समाचारं

क्रिप्टोमुद्राविपण्यं एकदा ५८,००० डॉलरस्य चिह्नात् अधः पतितम्, ८०,००० तः अधिकाः जनाः स्वस्थानानि परिसमाप्तवन्तः ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्रिप्टोमुद्राविपण्ये सहसा विक्रयः अभवत् ।

अगस्तमासस्य २८ दिनाङ्के प्रातःकाले क्रिप्टोमुद्राविपण्यस्य क्षयः अभवत् । मार्केट्-दत्तांशैः ज्ञायते यत् अद्य प्रातः एकदा बिटकॉइनः ५८,००० अमेरिकी-डॉलर्-अङ्कात् अधः पतितः, यत्र ७% अधिकं दैनिकं क्षयः अभवत्, एकदा एथेरियमः २,४०० अमेरिकी-डॉलर्-अङ्कात् अधः पतितः, न्यूनतमं २,३८८ अमेरिकी-डॉलर्-रूप्यकाणि प्राप्तवान्, यत्र दैनिकं ९% अधिकं न्यूनता अभवत्; .

कोइनग्लास्-दत्तांशैः ज्ञायते यत् विगत-२४ घण्टेषु सम्पूर्णे वर्चुअल्-मुद्रा-विपण्ये कुलम् ८५,५६३ जनाः परिसमाप्ताः अभवन्, यत्र कुल-परिसमापन-राशिः ३१४ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि अस्ति

अमेरिकी-शेयर-बजारस्य आरम्भे रात्रौ एव (अगस्त-मासस्य २७ दिनाङ्कस्य सायंकाले, बीजिंग-समये) आभासी-मुद्रा-बाजारे अपि सम्भवतः एतेन प्रभावितः, अमेरिकी-क्रिप्टो-मुद्रा-अवधारणायाः स्टॉक्-मध्ये सामूहिकरूपेण पतनं जातम् ४.३६ % अधिकं बन्दः, कनान-प्रौद्योगिकी ३.७७% अधिकं, माइक्रोस्ट्रेटेजी ४.६९%, कोइन्बेस् २.७९%, दंगा-मञ्चः ५.५%, क्लीनस्पार्क् ५.६७% च बन्दः अमेरिकी-शेयर-बजारस्य बन्दीकरणानन्तरं उपर्युक्तेषु शेयर्-मध्ये अधिकं पतनं जातम्, यत्र मैराथन्-डिजिटल-माइक्रो-स्ट्रेटेजी-इत्येतयोः द्वयोः अपि ३% अधिकं न्यूनता अभवत् ।

नास्डैक बिटकॉइन सूचकाङ्कविकल्पानां कृते SEC अनुमोदनं याचते

एक्स्चेन्ज-सञ्चालकः नास्डैकः मंगलवासरे अवदत् यत् सः बिटकॉइन-सूचकाङ्क-विकल्पानां प्रारम्भं व्यापारं च कर्तुं अमेरिकी-प्रतिभूति-विनिमय-आयोगात् (SEC) अनुमोदनं याचते। आदानप्रदानेन उक्तं यत् प्रस्ताविताः नास्डैक बिटकॉइन सूचकाङ्कविकल्पाः CME CF Bitcoin Real-time Index इत्यस्य निरीक्षणं करिष्यन्ति, यत् CF Benchmarks इत्यनेन CME समूहेन संचालितैः एक्सचेंजैः प्रदत्तानां बिटकॉइन वायदानां तथा विकल्पानां अनुबन्धानां निरीक्षणार्थं विकसितम् आसीत्

क्रिप्टोमुद्राविपण्यस्य अद्यतनः अशान्तिः

वस्तुतः गतशुक्रवासरे फेडरल् रिजर्वस्य अध्यक्षस्य पावेल् इत्यस्य भाषणात् आरभ्य क्रिप्टोमुद्राविपण्यं रोलरकोस्टरयात्रायां वर्तते।

२३ अगस्तदिनाङ्के स्थानीयसमये फेडरल् रिजर्वस्य अध्यक्षः पावेल् "वैश्विककेन्द्रीयबैङ्कस्य वार्षिकसभायां" घोषितवान् यत् "नीतिसमायोजनस्य समयः आगतः", यस्य व्याख्या मार्केटेन व्याजदरे कटौतीयाः अद्यपर्यन्तं स्पष्टतमं संकेतं प्रेषयति इति कृता . सः अपि मन्यते यत् अमेरिकी अर्थव्यवस्था "स्थिरगत्या" वर्धमाना अस्ति तथा च महङ्गानि २% यावत् पतति इति अधिकं विश्वसिति, येन आर्थिकमन्दतायाः विषये चिन्ता न्यूनीभवति सः "क्रमशः" व्याजदरे कटौतीयाः अपि उल्लेखं न कृतवान्, येन अधिकस्य स्थानं त्यक्तम् पर्याप्त नीतिसमायोजनानि।

अस्य वक्तव्यस्य अनन्तरं क्रिप्टोमुद्राविपण्यं तीव्रगत्या वर्धयितुं आरब्धवान् बिटकॉइनः प्रायः ६०,००० अमेरिकीडॉलर् तः वर्धितः तथा च तस्मिन् दिने संक्षिप्तसमायोजनस्य अनन्तरं एकदा अगस्तमासस्य २६ दिनाङ्के अमेरिकीडॉलर् ६५,००० चिह्नं अतिक्रान्तवान् अन्ये क्रिप्टोमुद्राः अपि It's a similar trend . इदानीं शुक्रवासरे स्पॉट् बिटकॉइन-विनिमय-व्यापार-निधिषु (ETFs) २५१ मिलियन-डॉलर्-रूप्यकाणां शुद्धप्रवाहः अभवत् ।

परन्तु ततः बिटकॉइनस्य उतार-चढावः पतनं च आरब्धम्, अद्य प्रातः यावत् तस्य क्षयः त्वरितम् अभवत् । संस्थागतविश्लेषकाः मन्यन्ते यत् प्रमुखाः मुद्राः गतसप्ताहे प्राप्तं प्रवर्धनं पचयन्ति यत् पावेल् इत्यस्य संकेतात् यत् सः बेन्चमार्कव्याजदरेषु कटौतीं करिष्यति इति।

विश्लेषकाः पूर्वं दर्शितवन्तः यत् बिटकॉइन-खनकानां खननव्ययः प्रतिमुद्रां ७२,२२४ अमेरिकी-डॉलर् यावत् अधिकः अस्ति, यत् बिटकॉइनस्य वर्तमानमूल्यात् बहु अधिकम् अस्ति, यत् विपण्यां विक्रयस्य दबावं जनयिष्यति