाखानयूनिस्-नगरात् निवृत्ता अभवत् ततः परं स्थानीयजनाः अमेरिकीनिर्मितं गोलाबारूदं रॉकेट-मलिनं च रिक्तं वा अविस्फोटितं वा आविष्कृतवन्तः (दृश्य चीन) २.

“अमेरिकादेशः इजरायल्-देशाय विमान-इन्धनं अपि प्रयच्छति” इति ।

"गाजा-देशे पतनम् : इजरायल्-देशेन युद्ध-अपराधानां कृते २० वारं अमेरिकी-शस्त्राणां उपयोगः कृतः स्यात्।" स्थलगत स्थिति इत्यादि। सूचीयां समाविष्टुं प्रसङ्गा निम्नलिखितशर्तानाम् पूर्तये आवश्यकाः सन्ति: अत्र पर्याप्तं प्रमाणं भवति यत् तस्य अन्तर्राष्ट्रीयकानूनस्य उल्लङ्घनस्य सम्भावना अधिका अस्ति, अमेरिकीशस्त्राणां सम्भावना इति दर्शयितुं न्यायालये उपयोक्तुं शक्यन्ते इति ठोससाक्ष्याणि सन्ति to be involved, and this अस्मिन् विश्लेषणे केवलं गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् आरभ्य इजरायल्-देशाय अमेरिका-देशेन प्रदत्तानां शस्त्राणां प्रकाराः एव आच्छादिताः सन्ति ।

लेखस्य मतं यत् एताः २० घटनाः अमेरिकीशस्त्रैः "कृतानां" युद्धापराधानां अल्पभागः एव भवितुम् अर्हन्ति । गाजादेशे इजरायलस्य सैन्यकार्यक्रमेषु अमेरिकीसामग्रीणां बहुधा उपयोगः भवति । यथा इजरायल्-देशः अमेरिकननिर्मितानि बम्बानि पातयितुं एफ-३५, एफ-१६, एफ-१५ इत्यादीनां अमेरिकननिर्मितानां युद्धविमानानाम् उपयोगं करोति । अमेरिकादेशः इजरायल्-देशाय विमानस्य इन्धनस्य अपि आपूर्तिं करोति । इजरायल-प्यालेस्टिनी-सङ्घर्षस्य नूतन-परिक्रमे अमेरिका-देशः इजरायल्-देशाय एतावता शस्त्राणि प्रदत्तवान् यत् पञ्चदश-दलः तान् वितरितुं पर्याप्तं मालवाहक-विमानं अन्वेष्टुं संघर्षं कुर्वन् अस्ति

"Responsible Statecraft" इति जालपुटे उक्तं यत् पूर्वघटनानां तुलने इजरायलस्य सैन्यकार्यक्रमाः अत्यन्तं विनाशकारीः आसन्, प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भस्य अनन्तरं सप्ताहत्रयेषु इजरायल्-देशः प्रतिसप्ताहं औसतेन ६,००० बम्ब-प्रहारं कृतवान् इजरायलस्य पूर्ववरिष्ठः सैनिकः अधिकारी इजरायलस्य हारेत्ज्-वृत्तपत्राय अवदत् यत् एषः "असामान्यः अपव्ययः" "लापरवाहः" च उपायः "अमेरिकादेशः शस्त्राणि धनं च निरन्तरं प्रदास्यति इति निरपेक्षं धारणाम् प्रतिबिम्बयति" इति

अस्य मासस्य मध्यभागे अमेरिकीसर्वकारेण इजरायल्-देशाय प्रमुखशस्त्रविक्रयणस्य अनुमोदनं कृतम्, यत्र एफ-१५ युद्धविमानानि, टङ्कगोलाबारूदं, सामरिकवाहनानि, वायु-वायु-क्षेपणास्त्राणि, मोर्टार-इत्यादीनि शस्त्राणि च प्रदत्तानि येषां कुलमूल्यं २० अरब-अधिकं भवति अमेरिकी डॉलर। "Responsible Statecraft" इति जालपुटे २६ तमे दिनाङ्के उक्तं यत् अतः पूर्वं अमेरिकी-सर्वकारेण केवलं प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्मिन् दौरस्य समये इजरायल्-देशाय शस्त्रविक्रयद्वयं घोषितम् आसीत् एकदा वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​कृते प्रकटितं यत् अस्मिन् वर्षे मार्चमासपर्यन्तं अमेरिकी-सर्वकारेण इजरायल्-देशेन सह १०० लघुशस्त्रव्यवहारस्य अनुमोदनं कृतम् यतः प्रत्येकस्य व्यवहारस्य मूल्यं २५ मिलियन-डॉलर्-रूप्यकात् न्यूनम् आसीत्, अतः औपचारिकरूपेण काङ्ग्रेस-पक्षस्य सूचनां दातुं वा सार्वजनिकं कर्तुं वा आवश्यकता नास्ति "Responsible Statecraft" इत्यनेन उक्तं यत् अमेरिकादेशः अन्यदेशेभ्यः शस्त्रनिर्वाहस्य प्रकटीकरणे न लज्जते तथापि इजरायलदेशाय शस्त्रविक्रयणस्य विषये अधिकांशसूचना मीडियाद्वारा प्रकटिता भवति।

“सन्तुलितभूमिकाभ्रमः भग्नः” ।

पूर्वोक्तः विश्लेषणात्मकः लेखः अरबमाध्यमेषु व्यापकं ध्यानं आकर्षितवान् । कतारस्य अलजजीरा-टीवी-स्थानकेन २७ दिनाङ्के उक्तं यत् एषा अन्वेषणं दीर्घकालीनचिन्ताम् प्रकाशयति यत् अमेरिकीसैन्यसहायता इजरायलस्य कट्टरपंथीव्यवहारं प्रोत्साहयति। एकः अरबविश्लेषकः अवदत् यत् अमेरिकादेशः प्रेक्षकः नास्ति अपितु प्यालेस्टिनीजनानाम् उत्पीडने "सहभागिभूमिकां निर्वहति" इति । यूएई-नगरस्य द नेशनल् इति वृत्तपत्रस्य विश्लेषकः अवदत् यत् यदा कदापि अमेरिकादेशः इजरायलस्य कार्याणि प्रति नेत्रं पातयति तदा क्षेत्रे अधिका अस्थिरतायाः कृते इन्धनं योजयति।

अमेरिकादेशः "युद्धविरामसम्झौतां सक्रियरूपेण प्रवर्धयति" "सङ्घर्षस्य विस्तारं निवारयितुं परिश्रमं करोति" इति भावः बहिः जगति त्यक्तुं प्रयतते अस्मिन् मासे अमेरिकीविदेशसचिवः ब्लिङ्केन् गतवर्षस्य अक्टोबर्-मासात् आरभ्य मध्यपूर्वस्य नवमयात्राम् अकरोत् । अमेरिकीसंयुक्तसेनाप्रमुखस्य अध्यक्षः ब्राउनः अपि मध्यपूर्वदेशस्य त्रिदिवसीययात्रायाः समाप्तिम् एव कृतवान् । सः रायटर्-पत्रिकायाः ​​समीपे अवदत् यत् २५ दिनाङ्के हिज्बुल-इजरायल-योः मध्ये घोर-आदान-प्रदानस्य अनन्तरं द्वन्द्वः अधिकं तीव्रः न जातः, ततः शमनस्य लक्षणं च दृश्यते

परन्तु अपरपक्षे इजरायल्-देशस्य प्रति अमेरिका-देशस्य “पक्षपातस्य” प्रमाणानि अद्यापि उद्भवन्ति । पेंटागन-पत्रिकायाः ​​प्रेस-सचिवः रायडरः २६ दिनाङ्के अवदत् यत् लेबनान-देशे हिजबुल-विरुद्धे इजरायल्-देशस्य "पूर्व-पूर्व-प्रहारस्य" अमेरिका-देशः भागं न गृहीतवान्, परन्तु लेबनान-देशे हिजबुल-सङ्घस्य आगामि-आक्रमणानां निरीक्षणार्थं इजरायल्-देशाय किञ्चित् गुप्तचर-निगरानीयं टोही-समर्थनं च अमेरिका-देशः प्रदत्तवान्

"बम्बः, बन्दुकाः, धनं - इजरायल् यत् इच्छति तत् अमेरिकादेशः तत् दास्यति।" अनेकाः प्रकरणाः येषु इजरायलसैनिकेभ्यः शस्त्राणि प्रदत्तानि येषां व्यवस्था अमेरिकीकायदानुसारं न कर्तव्या आसीत् । सः मन्यते यत् यदा अमेरिकादेशः इजरायल्-देशस्य उत्तरदायीत्वं दातुं असफलः भवति तदा न केवलं तस्य कृते "अपवादाः सृजति" अपितु अमेरिका-देशस्य अन्यदेशानां च कूटनीतिकसम्बन्धानां क्षतिं अपि करोति

सऊदी अल अरबिया टीवी इत्यत्र २७ दिनाङ्के टिप्पणीलेखे विश्वासः आसीत् यत् "जिम्मेदार स्टेटक्राफ्ट" इति जालपुटेन प्रकाशितं नवीनतमं प्रतिवेदनं "इजरायल-प्यालेस्टिनी-सङ्घर्षे अमेरिका-देशस्य संतुलन-भूमिकायाः ​​भ्रमः भग्नः अभवत्" इति " , "एतत् स्वस्य अरब-सहयोगिनां विमुखीकरणस्य जोखिमं करिष्यति।"

“अमेरिकादेशस्य कृते प्यालेस्टिनी-इजरायल-विषये स्वस्य अस्पष्टस्थितिं समाप्तुं समयः अस्ति”

२६ तमे दिनाङ्के "Responsible Statecraft" इति जालपुटे एकस्मिन् लेखे उक्तं यत् वाशिङ्गटनस्य मतं यत् अमेरिकादेशेन प्रदत्तानि शस्त्राणि इजरायलस्य अन्तर्राष्ट्रीयकानूनस्य विशिष्ट उल्लङ्घनेन सह सम्बद्धं कर्तुं अपर्याप्तं प्रमाणं नास्ति। "एतत् किमपि विश्वसनीयं नास्ति" इति लेखः उक्तवान् यत् यथा एतत् प्रतिवेदनं दर्शयति, पर्याप्तं सूचना उपलब्धा अस्ति। यदि अमेरिकी-सर्वकारः गाजा-देशस्य जनानां जीवनस्य यथार्थतया चिन्तां करोति तर्हि हिंसायाः साधनानि न दातुं इजरायल्-देशं निवारयितुं शक्नोति स्म ।

"प्यालेस्टिनी-इजरायल-विषये अमेरिका-देशस्य अस्पष्ट-स्थितेः समाप्तिः समयः अस्ति।" कतिपयानि सप्ताहाणि। अमेरिकादेशस्य वरिष्ठाधिकारिणः तस्य मित्रराष्ट्राणां च कर्तव्यनिष्ठापूर्वकं मध्यपूर्वस्य भ्रमणं कृतवन्तः, परन्तु सन्देशः अतीव परिचितः आसीत् यत् वयं इजरायलस्य आत्मरक्षायाः अधिकारस्य समर्थनं कुर्मः, सर्वेभ्यः पक्षेभ्यः आग्रहं कुर्मः यत् ते स्थितिं न्यूनीकर्तुं गाजा-देशस्य जनाः अत्यधिकं दुःखं प्राप्नुवन् |. परन्तु अमेरिकादेशेन कदापि अस्य दुःखस्य कारणं न व्याख्यातम् ।

लेखे उक्तं यत् इजरायलस्य प्रधानमन्त्री नेतन्याहू अमेरिकादेशस्य “कूटनीतिकमार्गप्रदर्शनानि” सहते परन्तु कदापि सारभूतकार्य्येषु भागं न गृहीतवान् । तथा च मध्यपूर्वे ब्लिन्केन् “सदैव असफलः” भवति । अमेरिकीनीतिः गाजा-देशे युद्धस्य समाप्तिविषये केन्द्रीभूता भवेत्, इजरायल-सर्वकारस्य नवीनतम-इशाराणां पूर्तिः च समयं विलम्बयितुं च कोऽपि उपायः नास्ति ।