समाचारं

अमेरिकी स्टॉक्स् बन्दः भवति : मार्केट् एनवीडिया इत्यस्य वित्तीयप्रतिवेदनस्य प्रतीक्षां कुर्वन् अस्ति, त्रयः प्रमुखाः सूचकाङ्काः किञ्चित् वर्धिताः, डाउ जोन्स औद्योगिक औसतं नूतनं उच्चतमं स्तरं प्राप्तवान्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मंगलवासरे पूर्वसमये त्रयः प्रमुखाः सूचकाङ्काः ०.०२% किञ्चित् वर्धिताः, पुनः नूतनं समापनस्य उच्चतमं स्तरं स्थापितवन्तः, एस एण्ड पी ५०० सूचकाङ्कः अपि सर्वकालिकस्य उच्चतमस्य समीपं गच्छति स्म

(त्रयाणां प्रमुखसूचकाङ्कानां निमेषचार्ट्स्, स्रोतः: TradingView)

समापनपर्यन्तं डाउ जोन्स सूचकाङ्कः ०.०२% वर्धमानः ४१,२५०.५० अंकाः अभवत्;

निवेशकाः एनवीडिया इत्यस्य वित्तीयप्रतिवेदनस्य प्रतीक्षां कुर्वन्ति, यत् बुधवासरे मार्केट् बन्दीकरणानन्तरं विमोचनं कर्तुं निश्चितम् अस्ति .निवेशकाः एआइ उद्योगस्य स्थितिं मूल्याङ्कनार्थं तस्य नवीनतमप्रदर्शनस्य उपयोगं करिष्यन्ति।

डॉयचेबैङ्कस्य विश्लेषकरणनीतिज्ञः जिम रीड् इत्यनेन उक्तं यत् एनवीडिया इत्यस्य प्रदर्शनेन बहु ध्यानं आकृष्टम् यतः कम्पनीयाः पूर्वत्रिमासिकप्रतिवेदनेन रोजगारस्य अथवा महङ्गानि प्रतिवेदनस्य तुलनीयं विपण्यप्रतिक्रिया उत्पन्ना।

बेर्ड् विश्लेषकः रॉस् मेफील्ड् इत्यनेन दर्शितं यत् एनवीडिया इत्यस्य अर्जनस्य प्रतिवेदनस्य प्रकाशनात् पूर्वं प्रायः कोऽपि महत्त्वपूर्णः आर्थिकदत्तांशः नास्ति, अतः मार्केट् प्रतीक्षा-दृष्टि-स्थितौ अस्ति

ए.आइ.सर्वरनिर्मातृसंस्थायाः एएमडी इत्यस्य शेयरमूल्यं मंगलवासरे २.६४% न्यूनीकृत्य सत्रस्य कालखण्डे ८% अधिकं न्यूनम् अभवत् । हिण्डेन्बर्ग् इति प्रसिद्धा लघुविक्रयसंस्था मंगलवासरे कम्पनीविषये अल्पविक्रयप्रतिवेदनं प्रकाशितवती।

लोकप्रिय स्टॉक प्रदर्शन

बृहत् प्रौद्योगिक्याः स्टॉक्स् वर्धितः अथवा पतितः, एप्पल् ०.३७%, माइक्रोसॉफ्ट ०.०८%, एन्विडिया १.४६%, टेस्ला १.८८%, गूगलस्य ०.८९%, अमेजन १.३६%, मेटा ०.३९% च पतितः

लोकप्रिय चीनस्य अवधारणा स्टॉक्स् विभिन्नरीत्या वर्धितः अथवा न्यूनः अभवत् The Nasdaq China Golden Dragon Index 0.39%, Alibaba 0.38%, JD.com 2.25%, Pinduoduo 4.09%, NIO 0.74%, Xpeng Motors च 6.52% वृद्धिः अभवत् , । ली ऑटो २.३६%, बिलिबिली १.४७%, बैडु १.६२%, नेटईज् १.२६%, टेन्सेन्ट म्यूजिक् ०.२८%, iQiyi २.३८% च न्यूनीकृतः ।

कम्पनी वार्ता

[OpenAI अस्मिन् शरदऋतौ एव तर्कस्य AI उत्पादं "स्ट्रॉबेरी" प्रक्षेपणं कर्तुं शक्नोति]।

यथा यथा OpenAI अधिकं धनं संग्रहयति तथा तथा तस्य शोधकर्तारः एकं नूतनं कृत्रिमबुद्धि-उत्पादं प्रारम्भं कर्तुं प्रयतन्ते, यस्य उद्देश्यं अस्ति यत् अस्मिन् शरदऋतौ एव तत् प्रक्षेपणं करणीयम्, यस्य कोडनाम स्ट्रॉबेरी इति, चैट्बोट् इत्यस्य भागरूपेण - सम्भवतः In ChatGPT इति कार्ये सम्बद्धाः शोधकर्तारः अवदन् यत् स्ट्रॉबेरी "पूर्वं कदापि न दृष्टानां गणितीयसमस्यानां समाधानं कर्तुं शक्नोति यत् वर्तमानचैट्बोट्-इत्यनेन कर्तुं न शक्यते, प्रोग्रामिंग्-सम्बद्धानां समस्यानां समाधानार्थं अपि प्रशिक्षिता अस्ति" इति

[केएलएम रॉयल डच् एयरलाइन्स् : बोइङ्ग् इत्यनेन निर्मितानाम् विमानानाम् उपयोगः न भवति] ।

केएलएम रॉयल डच् एयरलाइन्स् इत्यनेन स्थानीयसमये अगस्तमासस्य २७ दिनाङ्के अल्पदूरविमानयानानां कृते प्रथमं एयरबस् विमानस्य वितरणं कृतम् । केएलएम आगामिषु कतिपयेषु वर्षेषु नूतनबेडायां ७ अरब यूरो निवेशं करिष्यति, बोइङ्ग् कम्पनीद्वारा उत्पादितानां विमानानाम् उपयोगं न करिष्यति इति कम्पनी अवदत्। अवगम्यते यत् कम्पनी वर्तमानकाले सेवायां विद्यमानस्य बोइङ्ग् ७३७ विमानस्य स्थाने एयरबस् ए३२१नियो विमानस्य उपयोगं कर्तुं योजनां करोति, तथा च विद्यमानस्य बोइङ्ग् विमानस्य, दीर्घदूरविमानयानस्य कृते उपयुज्यमानस्य यात्रीविमानस्य च स्थाने एयरबस् ए३५० विमानस्य उपयोगं कर्तुं योजनां करोति

[कारभाडाकम्पनी हर्ट्ज् स्वस्य संचालकमण्डले सदस्यद्वयं योजयति, येन मण्डलसदस्यानां संख्या ११ भवति] ।

अमेरिकीकारभाडाकम्पनी हर्ट्ज् इत्यनेन मंगलवासरे उक्तं यत् तया फ्रांसिस् ब्लेक्, लुसी क्लार्क डौगर्टी च स्वस्य निदेशकमण्डले निर्वाचितौ, येन बोर्डसदस्यानां संख्या नवतः ११ यावत् वर्धिता। हर्ट्ज् दुर्बलमागधायाः कारणेन स्वस्य परिचालनं न्यूनीकरोति, मरम्मतस्य समग्रबेडारक्षणस्य च अपेक्षितापेक्षया अधिकव्ययस्य अनन्तरं विद्युत्वाहनानां सफाईं कुर्वन् अस्ति

[आयर्लैण्ड्देशे नूतनदत्तांशकेन्द्रस्य गूगलस्य योजना "जालक्षमता अपर्याप्तम्" इति वदन् स्थानीयपरिषद्द्वारा अङ्गीकृता]।

आयर्लैण्ड्देशस्य दक्षिण डब्लिन् काउण्टी काउन्सिल इत्यनेन दक्षिण डब्लिन् इत्यस्मिन् ग्रान्ज कैसल बिजनेस पार्क इत्यस्मिन् नूतनस्य डाटा सेण्टर इत्यस्य योजनायाः अनुमतिः गूगल आयर्लैण्ड् इत्यस्मै दातुं नकारितम् अस्ति दत्तांशकेन्द्रं शक्तिं दातुं स्थले नवीकरणीय ऊर्जा।"

संसदः अपि अवदत् यत् गूगलेन "प्रस्ताविता परियोजना २०२७ तमे वर्षे कार्यान्वितं जातं चेत् विद्युत्प्रदायं कथं प्रभावितं करिष्यति" इति विषये पर्याप्तविस्तृतसूचना न प्रदत्ता। योजना गूगलस्य आयरिश-दत्तांशकेन्द्रपरिसरस्य तृतीयचरणम् अस्ति, तत्र ८०० निर्माणकार्यस्थानानां निर्माणं भवति, यत्र एकवारं परिचालनं कृत्वा ५० कार्यस्थानानि सृज्यन्ते इति अपेक्षा अस्ति आयरिश-केन्द्रीय-सांख्यिकीय-ब्यूरो-अनुसारं गतवर्षे आयर्लैण्ड्-देशस्य कुल-विद्युत्-उपभोगस्य प्रायः २१% भागः आँकडा-केन्द्रस्य विद्युत्-उपभोगः अभवत्, यदा तु २०१५ तमे वर्षे एतत् आकङ्कणं केवलं ५% आसीत् २०२८ तमे वर्षे एषा संख्या २७% यावत् भविष्यति इति अपेक्षा अस्ति ।

[एलिलि इत्यस्य स्वसञ्चालितजालस्थले "लघुकप" वजनक्षयस्य गोल्यः प्रक्षेपणं करोति, मूल्यं मूलभूतसंस्करणस्य आर्धं एव अस्ति]।

मंगलवासरे (अगस्त २७) स्थानीयसमये एली लिली इत्यनेन स्वस्य आधिकारिकजालस्थले घोषितं यत् अमेरिकादेशे जेप्बाउण्ड् (Tilpotide Injection) इत्यस्य लघुमात्रायाः संस्करणं प्रारब्धम् अस्ति, एली लिली इत्यस्य स्वसञ्चालितजालस्थले “लिलीडायरेक्ट्” इत्यत्र रोगिणः तत् क्रेतुं शक्नुवन्ति । आगच्छति।

रोगिणां कृते क्रमेण मात्रां वर्धयितुं जेप्बाउण्ड् इत्यस्य षट् मात्राः (२.५ मिग्रा, ५ मिग्रा, ७.५ मिग्रा, १० मिग्रा, १२.५ मिग्रा, १५ मिग्रा) सन्ति । मूलतः, मात्रां न कृत्वा, चतुर्सप्ताहात्मकस्य इन्जेक्शनपाठ्यक्रमस्य मूल्यं US$1,059.87 (प्रायः RMB 7,553) आसीत् ।

एली लिली इत्यस्य नवीनतममूल्यनिर्धारणानुसारं २.५ मिग्रा इत्यस्य एकस्य मात्रायाः मूल्यं ३९९ अमेरिकीडॉलर् (प्रतिशीशी ९९.७५ अमेरिकीडॉलर्) अस्ति, यत् अस्ति मूलमूल्यात् प्रायः छूटः।

एली लिली इत्यनेन उक्तं यत् एतत् कदमः कम्पनीयाः ज़ेप्बाउण्ड् इत्यस्य आपूर्तिं विस्तारयितुं साहाय्यं कर्तुं शक्नोति यत् तस्य उच्चविपण्यमागधां पूरयितुं शक्नोति। तस्मिन् एव काले एषः नूतनः विकल्पः मोटापेन पीडितानां कोटिकोटि-प्रौढानां कृते साहाय्यं कर्तुं शक्नोति ये अमेरिकी-स्वास्थ्य-बीमेन आच्छादिताः न सन्ति, तेषां आवश्यकतानुसारं औषधानि प्राप्तुं साहाय्यं कर्तुं शक्नोति ।