समाचारं

कमलपुष्पाणां एतानि पारम्परिकानि चीनीयचित्राणि एतावन्तः सुन्दराणि सन्ति!

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कलां प्रसारयन्तु सुखं वपयन्तु।

देशी एवं विदेशी प्रसिद्ध कलाकार |


कमलम्, प्रकृतौ एषा सुरुचिपूर्णा भावना प्राचीनकालात् एव अस्य अद्वितीयस्य आकर्षणस्य कारणेन जनानां कृते अतीव प्रियः अस्ति । तस्य पुष्पपत्राणि सुकुमारानि सुकुमाराणि च नीलतरङ्गयोः परी इव मन्दं डुलन्तः परलोकस्वभावं दर्शयन्ति ।. पुष्पाणां अतिप्रवाहितः गन्धः अपि अधिकं मादकं भवति, यथा सः आत्मायां रजः प्रक्षाल्य शान्तिं शान्तिं च आनेतुं शक्नोति



चीनीचित्रेषु कमलपुष्पाणि न केवलं प्रकृतेः सौन्दर्यं प्रतिनिधियन्ति, अपितु समृद्धैः अर्थैः, प्रतीकैः च सम्पन्नानि सन्ति । कलमस्य मसिस्य च कुशलप्रयोगेन चित्रकाराः कमलस्य लालित्यं, कुलीनता, दृढता, अन्ये च गुणाः सजीवरूपेण प्रदर्शयन्ति । पद्मः "पुष्पेषु सज्जनः" इति प्रसिद्धः यतः अन्यपुष्पैः सह स्पर्धां न करोति, उष्णग्रीष्मकाले एकः एव पुष्पते, दूरस्थं, आत्मप्रशंसकं, सुरुचिपूर्णं, परिष्कृतं च सज्जनशैलीं दर्शयति






बौद्धधर्मे कमलं पवित्रतायाः शुद्धतायाः च प्रतीकात्मकार्थेन युक्तम् अस्ति । बौद्धधर्मे पवित्रवस्तु इति गण्यते, बोधस्य प्रज्ञायाः च प्रतिनिधित्वं करोति । बौद्धधर्मस्य मतं यत् पद्मं पङ्के वर्धते, परन्तु एतत् एतादृशं सुन्दरं पुष्पं पुष्पितुं शक्नोति, यत् जटिले जगति अभ्यासेन, बोधेन च जनाः आध्यात्मिकशुद्धिं, उदात्तीकरणं च प्राप्तुं शक्नुवन्ति इति प्रतीकम् अस्ति अतः बौद्धानां हृदयेषु पद्मस्य अत्यन्तं उच्चं स्थानं वर्तते, पवित्रं अभङ्गं च अस्तित्वं गण्यते ।








जनहृदयेषु पद्मं सत्यसद्भावसौन्दर्यस्य मूर्तरूपम् । निष्कपटतां, दयालुतां, सौन्दर्यं च प्रतिनिधियति, आदर्शव्यक्तित्वस्य, उत्तमजीवनस्य च जनानां आकांक्षायाः प्रतीकं भवति । कमलस्य सौन्दर्यं न केवलं तस्य सुकुमाररूपे, अतिप्रवाहितपुष्पगन्धे च, अपितु तस्य आन्तरिकगुणे, भावनायां च निहितम् अस्ति । अस्मान् वदति यत् वयं कस्मिन् अपि वातावरणे भवेम, शुद्धहृदयं धारयितव्या, स्वप्रत्ययेषु, साधनेषु च लप्यताम्, जगतः मलिनतायाः संक्रमणं न कर्तव्यम्।








चित्रकारैः चित्रितैः कमलपुष्पैः एतत् सौन्दर्यं, आर्यत्वं च सजीवरूपेण प्रदर्शितम् । लेखनी-मसि-प्रयोगेन ते कमलस्य आकारं आकर्षणं च सम्यक् गृहीतवन्तः, प्रत्येकं कार्यं मुक्तहस्त-ब्रश-कार्य-वातावरण-पूर्णं कृत्वा एतानि कृतीनि न केवलं पारम्परिकचीनीचित्रकलानां विषयान् अभिव्यक्तिं च समृद्धयन्ति, अपितु चित्राणां प्रशंसाद्वारा कमलपुष्पेषु निहितानाम् सुन्दरगुणानाम् अर्थानां च अनुभूतिम् अपि कुर्वन्ति








अनेकेषु कमलकृतीनां मध्ये केचन मुख्यतया सुक्ष्मवर्णनाधारिताः सन्ति, यत्र कमलस्य प्रत्येकं पल्लवपत्रं च सजीवरूपेण चित्रितम् अस्ति, केचन मुख्यतया मुक्तहस्तेन सन्ति, कलमस्य मसिस्य च डुलने वर्णप्रतिपादनेन च कमलस्य विवरणं सजीवरूपेण चित्रितम् अस्ति .आकर्षणं स्वभावः च सजीवरूपेण प्रदर्शितः अस्ति। कार्यशैली यथापि भवतु, पद्मेन आनितं ताजगीं, लालित्यं च जनाः अनुभवितुं शक्नुवन्ति ।




【अन्तर्राष्ट्रीय कला दृश्य】

कमलपुष्पाणां एतानि पारम्परिकानि चीनीयचित्राणि एतावन्तः सुन्दराणि सन्ति!

प्रतिलिपि अधिकार कथन

मौलिकतायाः आदरं कुर्मः। यदि "अन्तर्राष्ट्रीयकलादृश्येन" प्रचारितसामग्रीषु प्रतिलिपिधर्मस्य विषयाः सन्ति तर्हि कृपया मूललेखकं सूचयन्तु, वयं तत्क्षणमेव सम्पादयिष्यामः!

अन्तर्राष्ट्रीय कला दृश्य आईडीgvi-art