समाचारं

5G व्यावसायिकप्रयोगस्य "द्वितीयार्धे" उत्तमं प्रगतिम् कुर्वन्तु (जनभाष्यम्)

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गु येकै

वर्तमानस्य आधारेण, दीर्घकालीनरूपेण केन्द्रीकृत्य, 5G "निर्माणं, उपयोगः, अनुसन्धानं च" इत्यस्य समन्वितविकासं ठोसरूपेण प्रवर्धयन्, वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणेन सह औद्योगिक-नवीनीकरणं प्रवर्धयितुं च दृढतया, वयं नूतन-विकास-स्थानं निरन्तरं उद्घाटयितुं शक्नुमः |

क्रीडां पश्यन् भवन्तः प्रेक्षकाणां, रेफरीणां वा क्रीडकानां अपि दृष्टिकोणं चयनं कर्तुं शक्नुवन्ति, एकस्मिन् समये बहवः क्रीडाः आयोजिताः सन्ति, तथा च भवन्तः एकस्मिन् समये ५ क्रीडाः यावत् द्रष्टुं शक्नुवन्ति, भवन्तः मित्राणि अपि आह्वयितुं शक्नुवन्ति तथा च "मैचप्स्" अन्वेष्टुं शक्नुवन्ति... अस्मिन् ग्रीष्मकाले पेरिस् ओलम्पिकं पश्यन्तः बहवः दर्शकाः विस्तारितायाः वास्तविकता (XR) प्रौद्योगिक्याः नूतनप्रयोगेन लाभान्विताः अभवन्, तेषां पूर्णदृश्यं, विसर्जनशीलं, सामाजिकदर्शनस्य च अनुभवः अभवत् .

प्रेक्षकाः लाइव् क्रीडाक्रीडां विमर्शपूर्वकं द्रष्टुं शक्नुवन्ति, तथा च 5G प्रौद्योगिकी, यस्याः लक्षणं बृहत् बैण्डविड्थ्, न्यूनविलम्बता च अस्ति, महत्त्वपूर्णां भूमिकां निर्वहति 5G तथा आर्टिफिशियल इन्टेलिजेन्स, क्लाउड् कम्प्यूटिङ्ग्, एक्सआर, नग्ननेत्र 3D इत्यादीनां प्रौद्योगिकीनां त्वरितं एकीकरणेन एतादृशाः नवीनतायाः स्फुलिङ्गाः निरन्तरं विस्फोटयितुं शक्यन्ते, येन अधिकानि रचनात्मकानि उत्पादनानि जीवने आगच्छन्ति

अस्माकं देशे 5G व्यावसायिकप्रयोगः पञ्चवर्षेभ्यः गतः। अस्माकं देशे विश्वस्य बृहत्तमं प्रौद्योगिक्याः उन्नततमं च 5G-जालं निर्मितम्, अपि च अनुप्रयोग-परिदृश्यानां धनं विकसितम् अस्ति । स्वचालित-उत्पादन-रेखाभ्यः आरभ्य स्वयमेव चालयितुं शक्नुवन्तः काराः यावत्, पर्वत-नद्याः च विस्तृताः ड्रोन्-इत्येतत् दूरस्थरूपेण सम्बद्धाः शल्यक्रियाकक्षाः यावत्, 5G पूर्णतया जीवनस्य सर्वेषु क्षेत्रेषु एकीकृतः भवति, राष्ट्रिय-अर्थव्यवस्थायाः ९७ प्रमुखवर्गेषु ७०% अधिकाः ५जी-इत्यस्य उपयोगं कुर्वन्ति is a powerful अस्माकं देशे उच्चगुणवत्तायुक्तः आर्थिकसामाजिकविकासः प्रवर्धितः। चीन-सूचना-सञ्चार-प्रौद्योगिकी-अकादमी-गणनानुसारं 5G-इत्यस्य व्यावसायिकीकरणात् आरभ्य प्रत्यक्षतया कुल-आर्थिक-उत्पादनं प्रायः ५.६ खरब-युआन्-इत्यस्य चालितं, अप्रत्यक्षतया च कुल-आर्थिक-उत्पादनं प्रायः १४ खरब-युआन्-इत्यस्य चालितम्

सर्वस्य अन्तर्जालस्य बुद्धिमान् क्रान्तिस्य च साकारीकरणाय मूलभूतप्रौद्योगिक्याः नूतनमूलसंरचनायाः च रूपेण 5G विभिन्नानां अभिनव-अनुप्रयोगानाम् ऊष्मायनार्थं उर्वरभूमिं प्रदाति तथा च डिजिटल-चीन-विकासाय "राजमार्गः" अभवत् इदमपि ज्ञातव्यं यत् चलसञ्चारप्रौद्योगिक्याः विकासस्य स्वकीयं चक्रं भवति, यत्र प्रायः प्रत्येकं १० वर्षेषु नूतनपीढीयाः अद्यतनीकरणं भवति अद्य 5G अर्धमार्गे अस्ति। संचारप्रौद्योगिक्याः अग्रिमपीढीयाः आगमनस्य सज्जतायै उपकरणानां अद्यतनं, प्रौद्योगिकी उन्नयनं, अनुप्रयोगविस्तारं च कथं संयोजयितुं बृहत्-परिमाणस्य व्यावसायिक-अनुप्रयोगानाम् अग्रे प्रचारः करणीयः इति, 5G-व्यावसायिकीकरणस्य "द्वितीय-अर्धं" सफलतया सम्पन्नं कर्तुं कुञ्जी अभवत्

5G इत्यस्य विकासस्य इतिहासं पश्चाद् दृष्ट्वा "निर्माणद्वारा समुचितरूपेण उन्नतिं कर्तुं परिनियोजनं च प्रवर्धयितुं" इति सिद्धान्तस्य पालनम् उद्योगस्य द्रुतगतिना स्वस्थं च विकासं प्रवर्धयितुं बहुमूल्यः अनुभवः अस्ति अस्माकं सक्रिय-विवेकी-विकास-रणनीत्याः अनुकूल-विकास-स्थानं प्राप्तुं शक्नुमः | अस्मिन् वर्षे जूनमासस्य अन्ते मम देशे ३.९१७ मिलियनं ५जी आधारस्थानकानि आसन्, येषु ९०% अधिकाः सहनिर्मिताः साझाः च आसन्; accounted for more than 42% of the world's total, forming a network covering systems, chips, टर्मिनल् इत्यादिषु लिङ्केषु अपेक्षाकृतं सम्पूर्णं 5G उद्योगशृङ्खला... एतेन नवीनप्रौद्योगिकीनां, नवीनव्यापारस्वरूपाणां, तथा च उद्भवस्य मार्गः प्रशस्तः अभवत् नवीनप्रतिमानाः। वर्तमानस्य आधारेण, दीर्घकालीनरूपेण केन्द्रीकृत्य, 5G "निर्माणस्य, उपयोगस्य, अनुसन्धानस्य च समन्वितविकासस्य ठोसरूपेण प्रवर्धनं कृत्वा, वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य माध्यमेन औद्योगिक-नवीनीकरणं प्रवर्धयितुं च दृढतया, वयं निरन्तरं नूतन-विकास-स्थानं उद्घाटयितुं शक्नुमः, भद्रं च निरन्तरं कर्तुं शक्नुमः | "प्रथमर्धे" सञ्चितः गतिः ।

उद्योग-अभ्यासस्य दृष्ट्या, प्रौद्योगिकी-विकासस्य, विपण्य-माङ्गस्य च द्वयोः चालितस्य, 5G-A तथा 5G हल्के इत्यादीनि नवीन-प्रौद्योगिकीः उद्भूताः, येन 5G-तः 6G-पर्यन्तं विकासाय सम्भाव्यः मार्गः प्राप्यते एतानि नवीनप्रौद्योगिकीनि द्रुततरं, अधिकविश्वसनीयं, न्यूनलाभं च जालसंयोजनं प्रदातुं शक्नुवन्ति, सर्वस्य अन्तर्जालस्य जालमूलं अधिकं दृढं कर्तुं शक्नुवन्ति, सटीकनियन्त्रणं, सहकारिकार्यं च इत्यादीनां परिदृश्यानां आवश्यकतां अधिकतया पूरयितुं शक्नुवन्ति सम्प्रति अनेके घरेलुदूरसञ्चारसञ्चालकाः अस्य नूतनस्य पटलस्य विन्यासं त्वरयन्ति । अद्यतनस्य वैज्ञानिक-प्रौद्योगिकी-विकासस्य सामान्यदिशां अधिकतया गृहीत्वा, तर्कसंगतरूपेण तकनीकीमार्गान् चयनं कृत्वा, आक्रमणस्य मुख्यदिशां च चिन्तयित्वा वयं निरन्तरं नूतनान् प्रतिस्पर्धात्मकान् लाभान् सृजितुं शक्नुमः |.

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य निर्णये प्रस्तावितं यत् – “नवीनपीढीसूचनाप्रौद्योगिकी, कृत्रिमबुद्धिः, एयरोस्पेस्, नवीनशक्तिः, नवीनसामग्री इत्यादीनां सामरिक-उद्योगानाम् विकासाय नीतयः शासनव्यवस्थासु च सुधारः करणीयः | , उच्च-अन्त-उपकरणं, जैव-चिकित्सा, तथा च क्वाण्टम-प्रौद्योगिकी , उभरत-उद्योगानाम् स्वस्थ-व्यवस्थित-विकासस्य मार्गदर्शनाय "5G-प्रौद्योगिक्याः त्वरित-विकासस्य महत्त्वपूर्ण-पदे, योजनां सुदृढं कृत्वा, तर्कसंगत-नियोजनं, तस्य वाणिज्यिक-प्रवर्धनस्य समन्वयं च।" अनुप्रयोगाः तथा 6G अनुसंधानविकासनवाचारः सूचनासञ्चार-उद्योगस्य "सर्व-उद्योगानाम् अग्रणीः एकः उद्योगः" इति निश्चितरूपेण उत्तमं क्रीडां दास्यति सक्षमीकरण-भूमिका उच्च-गुणवत्तायुक्त-आर्थिक-सामाजिक-विकासाय अधिकं ठोस-समर्थनं प्रदाति

"जनदैनिक" (पृष्ठ ०५, अगस्त २८, २०२४)