समाचारं

९ तमे कनाडादेशस्य वस्त्र-वस्त्र-स्रोत-प्रदर्शनी टोरोन्टो-नगरे आयोजिता

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, टोरोन्टो, २६ अगस्त (रिपोर्टरः यू रुइडोङ्ग) ९ तमे कनाडादेशस्य वस्त्र-वस्त्र-स्रोत-प्रदर्शनी टोरोन्टो-अन्तर्राष्ट्रीयकेन्द्रे २६ अगस्तदिनाङ्के उद्घाटिता।
त्रिदिवसीयप्रदर्शनस्य मेजबानी चीनस्य वस्त्रस्य आयातनिर्यातस्य वाणिज्यसङ्घस्य तथा च जियाङ्गसु अन्तर्राष्ट्रीयव्यापारप्रवर्धनस्य अन्तर्राष्ट्रीयप्रदर्शनकम्पनी लिमिटेड् इत्यनेन क्रियते, यस्य आयोजकः अमेरिकनजेपीसीकम्पनी अस्ति, तथा च कनाडादेशस्य परिधानगठबन्धनेन सह-आयोजितः अस्ति चीन, पाकिस्तान, बाङ्गलादेश, भारत, घाना, पेरु, कनाडा इत्यादिभ्यः १० तः अधिकेभ्यः देशेभ्यः प्रदर्शकाः अस्मिन् प्रदर्शने भागं गृहीतवन्तः, यत्र कुलसंख्या २०० तः अधिकाः बूथाः सन्ति, कुलप्रदर्शनक्षेत्रं च ३,००० वर्गमीटर् अधिकं भवति
अगस्तमासस्य २६ दिनाङ्के स्थानीयसमये टोरोन्टोनगरे ३ दिवसीयं नवमं कनाडादेशस्य वस्त्र-वस्त्र-स्रोत-प्रदर्शनी उद्घाटिता । चित्रे आयोजकसंस्थायाः प्रतिनिधिः अतिथयः च उद्घाटनसमारोहे पट्टिकां कटयन्तः दृश्यन्ते। चीन न्यूज सर्विस इत्यस्य संवाददाता यू रुइडोङ्ग इत्यस्य चित्रम्
बृहत्तमः राष्ट्रियमण्डपः इति नाम्ना अस्मिन् प्रदर्शने जियांग्सु, झेजियांग, शाण्डोङ्ग, फुजियान्, शङ्घाई, हुबेई, जियांग्क्सी इत्यादीनां १० तः अधिकेभ्यः प्रान्तेभ्यः नगरेभ्यः च १२० तः अधिकाः चीनीयकम्पनयः सन्ति प्रदर्शनीः वस्त्रं, गृहवस्त्रं, वस्त्रं, पुटं, पादपरिधानम् इत्यादयः वर्गाः सन्ति ।
चीनस्य वाणिज्यमन्त्रालयेन एकवारं पुनः प्रदर्शन्याः उपरि निर्भरं कृत्वा "चीनीब्राण्ड्स्" क्षेत्रं स्थापयित्वा स्थानीय उद्योगाय पीक, अपसो, मेइजिण्डा, चैलेन्ज वुल्फ, कलरफुल् रेनबो, झोङ्गजी ईस्टन्, हुआयांग्, कैथे ताइहुआ इत्यादीनां ८ चीनीयब्राण्ड्-प्रदर्शितानां प्रदर्शनं कृतम् वस्त्र-परिधान-उद्योगस्य ब्राण्ड् तथा तेषां गुणवत्तापूर्णाः उत्पादाः।
अगस्तमासस्य २६ दिनाङ्के स्थानीयसमये टोरोन्टोनगरे ९ तमे कनाडादेशस्य वस्त्र-वस्त्र-स्रोत-प्रदर्शनी उद्घाटिता । चित्रे चीनदेशस्य वाणिज्यमन्त्रालयेन प्रदर्शन्यां ग्राहकानाम् आकर्षणार्थं स्थापितं "चीनीब्राण्ड्स्" क्षेत्रं दृश्यते। चीन न्यूज सर्विस इत्यस्य संवाददाता यू रुइडोङ्ग इत्यस्य चित्रम्
टोरोन्टोनगरे चीनगणराज्यस्य महावाणिज्यदूतस्य लुओ वेइडोङ्गः, महावाणिज्यदूतावासस्य परामर्शदाता लियू लिनलिन्, वस्त्रस्य आयातनिर्यातस्य चीनव्यापारसङ्घस्य उपाध्यक्षः झाङ्ग ज़िन्मिन्, जियाङ्गसुव्यापारप्रवर्धन अन्तर्राष्ट्रीयप्रदर्शनस्य अध्यक्षः वी ज़िउजुन् च Co., Ltd., Deng Jun, Bank of China (Canada) इत्यस्य अध्यक्षः, कनाडादेशे China Chamber of Commerce इत्यस्य अध्यक्षः च कनाडादेशे स्थिताः पाकिस्तानस्य पेरुदेशस्य च कूटनीतिकाधिकारिणः प्रदर्शनस्य उद्घाटनसमारोहे भागं गृहीतवन्तः।
लुओ वेइडोङ्गः पत्रकारैः उक्तवान् यत् चीनस्य वस्त्र-वस्त्र-उद्योगस्य "विदेशं गमनम्" इति विषये सः विश्वसिति । अपेक्षा अस्ति यत् चीनीयवस्त्र-वस्त्र-उद्यमाः अन्तर्राष्ट्रीय-प्रदर्शन-मञ्चानां लाभं गृहीत्वा विश्वस्तरीय-मानकैः सह स्वं सङ्गतिं करिष्यन्ति, अनुसन्धान-विकास-, डिजाइन-ब्राण्ड्-प्रचारयोः अधिकं ध्यानं दास्यन्ति, उच्चतरदृष्टिकोणात् उद्योगविकासं च प्रवर्धयिष्यन्ति |.
झाङ्ग ज़िन्मिन् इत्यनेन उक्तं यत् चीनदेशस्य वस्त्र-परिधान-कम्पनीषु उत्तम-प्रौद्योगिकी, उत्पादन-क्षमता च अस्ति । चीनस्य वस्त्रस्य आयातनिर्यातस्य चीनस्य वाणिज्यसङ्घेन चीनस्य ब्राण्ड्-प्रतिबिम्बं उत्तमरीत्या स्थापयितुं प्रदर्शनमञ्चं स्थापितं यत् कम्पनीभ्यः क्रेतारः आकर्षयितुं, अधिकानि उच्चगुणवत्तायुक्तानि आदेशानि प्राप्तुं, अन्तर्राष्ट्रीयक्षेत्रे चुनौतीभिः सह उत्तमतया सामना कर्तुं कम्पनीभ्यः सहायतां कर्तुं च व्यापारमञ्चं प्रदातुं शक्यते विपणि।
पीक (चीन) कम्पनी लिमिटेड् इत्यस्य अन्तर्राष्ट्रीयव्यापारकेन्द्रस्य विक्रयप्रबन्धकः लियाओ यादी इत्यनेन उक्तं यत् चीनदेशे निर्मिताः पादपरिधानस्य उत्पादाः अभिनवसंशोधनविकासस्य गुणवत्तायाश्च दृष्ट्या अन्तर्राष्ट्रीयरूपेण प्रतिस्पर्धां कृतवन्तः, अग्रणीस्थाने अपि सन्ति। सा आशास्ति यत् प्रदर्शन्यां भागं गृहीत्वा उपयुक्तान् ब्राण्ड् एजेण्ट् अन्वेषयिष्यति, उत्तर-अमेरिका-देशस्य विदेशेषु च विपण्यं निरन्तरं अन्वेष्टुं ब्राण्ड्-अवरोहण-क्रियाकलापं च करिष्यति
अगस्तमासस्य २६ दिनाङ्के स्थानीयसमये टोरोन्टोनगरे ९ तमे कनाडादेशस्य वस्त्र-वस्त्र-स्रोत-प्रदर्शनी उद्घाटिता । चित्रे चीनीयक्रीडाब्राण्ड् पीक् इत्यस्य प्रतिनिधिः 3D मुद्रणद्वारा निर्मितं अवधारणास्नीकरं संवाददातृभ्यः दर्शयति। चीन न्यूज सर्विस इत्यस्य संवाददाता यू रुइडोङ्ग इत्यस्य चित्रम्
प्रदर्शन्याः कालखण्डे २० तः अधिकाः मञ्चाः व्याख्यानानि च भविष्यन्ति, येषु यूरोप-अमेरिका-देशयोः उद्योगविशेषज्ञाः वैश्विकक्रयणप्रवृत्तिः, आपूर्तिशृङ्खलासुरक्षा, हरित-स्थायि-विकासः, सीमापारं इत्यादिषु विषयेषु गहनव्याख्यां चर्चां च कर्तुं आमन्त्रिताः भविष्यन्ति ई-वाणिज्यव्यापारः, तथा च वस्त्र-परिधान-उद्योगे डिजिटल-विपणनम् .
कनाडादेशस्य परिधानवस्त्रक्रयणप्रदर्शनी सम्प्रति कनाडादेशस्य सर्वाधिकव्यावसायिकप्रभावशाली अन्तर्राष्ट्रीयवस्त्रपरिधानक्रयणप्रदर्शनी अस्ति (उपरि)
प्रतिवेदन/प्रतिक्रिया