समाचारं

स्पेसएक्स् प्रथमं वाणिज्यिकं अन्तरिक्षयात्रायां विलम्बं करोति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शतशः वारं अन्तरिक्षे रॉकेट् प्रेषितवान् चेदपि, स्पेसएक्स् इत्यस्य प्रथमे वाणिज्यिक-अन्तरिक्षयात्रायां मनुष्याणां कृते अद्यापि उबड़-खाबडमार्गः अस्ति । यतः रॉकेटप्रक्षेपणयोजना अवरुद्धा आसीत्, अतः अन्तरिक्षयात्रामिशनं तत्कालं रद्दं कृतम् । अगस्तमासस्य २६ दिनाङ्के स्थानीयसमये स्पेसएक्स् इत्यनेन इतिहासे प्रथमस्य व्यावसायिकस्य "अन्तरिक्षयात्रा" योजनायाः प्रक्षेपणं स्थगितम् इति घोषितं यत् प्रक्षेपणदलेन हीलियमस्य लीकं ज्ञातम् इति फाल्कन, ड्रैगन च अन्तरिक्षयानस्य स्थितिः उत्तमः अस्ति, तथा च, चालकदलः पृथिव्याः निम्नकक्षायां बहुदिवसीयमिशनस्य सज्जतां निरन्तरं कुर्वन् अस्ति ।


फाल्कन ९ प्रक्षेपणवाहनं केप् कानावेराल्-नगरस्य नासा-संस्थायाः केनेडी-अन्तरिक्षकेन्द्रे प्रक्षेपण-पैड् ३९ए-तः प्रक्षेपितम् ।

स्पेसएक्स् इत्यनेन उक्तं यत् अग्रिमप्रक्षेपणस्य योजना अस्ति यत् "पोलारिस् डॉन्" रॉकेटं निम्नपृथिवीकक्षायां स्थापयितुं नासा-संस्थायाः केनेडी-अन्तरिक्षकेन्द्रे फ्लोरिडा-नगरस्य नासा-संस्थायाः केनेडी-अन्तरिक्षकेन्द्रे प्रातः ३:३८ वादने ET तः प्रक्षेपणं कर्तुं योजना अस्ति . एतेषु चतुर्षु घण्टेषु द्वौ अपि प्रक्षेपणावकाशौ स्तः, प्रातः ५:२३ वादने, प्रातः ७:०९ वादने च ईटी । आवश्यकता चेत् अगस्तमासस्य २९ दिनाङ्के गुरुवासरे एकस्मिन् एव समये बैकअप-प्रक्षेपण-अवकाशाः सन्ति ।

मूलतः स्पेसएक्स् इत्यनेन बीजिंगसमये २६ अगस्तदिनाङ्के चतुर्णां अ-अन्तरिक्षयात्रिकाणां कृते अन्तरिक्षे नेतुम् फाल्कन् ९ रॉकेटस्य उपयोगस्य योजना कृता, तस्य कार्यस्य "पोलारिस् डॉन्" परियोजना इति च उक्तम्

पोलारिस् डॉन मानवतायाः प्रथमं निजीं अन्तरिक्षयात्राम् करिष्यति तथा च पृथिव्याः ४३५ मील (७०० किलोमीटर्) ऊर्ध्वतायां उड्डीयते एतत् "गहनं अन्तरिक्षपदयात्रा" "अपोलो" युगात् आरभ्य कस्यापि मानवयुक्तस्य मिशनस्य अपेक्षया दूरम् अस्ति अन्तरिक्षयात्रायै दूरतमाः स्त्रियः।

पोलारिस् डॉन इत्येतत् अरबपति-टेक्-उद्यमी जेरेड् आइजैक्मैन् इत्यनेन वित्तपोषितेन स्पेसएक्स् इत्यनेन सह त्रि-उड्डयन-आइसैक-मिशन-श्रृङ्खलासु अन्यतमम् अस्ति, यत् एलोन् मस्क-नेतृत्वेन निर्मितस्य कम्पनीयाः लक्ष्यं प्रवर्तयितुं सहायतां कर्तुं शक्नोति यत् मनुष्यान् अन्यग्रहेषु जीवन्तः कार्यं च द्रष्टुं शक्नोति

वर्षाणां यावत् नासा-अन्तरिक्षयात्रिकाः यदा अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य बाह्य-रक्षणस्य आवश्यकता भवति तदा वाहनातिरिक्त-क्रियाकलापाः कुर्वन्ति, परन्तु पूर्वं कोऽपि निजी-उद्योगः एतादृशं अन्तरिक्ष-यात्रायाः प्रयासं न कृतवान्

बीजिंग बिजनेस डेली इत्यस्मात् व्यापकं प्रतिवेदनम्