समाचारं

जिंगबो पेट्रोकेमिकलः "२०२४ तमे वर्षे चीनदेशस्य शीर्ष १०० ललितरसायनानां" उपाधिं प्राप्तवान् ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चीनरासायनिकसूचनाकेन्द्रस्य, राष्ट्रियसूक्ष्मरासायनिककच्चामालस्य मध्यवर्तीउद्योगसहकार्यसमूहस्य च सहप्रायोजितस्य शानक्सीनगरे २४ तमे ललितरासायनिकउद्योगस्य (शानक्सी) सम्मेलनं २०२४ तमे वर्षे चीनस्य शीर्ष १०० ललितरासायनिकउद्योगसम्मेलनं च आयोजितम् चीन रसायन उद्योग सूचना सूचना संघः शीआननगरे उद्घाटनसमारोहे "2024 तमे वर्षे चीनस्य शीर्ष 100 ललितरसायनानां" सूची प्रकाशिता अभवत् Fine Chemicals", ७२ तमे स्थाने, गतवर्षात् १२ स्थानानि वर्धिता ।
सूक्ष्मरसायनानि न केवलं पारम्परिक-आजीविका-उद्योगैः सह निकटतया सम्बद्धानि सन्ति, अपितु सामरिक-उदयमान-उद्योगेषु अपि महतीं समर्थन-भूमिकां निर्वहन्ति । शीर्ष १०० ललितरसायनचयनकार्यक्रमस्य उद्देश्यं उत्कृष्टकम्पनीनां चयनं, उद्योगस्य मापदण्डं निर्धारयितुं, उत्तमरसायनउद्योगस्य विकासस्य नेतृत्वं कर्तुं च अस्ति अस्य चयनस्य माध्यमेन वयं उत्तमरासायनिक-उद्योगस्य नवीनतां उन्नयनं च प्रवर्धयिष्यामः, उन्नत-उद्यमानां शैलीं प्रदर्शयिष्यामः, उद्योगस्य अन्तः अन्तरक्रियां च सुदृढां करिष्यामः |.
२०२४ तमे वर्षे चीनस्य शीर्ष १०० सूक्ष्मरसायनानां चयनेन पूर्वपञ्चवर्षेषु उद्योगव्याप्तेः चयनमापदण्डस्य च उपयोगः न भविष्यति । तेषु उद्योगवर्गः "सूक्ष्मरासायनिकउत्पादवर्गीकरणम्" मानके श्रेणीनां उपयोगं करोति यत् आधिकारिकतया 16 अगस्तदिनाङ्के कार्यान्वितम् आसीत्।मानकस्य आयोजनं राष्ट्रियसूक्ष्मरासायनिककच्चामालम् तथा मध्यवर्तीउद्योगसहकारसमूहेन तथा चीनरासायनिकसूचनाकेन्द्रेण कृतम् आसीत्, तथा च मूल 11 श्रेणयः योजिताः आसन् 37 उपविभक्तक्षेत्राणि सन्ति, चयनमापदण्डाः ललितरासायनिक-उद्योगस्य विशेषतानां, विकासस्य चरणस्य, नीति-अभिमुखीकरणस्य च आधारेण पुनः सेट् कृताः सन्ति, यदा तु ललित-रासायनिक-व्यापार-राजस्वस्य अनुपातः, भागग्रहणस्य सकल-लाभ-मार्जिनः च अस्ति कम्पनीः वर्धिताः सन्ति।
चीनरासायनिकसूचनाकेन्द्रस्य उपमहाप्रबन्धकः गाओ यान् इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु विश्वस्य विभिन्नाः देशाः विशेषतः औद्योगिकरूपेण विकसिताः देशाः उत्तमरासायनिकपदार्थानाम् विकासं संरचनायाः उन्नयनस्य समायोजनस्य च प्रमुखविकासरणनीतिषु अन्यतमं मन्यन्ते पारम्परिकरासायनिक-उद्योगस्य, तेषां रसायन-उद्योगाः च सर्वे "कार्यकरणं" "परिष्कारस्य" दिशि विकासं च प्रति गच्छन्ति । उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य कच्चामालविभागस्य पूर्वनिदेशकः सोङ्गजियान्झू इत्यनेन उक्तं यत् "ललितरासायनिकउद्योगस्य नवीनतायाः विकासस्य च कार्यान्वयनयोजनायाः" विमोचनेन सम्बन्धितपक्षेभ्यः विकासकेन्द्रीकरणं परिभाषितम् अस्ति सूक्ष्म रासायनिक उद्योगशृङ्खलायां सूक्ष्मरासायनिक उद्योगस्य सशक्ततरं बृहत्तरं च भवितुं दिशां दर्शितवती उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च सर्वेषां क्षेत्राणां कृते नूतनाः आवश्यकताः अपि अग्रे स्थापिताः सन्ति। चीन-पेट्रोलियम-रासायनिक-उद्योग-सङ्घस्य चतुर्थ-परिषदः अध्यक्षः ली शौशेङ्ग् इत्यनेन उक्तं यत् मम देशस्य उत्तम-रसायनानि "बाजार-माङ्गं, अनुसन्धानं विकासं च, सम्भवं च सफलता" इति त्रयः प्रमुखाः सिद्धान्ताः अनुसरणीयाः, "कार्यन्वयन-योजनायाः" अनुरूपं च for the Innovation and Development of the Fine Chemical Industry" 》नियोजिताः पञ्च प्रमुखाः कार्ययोजनाः इलेक्ट्रॉनिकरसायनानि उत्प्रेरकाः च इत्यादिषु पञ्चसु प्रमुखेषु सामरिकक्षेत्रेषु केन्द्रीभवन्ति, तथा च नवीननीलमहासागरान् उद्घाटयितुं प्रयतन्ते तथा च उच्चस्तरीयनवीनसफलतायै बहादुरीपूर्वकं प्रयतन्ते। राष्ट्रीय-ललित-रासायनिक-कच्चा-माल-मध्यम-उद्योग-सहकार्य-समूहस्य उपाध्यक्षः लुओ यामिनः अवदत् यत् मम देशस्य ललित-रासायनिक-उद्योगस्य दरः २०२३ तमे वर्षे ४९.७% भविष्यति, अद्यापि च अपर्याप्त-नवाचार-शक्तिः, प्रतिबन्धित-विकास-वातावरणं च सम्मुखीभवति | एतैः चुनौतीभिः सह मम देशस्य उत्तमरासायनिक-उद्योगेन सक्रियरूपेण नवीनमार्गाणां अन्वेषणं कर्तव्यं तथा च उद्योगस्य मूलप्रतिस्पर्धां वर्धयितुं विकासवातावरणस्य अनुकूलनं कर्तव्यं तथा च मम देशस्य उत्तम-रासायनिक-उद्योगस्य दरं नवीन-उच्चतां यावत् चालयितुं अर्हति |.
शीर्षशतसूचौ शॉर्टलिस्ट् भवितुं गौरवम् अपि च उत्तरदायित्वं च। जिंगबो पेट्रोकेमिकल सदैव "कच्चे तेलसंसाधनानाम् मूल्यं अधिकतमं कर्तुं" निगममिशनस्य पालनं करिष्यति, सक्रियरूपेण शीर्ष 100 उत्तमरासायनिककम्पनीनां अनुभवं आकर्षयिष्यति, अभिनवविकासस्य हरितविकासस्य च मुख्यरेखायाः पालनं करिष्यति, निर्माणं विकासं च सुदृढं करिष्यति नवीन-उत्पाद-विविधतायाः नूतन-अनुप्रयोग-अनुसन्धानस्य च, तथा च बुद्धिमान् बुद्धिमान् प्रवर्धयितुं, मूलभूत-रसायनात् सूक्ष्म-रसायनपर्यन्तं निरन्तरं प्रयत्नाः, अभावानाम् अभिज्ञानं, लक्ष्याणां लंगरं, कठिनतानां सामना, नील-समुद्राणां उद्घाटनं, तथा च उद्यमः उच्चस्तरीयक्षेत्राणि।
(लोकप्रिय समाचार Qilu One Point संवाददाता वांग Yingying संवाददाता Jin Xiangru)
प्रतिवेदन/प्रतिक्रिया