समाचारं

३० तमे ३१ तमे दिनाङ्के झाङ्ग किङ्ग्चुआन् चिकित्सापरिक्रमणार्थं सिन्टाई पारम्परिकचीनीचिकित्साचिकित्सालये गतः ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगनगरस्य पारम्परिकचीनीचिकित्सायाः सुप्रसिद्धः विशेषज्ञः झाङ्ग किङ्ग्चुआन् ३०, ३१ अगस्तदिनाङ्के परामर्शाय, वार्ड-गोलेषु च अस्माकं चिकित्सालये आगमिष्यति। तेषु ३० अगस्तदिनाङ्के प्रातःकाले परामर्शः, अपराह्णे वार्डपरिक्रमणः च भविष्यति; (प्रतिदिनं ३० जनानां कृते सीमितम्)
इतः परं भवन्तः नियुक्तिं कर्तुं शक्नुवन्ति!
चिकित्सालयस्य स्थानम् : १.उपचार एवं निवारण विभाग, चतुर्थ तल, नम्बर 1 व्यापक भवन, Xintai पारम्परिक चीनी चिकित्सा अस्पताल (Guoyitang जिला 2)
विशेषज्ञ प्रोफाइल
झांग किंगचुआन
चीनस्य साम्यवादीपक्षस्य सदस्यः, बीजिंग-चीनी-चिकित्सा-विश्वविद्यालयस्य स्नातकोत्तरः, वर्तमानकाले बीजिंग-रॉयल-अस्पतालस्य एकीकृत-पारम्परिक-चीनी-पाश्चात्य-चिकित्सा-विभागस्य कार्यकारी-उपनिदेशकः सः बीजिंग-विश्वविद्यालयस्य चीनीय-चिकित्सायाः प्राध्यापकस्य अधीनं अध्ययनं कृतवान् तथा च राष्ट्रियप्रसिद्धः पुरातनः चीनीयः चिकित्सावैद्यः, निदेशकः झाङ्ग झाओयुआन्, बीजिंगनगरस्य प्रसिद्धः पुरातनः चीनीयः चिकित्सावैद्यः, तथा च कोङ्ग बोहुआ इत्यस्य चिकित्साकौशलस्य अमूर्त उत्तराधिकारी कोङ्ग लिङ्गः पुरातनः चीनीयः वैद्यः इति प्रसिद्धः अस्ति। सम्प्रति सः राष्ट्रिय-अमूर्त-सांस्कृतिकविरासतां कोङ्ग बोहुआ पारम्परिक-चीनी-चिकित्सा-परिवारस्य चिकित्सा-कौशलस्य चतुर्थ-पीढीयाः उत्तराधिकारी अस्ति तथा च बीजिंग-पारम्परिक-चीनी-देशस्य “नवीन-3+3”-परियोजनायाः कोङ्ग-बोहुआ-परिवारस्य (काङ्ग-लिङ्ग्यु)-विरासत-कार्यस्थानस्य उत्तराधिकारी अस्ति औषध उत्तराधिकारः ।
शैक्षणिकं अंशकालिकं कार्यं : १.
पारम्परिक चीनी चिकित्सासंशोधनस्य प्रवर्धनार्थं चीनसङ्घस्य पारम्परिकचीनीचिकित्साविरासतकार्यसमितेः स्थायीसमितेः सदस्यः, एकीकृतपारम्परिकचीनी-पाश्चात्यचिकित्सायाः बीजिंग-समाजस्य द्वितीयसमुचितप्रौद्योगिकीव्यावसायिकसमितेः सदस्यः, पञ्चमस्य सदस्यः बीजिंग सोसायटी आफ् पारम्परिक चीनी चिकित्सा, बीजिंग स्ट्रोक निदान तथा उपचार गुणवत्ता नियन्त्रण सुधार केन्द्रस्य मस्तिष्कविकृतिविषये व्यावसायिकसमितिः गुणवत्तानियन्त्रणविशेषज्ञसमितेः सदस्यः तथा बीजिंग चाङ्गपिंगजिल्ला पारम्परिक चीनीचिकित्सासङ्घस्य प्रथमा आन्तरिकचिकित्साव्यावसायिकसमितेः सदस्यः।
विशेषताः : १.
सः पारम्परिक-चीनी-पाश्चात्य-चिकित्सा-संयोजनस्य उपयोगेन तंत्रिका-रोगाणां, हृदय-रोगाणां, दीर्घकालीन-जठरशोथस्य, फुफ्फुस-रोगाणां (श्वसन-तन्त्र-रोगाणां), पेप्टिक-अल्सर-रोगाणां, पित्ताशयशोथस्य, थायरॉयड्-स्तनस्य च अन्येषां गांठानां, अर्बुदानां च निदानं चिकित्सां च कर्तुं विशेषज्ञः अस्ति अनिद्रायाः चिकित्सायां पारम्परिकचीनीचिकित्सायाः अनुप्रयोगस्य विषये संशोधनस्य विषये तस्य अद्वितीयाः अन्वेषणाः सन्ति । सा एक्यूपंक्चर, चीनीचिकित्सा, पाश्चात्यचिकित्सा च संयुक्तरूपेण गर्भाशयस्य स्पोण्डिलोसिस्, कटिस्पण्डिलोसिस्, हर्पीस् जोस्टर्, एक्जिमा इत्यादीनां त्वचारोगाणां, तथैव डिस्मेनोरिया, अनियमितमासिकधर्मः इत्यादीनां स्त्रीरोगाणां चिकित्सायां च कुशलः अस्ति
स्रोतः - Xintai पारम्परिक चीनी चिकित्सा अस्पताल
प्रतिवेदन/प्रतिक्रिया