समाचारं

मानवशरीरस्य कार्यं यत् शास्त्रीयं आधुनिकं च, गतिशीलं स्थिरं च संयोजयति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कलां प्रसारयन्तु सुखं वपयन्तु।

देशी एवं विदेशी प्रसिद्ध कलाकार |


सं जोसे जोंग्यो१९४५ तमे वर्षे स्पेनदेशस्य वैलेन्सियानगरे जन्म प्राप्य (जोसे रोयो) बाल्यकालात् एव असाधारणं कलात्मकप्रतिभां प्रदर्शितवान् । यदा सः केवलं नववर्षीयः आसीत् तदा सः कलाविषये स्वस्य प्रबलरुचिं, तीक्ष्णं बोधं च दर्शयन् स्वस्य हृदये जगत् चित्रयितुं आरब्धवान् । कालान्तरे तस्य प्रतिभा क्रमेण अधिकतया स्वीकृता अभवत् । १४ वर्षे सः वैलेन्सिया-राज्यस्य सैन् कार्लोस्-नगरस्य रॉयल-अकादमी आफ् फाइन आर्ट्स्-इत्यत्र प्रवेशं कृत्वा अधिकं व्यवस्थितं व्यावसायिकं च कलाशिक्षणयात्राम् आरब्धवान् ।




अकादमीयां शिक्षणस्य अनुभवेन रोङ्ग यू इत्यस्य कलात्मकवृद्धेः ठोसः आधारः स्थापितः । सः न केवलं पारम्परिकचित्रकलाविधिं अवशोषितवान्, अपितु क्रमेण स्वकीया अद्वितीयकलाशैलीं अपि निर्मितवान् । १८ वर्षे सः कलासङ्घस्य अध्यक्षेन आल्डोल्फो फेरर् अम्बलाट् इत्यनेन सह अध्ययनं कर्तुं सौभाग्यं प्राप्तवान् अस्य उत्कृष्टस्य कलाकारस्य मार्गदर्शकस्य च रोङ्ग यू इत्यस्य कलात्मकविकासे गहनः प्रभावः अभवत् अम्बरात् इत्यस्य मार्गदर्शनेन रोङ्ग यू इत्यस्य कलात्मकदृष्टिः बहु विस्तारिता, चित्रकलाविषये तस्य अवगमनं च गभीरा अभवत् ।





परन्तु रोङ्ग यू इत्यस्य कलात्मकजीवने यत् वस्तुतः एकं मोक्षबिन्दुम् आनयत् तत् आसीत् तस्य २५ वर्षीयः सन् स्वस्य गृहनगरे वैलेन्सिया-भूमध्यसागरे च गहनः आसक्तिः सः अधिकाधिकं स्वस्य ब्रुशस्य उपयोगेन तस्य भूमिं वर्णयितुं उत्सुकः अभवत्, तस्याः भूमिः, तस्याः अद्वितीयभूमध्यसागरीयवर्णाः च । एषा प्रबलभावना तम् सम्यक् प्रकाशं छायां च ग्रहीतुं निरन्तरं नूतनानां चित्रकलापद्धतीनां अन्वेषणं कर्तुं प्रेरितवती, तस्मात् स्वस्य अद्वितीयं शास्त्रीयशैलीं निर्मितवती






१९८९ तमे वर्षात् आरभ्य रोङ्ग यू इत्यस्य कलात्मकशैली क्रमेण परिपक्वा अभवत्, अद्यपर्यन्तं च अस्ति । तस्य कृतयः वर्णस्य उत्तमप्रयोगेन नाटकीयेन "परिवर्तनेन" च परिपूर्णाः सन्ति, ये मिलित्वा तस्य अद्वितीयकलाप्रतिभायाः विषयस्य च निर्माणं कुर्वन्ति । तस्य ब्रुशस्य अधः प्रत्येकं दृश्यं प्रत्येकं पात्रं च जीवनं दत्तं इव कागदपत्रे सजीवरूपेण दृश्यते।





रोङ्ग युए इत्यस्य कृतीनां अवलोकनेन तेषु निहितं रेनोइर् इत्यस्य प्रभावं ज्ञातुं न कठिनम् । उभौ कलाकारौ सुकुमार-ब्रश-कार्य-समृद्ध-वर्णैः पात्राणां भावानाम्, दृश्यानां वातावरणं च अभिव्यक्तुं कुशलौ स्तः । परन्तु रोङ्ग्युए अनुकरणं कर्तुं न स्थगितवान्, अपितु रेनोइर् इत्यस्य कौशलं स्वस्य अद्वितीयशैल्या सह संयोजयित्वा स्वस्य कलात्मकजगत् निर्मितवान् ।






रोङ्ग युए इत्यस्य कलात्मकाः उपलब्धयः न केवलं तस्य कौशले, अपितु तस्य गहनबोधेन, कलानां अद्वितीयव्यञ्जने च प्रतिबिम्बिताः सन्ति । सः स्वस्य ब्रशस्य उपयोगेन भावपूर्णं जीवनं च चित्रयति, येन दर्शकाः कार्यस्य प्रशंसाम् कुर्वन्तः कलाकारस्य हृदयात् निष्कपटतां, अनुरागं च अनुभवन्ति तस्य कृतयः न केवलं सौन्दर्यस्य साधना, अपितु जीवनस्य, स्वदेशस्य, कलायाः च गहनं श्रद्धांजलिम् अपि सन्ति ।


































【अन्तर्राष्ट्रीय कला दृश्य】

मानवशरीरस्य कार्यं यत् शास्त्रीयं आधुनिकं च, गतिशीलं स्थिरं च संयोजयति!

प्रतिलिपि अधिकार कथन

मौलिकतायाः आदरं कुर्मः। यदि "अन्तर्राष्ट्रीयकलादृश्येन" प्रचारितसामग्रीषु प्रतिलिपिधर्मस्य विषयाः सन्ति तर्हि कृपया मूललेखकं सूचयन्तु, वयं तत्क्षणमेव सम्पादयिष्यामः!

अन्तर्राष्ट्रीय कला दृश्य आईडीgvi-art