समाचारं

"नियमं स्थापयितुं" बालिका केबिनस्नानगृहे निरुद्धा आसीत् किम् एतत् वैधानिकम्? वकिलस्य कथनम्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव विमानयाने द्वयोः महिलायात्रिकयोः रोदनं कुर्वतीं बालिकां स्वपितामहात् दूरं नीत्वा "नियमं निर्धारयितुं" केबिनस्नानगृहे ताडयन्तः दृश्यमानः भिडियो अन्तर्जालद्वारा उष्णविमर्शं प्रेरितवान् अनेके नेटिजनाः अस्य कार्यस्य विषये प्रश्नं कृतवन्तः।
प्रासंगिकाः वकिलाः बीजिंग-दैनिक-ग्राहक-सम्वादकस्य साक्षात्कारे अवदन् यत् यात्रिकयोः बालकान् “शिक्षणाय” स्नानगृहे नेतुम् इति व्यवहारः नाबालिगानां वैध-अधिकारस्य हितस्य च उल्लङ्घनं करोति, यद्यपि तेषां अभिभावकस्य सहमतिः अस्ति वा न वा इति , तथा च विमानस्य क्रमं उड्डयनसुरक्षां च प्रभावितवती । मनोवैज्ञानिकपरामर्शविशेषज्ञाः स्मारयन्ति यत् एतादृशः सरलः कच्चः च व्यवहारः न केवलं अवांछनीयः भवति, अपितु उत्पन्ना भावनात्मकस्मृतिः बालस्य जीवने अपि प्रभावं कर्तुं शक्नोति
घटना
एकवर्षीयां बालिकां "शिक्षितं" कर्तुं अपरिचितेन केबिनस्नानगृहे नीता।
अद्यैव केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् - अगस्तमासस्य २४ दिनाङ्के गुइयांग्-नगरात् शाङ्घाई-नगरं प्रति गच्छन्त्याः विमाने द्वौ महिलाः एकवर्षाधिकस्य बालिकायाः ​​रोदनं सहितुं न शक्तवन्तौ इति कारणेन तस्याः पितामह्याः दूरं नीतवन्तौ त्यक्त्वा ततः विमानशौचालये किञ्चित् "शिक्षणाय" निरुद्धः अभवत् ।
अन्तर्जालमाध्यमेन प्रसारितस्य भिडियायाः अनुसारं स्नानगृहस्य कोणे स्थिता एकः बालिका हृदयविदारितरूपेण रोदिति स्म, रोदिति स्म, "दादी" इति आह्वयति स्म । लघुस्नानगृहे द्वौ महिलाः अपि सङ्कीर्णौ आस्ताम्, "साधु शिशु, रोदनं त्यजतु। यदि त्वं रोदनं त्यजसि तर्हि अहं त्वां बहिः नेतुम् अर्हति।" मुखं निःशब्दं कुरु” इति निःशब्दं शृणोषि मा रोदि ।”
अस्य भिडियोस्य प्रकाशनानन्तरं तस्य कारणेन अन्तर्जालद्वारा उष्णचर्चा अभवत् । २६ अगस्तदिनाङ्के सायं जुनेयाओ विमानसेवा इत्यनेन अस्मिन् विषये वक्तव्यं प्रकाशितं यत् सत्यापनानन्तरं बालयात्री २४ अगस्तदिनाङ्के HO2382 (Guiyang-Pudong) इति विमानेन स्वपितामहपितामहीभिः सह यात्रां कृतवान्। उड्डयनकाले बालकः निरन्तरं रोदिति स्म अन्येषां यात्रिकाणां बाधां परिहरितुं तस्य पितामह्याः सहमत्या द्वौ यात्रिकौ बालकं शिक्षणार्थं शौचालयं नीतवन्तौ अस्मिन् क्रमे बालस्य पितामही तस्य सह गत्वा प्रतीक्षते स्म शौचालयस्य द्वारे ।
तदतिरिक्तं विमानसेवा बालस्य मातुः सह दूरभाषेण स्थितिं सत्यापितवती अस्ति बालस्य माता स्वपितामहात् सम्पूर्णं घटनां ज्ञातवती इति उक्तवती, विमाने सहायतां दातुं यात्रिकद्वयस्य व्यवहारस्य अवगमनं च प्रकटितवती।
अगस्तमासस्य २७ दिनाङ्के जुनेयाओ-विमानसेवा पुनः मीडिया-सङ्घस्य प्रतिक्रियां दत्त्वा उक्तवती यत्, अपरिचितानाम् बालकानां कृते तथाकथित- "शिक्षा"-कार्यं कर्तुं अपरिचितानाम् अभ्यासस्य निन्दां कृतवती अस्ति , तथा जुनेयाओ विमानसेवा सुधारं करिष्यति . तदतिरिक्तं बहुजनानाम् एकत्र शौचालयस्य प्रवेशः न भवति ।
अधिवक्ता
अभिभावकः सहमतः वा न वा इति न कृत्वा एतत् अवैधम्
संवाददाता अवलोकितवान् यत् यद्यपि जुनेयाओ विमानसेवाया एकं वक्तव्यं प्रकाशितवती यत् द्वयोः यात्रिकयोः कार्याणि बालकानां पितामह्याः सहमत्या एव कृताः तथापि बहवः नेटिजनाः अद्यापि प्रश्नं कुर्वन्ति यत् मातापितृणां सहमत्या अपरिचितानाम् अधिकारः अस्ति यत् बालकान् तत्र नेतुम् the bathroom. "शिक्षितुं"? केचन नेटिजनाः पृष्टवन्तः यत्, किं बहुजनानाम् स्नानगृहे प्रवेशः अवैधः अस्ति? किं सुरक्षाधिकारिणः विमानसेविकाः च स्वकर्तव्ये असफलाः अभवन् ?
बीजिंग जिंगझेन् लॉ फर्मस्य वकीलः याङ्ग गाओफन् इत्यनेन सूचितं यत् मम देशस्य "नाबालिकानां संरक्षणस्य कानूनम्" इत्यस्य अनुच्छेदः ४ स्पष्टतया निर्धारितं यत् नाबालिगानां निबन्धनं तेषां कानूनानां लक्षणानाञ्च अनुरूपं करणीयम् ये स्वस्थशारीरिकमानसिकविकासस्य अनुकूलतां प्राप्नुवन्ति नाबालिगानां कृते तथा च नाबालिगानां कृते सर्वाधिकं लाभप्रदस्य सिद्धान्तस्य पालनं कुर्वन्तु तथा च रक्षणं शिक्षायाः सह संयोजयन्तु।
"अभिभावकस्य सहमत्या वा न वा, द्वयोः यात्रिकयोः स्वसन्ततिं शिक्षणार्थं स्नानगृहं नेतुम् व्यवहारः अतीव अनुचितः, कानूनेन सह असङ्गतः च अस्ति। एषा सरलः कच्चा च शिक्षापद्धतिः न केवलं बालस्य शारीरिक-मानसिक-स्वास्थ्यस्य कृते हानिकारकः अस्ति , but also विमानस्य उड्डयनकाले सुरक्षारक्षणस्य अभावं विद्यमानस्य अन्तरिक्षे बालकान् स्थापयितुं अपि अविचारितः अस्ति" इति याङ्ग गाओफान् अवदत्।
तदतिरिक्तं "नाबालिगसंरक्षणकानूनम्" निर्धारयति यत् नाबालिगानां व्यक्तिगतगौरवस्य सम्मानः नाबालिगानां गोपनीयताधिकारस्य व्यक्तिगतसूचनायाश्च रक्षणं सम्पूर्णसमाजस्य सामान्यदायित्वम् अस्ति याङ्ग गाओफन् इत्यस्य मतं यत् बालस्य किमपि व्यवहारं विना सार्वजनिकरूपेण विडियो प्रकाशयितुं विडियो प्रकाशकस्य व्यवहारः नाबालिगानां चित्रस्य अधिकारस्य गोपनीयतायाः च उल्लङ्घनं कर्तुं शक्नोति, तथा च प्रभावं निवारयितुं समये एव विडियो विलोपनीयः।
याङ्ग गाओफन् इत्यस्य मतं यत् शारीरिक-मानसिक-स्वास्थ्यात् आरभ्य व्यक्तिगत-गौरव-पर्यन्तं सर्वेषु पक्षेषु बालानाम् स्वस्थ-वृद्धेः रक्षणं केवलं "नाबालिग-संरक्षण-कानूनस्य" प्रावधानं न भवेत्, अपितु सम्पूर्ण-समाजस्य साधारण-दायित्वं, उपक्रमः च भवितुम् अर्हति .
बीजिंग-लान्पेङ्ग-कानून-संस्थायाः निदेशकः झाङ्ग-किहुआइ-इत्यपि मन्यते यत् एकवर्षीयं बालकं अपरिचिताय हस्ते समर्प्य शिक्षणार्थं स्नानगृहं नेतुम् बालस्य शारीरिक-मानसिक-स्वास्थ्यस्य महती क्षतिः भविष्यति बालस्य रक्षकः वा यात्रिकद्वयं वा, एषः व्यवहारः अनुचितः अस्ति, नाबालिगानां वैधाधिकारस्य, हितस्य च उल्लङ्घनं करोति
तदतिरिक्तं विमानं उच्चगतिपरिवहनवाहनम् इति कारणतः केबिनस्नानगृहस्य उपयोगः "सुविधां" हस्तप्रक्षालनं च विहाय अन्यप्रयोजनार्थं कर्तुं न शक्यते अन्यथा विमानस्य सामान्यक्रमं प्रभावितं कर्तुं शक्नोति, उड्डयनसुरक्षामपि प्रभावितं कर्तुं शक्नोति
झाङ्ग किहुआई इत्यनेन उक्तं यत् परिवहनसाधनरूपेण विमानेषु यात्रिकाणां आयुः विषये कोऽपि प्रतिबन्धः नास्ति, परन्तु सर्वेषां चालकदलस्य सदस्यानां प्रासंगिकं प्रशिक्षणं प्राप्तव्यम् आसीत्। यदा ज्ञायते यत् कश्चन बालकः केबिने रोदिति स्म तदा जहाजे स्थिताः विमानसेविकाः जिज्ञासायाः, आरामस्य, साहाय्यं च कर्तुं प्रवृत्ताः भवेयुः अस्मिन् विषये विमानसेविकाः अपि स्वकर्तव्यं न निर्वहन्ति स्म
"किमपि न भवतु, वयं कठोरं कार्यं कर्तुं न शक्नुमः। एतयोः महिलायात्रिकयोः अस्मात् घटनातः पाठः ज्ञास्यति इति आशास्महे।"
मनोवैज्ञानिक
भावनाभिः निर्मिताः स्मृतयः बालकानां जीवनपर्यन्तं प्रभावं कर्तुं शक्नुवन्ति
"त्रयवर्षेभ्यः पूर्वं बालकाः भावनानां प्रति अतीव संवेदनशीलाः भवन्ति। यदि कश्चन अपरिचितः व्यक्तिः एतादृशं लघुबालकं शिक्षणार्थं लघुस्थाने आनयति तर्हि तत् बालकस्य कृते महत् मनोवैज्ञानिकं भयं जनयिष्यति, उत्पन्ना भावनात्मकस्मृतिः बालकं चिरकालं यावत् प्रभावितं कर्तुं शक्नोति time. , यदि संवेदनशीलः बालकः अस्ति, आजीवनमपि," इति मनोवैज्ञानिकपरामर्शदाता हान संकी स्मरणं कृतवान्।
हान सान्की पत्रकारैः सह उक्तवान् यत् मनोवैज्ञानिकदृष्ट्या ३ वर्षाणाम् अधः बालकाः निम्नलिखितकारणानां कारणात् रोदन्ति : क्षुधार्ताः, निद्रालुः, असहजः, ऊबः च। विमानस्य आकस्मिकं पतनं, वायुप्रवाहस्य सम्मुखीभवति स्पन्दनं च एकवर्षाधिकानां बालकानां उपरि अधिकं प्रभावं जनयति । शारीरिक-असुविधायाः कारणेन बालकः अविरामं रोदिति । अस्मिन् समये तस्य सम्यक् संचालनं कथं करणीयम् इति बालस्य उपरि प्रभावाय महत्त्वपूर्णम् अस्ति ।
"त्रिवर्षेभ्यः न्यूनानां बालकानां भावनानां स्मरणस्य क्षमता अतीव प्रबलं भवति। यदा ते वृद्धाः भवन्ति तदा ते एतां घटनां स्मर्तुं न शक्नुवन्ति, परन्तु भावनात्मकस्मृतिः सर्वदा बालस्य वृद्ध्या सह गन्तुं शक्नोति matter whether it is rough treatment , or indifferent and cold treatment are not appropriate methods, तथा च बालस्य भविष्यस्य वृद्धौ नकारात्मकः प्रभावः भविष्यति।
तस्य निवारणस्य किं सर्वोत्तमम् ? हान संकी इत्यनेन उक्तं यत् मातापितरौ बालकं बाहुयुग्मे धारयन्तु, बालस्य शिरः मातापितुः हृदये आश्रित्य, बालस्य पृष्ठं मन्दं थपथपाय, बालकेन सह मन्दं वार्तालापं कुर्वन्तु। "सामान्यतया यावत् मातापितुः मनोदशां स्थिरं भवति तावत् बालकः शीघ्रमेव तस्य भावः भवति, मनोभावः च शान्तः भविष्यति। यदि बालस्य रोदनात् मातापितृणां मनोभावः तनावपूर्णः भवति तर्हि बालस्य मनोदशा अपि प्रभावितः भविष्यति, तथा च instead रोदनं वर्धितम्।"
हान सन्की इत्यस्य मतं यत् बालकानां सामान्यरोदनव्यवहारं जनसामान्यं सहनशीलं भवेत्। यदि प्रौढाः त्रिवर्षेभ्यः न्यूनानां बालकानां सामान्यरोदनेन उत्पद्यमानस्य कोलाहलस्य प्रति विशेषतया संवेदनशीलाः भवन्ति, तथा च कोलाहलस्य उत्तेजनस्य प्रति प्रबलं प्रतिक्रियां कुर्वन्ति अथवा नियन्त्रणं अपि नष्टं कुर्वन्ति तर्हि ते अपि सजगाः भवेयुः यत् ते उपस्वास्थ्यस्थितौ सन्ति वा इति "तीव्र चिन्ता आक्रमण"।
प्रतिवेदन/प्रतिक्रिया